समाचारं

हाङ्गझौ पुलिस : अन्तर्जालस्य प्रसिद्धः "Tietou" गृहीतः अस्ति, तथा च प्रकरणे सम्बद्धा विशिष्टा सामग्री प्रक्रिया क्रियते

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने, हाङ्गझौ नगरपालिका जनसुरक्षा ब्यूरो इत्यस्य बिन्जियाङ्ग-जिल्लाशाखायाः निरोध-निर्णयपत्रं अन्तर्जाल-माध्यमेन प्रसारितम् अस्ति चित्रे दृश्यते यत् अन्तर्जाल-प्रसिद्धः "Tietou Punishes Evil and Promotes Good" (मूलनाम Dong Mouming, अतः परं उच्यते "तिएटौ") इति गृहीतम् ।

अगस्तमासस्य २७ दिनाङ्के सनशाइन-डेली-पत्रिकायाः ​​क्षियाङ्गयाङ्ग-वीडियो-अनुसारं हाङ्गझौ-नगरपालिकायाः ​​जनसुरक्षा-ब्यूरो-इत्यस्य बिन्जियाङ्ग-शाखायाः कर्मचारिभिः उक्तं यत्, टिएटौ-इत्यस्य गृहीतत्वं, प्रकरणे सम्बद्धाः सम्बद्धाः विभागाः अपि अस्य विषयस्य निबन्धनं कुर्वन्ति इति

स्रोतः - सनशाइन न्यूज क्षियाङ्गयांग विडियो

२०२३ तमस्य वर्षस्य मार्चमासे टिएटौ "नकली-विरोधी" इत्यनेन सम्बद्धानि लघु-वीडियो-विमोचनं कर्तुं आरब्धवान्, येषु सान्या-समुद्री-भोजन-बाजारे अराजकता, सुवर्ण-जड़ित-जेड्-लॉटरी-घोटालानि, वृद्धानां स्वास्थ्य-सेवा-उत्पाद-घोटालानि इत्यादयः सन्ति, तथा च शीघ्रमेव एकस्मिन् कतिपयान् मासान्।

२०२३ तमस्य वर्षस्य अगस्तमासे न्यू ओरिएंटलस्य अवैधमेकअपपाठानां सूचनां दत्त्वा टिएटौ जनमतस्य भंवरस्य मध्ये पतितः । तस्मिन् वर्षे नवम्बरमासे टिएटौ इत्यनेन एकः लेखः प्रकाशितः यत् झेजियांग-प्रान्तस्य हाङ्गझौ-नगरस्य गोङ्गशु-मण्डलस्य नगरीय-प्रबन्धन-प्रशासनिक-कानून-प्रवर्तन-ब्यूरो-संस्थायाः विषयेषु अवैध-मेकअप-वर्गस्य कृते न्यू-ओरिएंटल-सङ्घस्य दण्डः दत्तः इति

२०२३ तमस्य वर्षस्य अक्टोबर्-मासे टिएटौ इत्यनेन एकः ट्रेलर-वीडियो अपि प्रकाशितः यत् सः नकली प्राच्य-प्रदर्शनस्य दमनं करिष्यति इति ।

तस्य प्रतिक्रियारूपेण ओरिएंटल सेलेक्शन् इत्यनेन उक्तं यत् - "अधुना 'नकली-विरुद्धं युद्धं' इति बहाने एकः निश्चितः ऑनलाइन-एङ्करः तथ्यं विकृतवान्, दुर्भावनापूर्वकं 'अधिकारं रक्षितवान्', तथा च ओरिएंटल-चयनस्य बदनामीं कृत्वा बहुसंख्याकानि टिप्पण्यानि प्रकाशितवान्, येन कम्पनीयाः प्रतिष्ठायाः गम्भीररूपेण उल्लङ्घनं कृतम् तथा उपभोक्तृभ्यः कष्टं जनयति।