समाचारं

वुहाननगरस्य जियाङ्गान्-जिल्लानिरोधकेन्द्रस्य एकस्मिन् कोष्ठके विस्फोटः अभवत्, निग्रहे स्थितः आहतः पुरुषः अवदत् यत् "कोऽपि गुप्तरूपेण मद्यपानं कुर्वन् आसीत्" इति ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज इत्यस्य अनुसारं अगस्तमासस्य २६ दिनाङ्के वुहान-नगरस्य नागरिका सुश्री सन इत्यनेन ज्ञापितं यत् यदा तस्याः प्रेमी लियू एकस्मिन् प्रकरणे सम्बद्धः इति कारणेन जियाङ्ग-आन्-जिल्लानिरोधकेन्द्रे निरुद्धः आसीत्, तदा कश्चन विस्फोटः मद्यस्य पक्वीकरणेन... सेलस्य कारणेन लियू इत्यस्य कर्णः क्षतिग्रस्तः अभवत् । कवर न्यूज रिपोर्टरः तत्क्षणमेव हू नामकस्य जियाङ्ग'आन् जिलानिरोधकेन्द्रस्य प्रभारी व्यक्तिं सम्पर्कितवान्, परन्तु अन्यः व्यक्तिः दूरभाषस्य उत्तरं दत्त्वा प्रतिक्रियां न दत्तवान्।

सुश्री सन इत्यस्याः मते गतवर्षस्य एप्रिलमासे वुहाननगरे एकस्मात् कम्पनीतः राजीनामा दत्तस्य समये वित्तीयकर्मचारिभिः सह द्वन्द्वः अभवत् तदनन्तरं कम्पनीयाः कृते कम्पनीयाः रहस्यं लीक् कृतम् इति आधारेण पुलिसं आहूतवती व्यापारिकरहस्यस्य उल्लङ्घनस्य कारणेन पुलिस, अनन्तरं जियांग'आन्-जिल्लानिरोधकेन्द्रे स्थानान्तरितः ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य आरम्भे परिवारेण नियुक्तः वकीलः लियू इत्यनेन सह मिलितुं निरोधकेन्द्रं गतः, संचारस्य समये ज्ञातं यत् लियू इत्यस्य एकस्मिन् कर्णे श्रवणसमस्याः सन्ति, येन सामान्यसञ्चारः प्रभावितः अभवत् कारागारस्य कोष्ठके बम्बेन घातितः अभवत्। "मार्चमासे कोष्ठके कश्चन किशमिशं, कोजी, भण्डारपेटिकां च उपयुज्य मद्यस्य निर्माणं कृतवान् । वायुः अकस्मात् विस्तारितः विस्फोटितः च अभवत्, येन छतौ दागः त्यक्ताः । सः संयोगेन तस्य पार्श्वे उपविष्टः आसीत्, तस्य कर्णः विस्फोटेन च क्षतिग्रस्तः अभवत् " " .

यतः एषा घटना अतीव विचित्रा आसीत्, तस्मात् वकिलः घटनायाः अन्वेषणं कर्तुं आशां कुर्वन् निरोधकेन्द्रं प्रति स्थितिं निवेदितवान् । "दिनद्वयं पूर्वं वकिलः पुनः मिलितुं गत्वा अवाप्तवान् यत् लियू इत्यस्य मुखस्य चोटाः सन्ति। तदा एव सः ज्ञातवान् यत् एतत् प्रकरणं निवेदयित्वा निग्रहे स्थिताः पुलिस-अधिकारिणः तं ताडितवन्तः।