समाचारं

तकलीमाकान् मरुभूमिः जलप्रलयः भवति, नेटिजनाः : शीघ्रमेव मिलित्वा

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव बहवः नेटिजनाः स्थापितवन्तः यत् तेषां कृते झिन्जियाङ्ग-नगरस्य तक्लिमाकान्-मरुभूमिः जलप्रलयस्य सामना अभवत्, येन ध्यानं आकर्षितम् ।

अनेकाः भिडियाः दर्शितवन्तः यत् जलप्लावनजलं मार्गं प्राप्तवान्, अनेके वाहनानि स्थगितानि, गमनम् अपि कठिनम् अभवत् । बहवः नेटिजनाः अवदन् यत् "मरुभूमिषु मया कदापि जलप्लावनं न दृष्टम्", "यदि भवान् दीर्घकालं जीवति तर्हि सर्वं द्रष्टुं शक्नोति", "एतत् जलं कुतः आगच्छति? कोऽपि व्याख्यातुं शक्नोति वा?"

स्रोतः - झिन्जियाङ्ग रेडियो तथा दूरदर्शनस्थानकम्

वस्तुतः तकलीमाकान् मरुभूमिषु जलप्लावनं दुर्लभं न भवति ।

२०२१ तमस्य वर्षस्य जुलैमासे सिनोपेक् उत्तरपश्चिमतैलक्षेत्रं जलप्रलयेन आहतः अभवत् अन्वेषणवाहनानि, ३०,००० उपकरणसमूहाः जलप्लाविताः अभवन् ।

अन्तिमेषु वर्षेषु तकलीमाकान्-मरुभूमिस्य उत्तरप्रान्ते स्थिता तारिम-नद्याः अपि जलप्लावनम् अभवत् ।

२०२२ तमे वर्षे ग्रीष्मर्तौ तारिमनद्याः मुख्यशाखायाः तस्याः सहायकनद्याः च यथा यार्कण्डनदी, अक्सुनदी, वेइगननदी च सहितं २१ नद्यः चेतावनीप्रवाहदरात् अधिकं जलप्लावनम् अनुभवन्ति स्म तारिमनद्याः मुख्यधारायां जलप्रलयप्रक्रिया ८० दिवसान् यावत् अभवत्, सा २२ सेप्टेम्बर् यावत् न समाप्तवती ।

२०२४ तमस्य वर्षस्य जुलैमासात् आरभ्य झिन्जियाङ्ग-नगरस्य तारिम-नद्याः बेसिने चेतावनी-प्रवाहात् अधिकं जलप्लावनम् अभवत् । ५ अगस्तदिनाङ्के १६:०० वादनात् सिन्जियाङ्ग उयगुर् स्वायत्तक्षेत्रस्य जलसंसाधनविभागेन बाढनिवारणस्तरस्य चतुर्थस्य आपत्कालीनप्रतिक्रिया आरब्धा।