समाचारं

सम्बन्धितव्यवहारः प्रमुखग्राहकानाम् उपरि निर्भरता च कारणतः ३०% तः अधिकाः कम्पनयः आदेशान् निवृत्ताः भवन्ति, तेषां स्वतन्त्रतया कार्यं कर्तुं क्षमतायाः विषये संशयः अस्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Dahe Finance Cube Reporter Zhang Jinyan] यथा यथा निर्गमनस्य सख्तप्रवेशस्य रक्षारेखा अधिका सुदृढा भवति तथा तथा केषाञ्चन कम्पनीनां स्वातन्त्र्यस्य अभावः अधिकाधिकं प्रमुखः अभवत्, तथा च IPO योजनां कुर्वतीनां कम्पनीनां स्वतन्त्रसञ्चालनक्षमता अस्ति वा इति अपि अधिकं ध्यानं आकर्षितवान् .

लिफाङ्ग पब्लिक ओपिनियन चैनलस्य आँकडानुसारं जुलाईमासस्य अन्ते यावत् ३३० कम्पनयः स्वादेशं निष्कासितवन्तः तेषु ११७ कम्पनयः स्वातन्त्र्यस्य विषयेषु सम्मिलिताः आसन्, येषु मुख्यतया स्पिन-ऑफ् तथा लिस्टिंग्, व्यावसायिकनिर्भरता, सम्बन्धितव्यवहार इत्यादिषु केन्द्रितम् आसीत्

१० कम्पनयः सार्वजनिकरूपेण गन्तुं "ए विभक्तुं" असफलाः अभवन्

मुख्यतया परिचालनस्वतन्त्रता इत्यादिभिः विषयैः सम्बद्धम्

अस्मिन् वर्षे आरम्भात् नीतिवातावरणं, कम्पनीयाः स्वकीयाः परिचालनस्थितयः इत्यादिभिः कारकैः प्रभाविताः, आईपीओ-योजनां कुर्वतां कम्पनीनां स्पिन-ऑफ्-सङ्ख्या, सूचीकरणं च वर्धिता, नियामकाः, कम्पनयः च स्पिन-ऑफ्-विषये अधिकं सावधानाः अभवन् तथा सूचीकरणम्।

पवनदत्तांशैः ज्ञायते यत् जुलाईमासस्य अन्ते यावत् अस्मिन् वर्षे कुलम् २५ सूचीकृतकम्पनयः स्वस्य स्पिन-ऑफ्-सूचीकरणं समाप्तवन्तः तेषु १० कम्पनयः स्वेच्छया सूचीकृतकम्पनीनां सहायककम्पनीनां रूपेण स्वस्य आईपीओ-सूचीं निष्कासितवन्तः, येषु ६ जीईएम-कम्पनयः, सहितम् अस्ति । ३ विज्ञानं प्रौद्योगिकीनवाचारमण्डलं च, तथा च बीजिंग जिआओटोङ्ग विश्वविद्यालयः १ गृहम्।

आदेशं निष्कासयन्तः कम्पनीभ्यः उपर्युक्तानि जाँचपत्राणि कंघी कृत्वा लिफाङ्ग जनमतचैनलेन ज्ञातं यत् निगमसञ्चालनस्वतन्त्रतायाः विषयः केन्द्रितः अस्ति।

उदाहरणरूपेण झिन्क्सिन्वेइ इत्यस्य समर्थनं कृत्वा स्वातन्त्र्यस्य विषयेषु मीडियाद्वारा प्रश्नः कृतः अस्ति। प्रॉस्पेक्टसस्य अनुसारं Xinxinwei तथा तस्य प्रमुखभागधारकः Hisense Video निदेशकानां पर्यवेक्षकाणां च पारनियुक्तिः अस्ति, यत् "सूचीकृतकम्पनीनां (परीक्षणस्य) विभाजननियमानां" प्रावधानैः सह असङ्गतम् अस्ति नीतौ निर्धारितं यत् स्पिन-ऑफ्-पश्चात् सूचीकृतस्य कम्पनीयाः, स्पिन-ऑफ-करणीयस्य च सहायककम्पन्योः सम्पत्तिः, वित्तं, संगठनं च परस्परं स्वतन्त्रं भविष्यति, वरिष्ठप्रबन्धकानां वित्तीयकर्मचारिणां च पार-नियुक्तिः न भविष्यति