समाचारं

२०२४ तमस्य वर्षस्य प्रथमार्धे वैश्विकटीवी-शिपमेण्ट् किञ्चित् वर्धते, टीसीएल च वर्षे पूर्णे द्वितीयस्थानस्य स्पर्धां कर्तुं शक्नोति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं: TrendForce: वैश्विकटीवी-शिपमेण्ट् २०२४ तमस्य वर्षस्य प्रथमार्धे वर्षे वर्षे ०.८% वर्धिता, तथा च TCL वर्षे पूर्णे द्वितीयस्थानस्य चुनौतीं दातुं शक्नोति

आईटी हाउस् इत्यनेन अगस्तमासस्य २७ दिनाङ्के ज्ञापितं यत् ट्रेण्ड्फोर्स् इत्यस्य नवीनतमसर्वक्षणस्य अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे वैश्विकटीवीब्राण्ड्-शिपमेण्ट् ९०.७१७ मिलियन यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ०.८% वृद्धिः अभवत् चीनदेशे स्थावरजङ्गमविपण्यकारकाणां, युवानां उपयोगाभ्यासेषु परिवर्तनस्य च कारणेन टीवीविक्रयः अपेक्षितापेक्षया न्यूनः आसीत् ।

तस्य विपरीतम् उत्तर-अमेरिकायां निरन्तरं न्यून-मूल्य-प्रतिस्पर्धायाः समर्थनं कृतम् अस्ति, यदा तु यूरोप-क्रीडा-कार्यक्रमेभ्यः लाभः अभवत्, तत्सहितं वर्षस्य प्रथमार्धे महङ्गानि न्यून-आधारित-प्रभावः अभवत् अपेक्षितापेक्षया श्रेष्ठम्।

प्रतिवेदनानुसारं वर्षस्य उत्तरार्धं पारम्परिकटीवी-माङ्गल्याः शिखर-ऋतुः अस्ति यद्यपि ब्राण्ड्-शिपमेण्ट् वर्धमानः अस्ति तथापि वृद्धि-दरः महतीं मन्दं जातम् तदतिरिक्तं वर्षस्य प्रथमार्धे अपि प्यानलमूल्यानि वर्धन्ते स्म तथा च अन्त्यग्राहकाः अद्यापि किफायती टीवी-क्रयणस्य प्रवृत्तिं कुर्वन्ति स्म, अतः ब्राण्ड्-स्वामिनः कृते व्ययस्य विपण्यं प्रति प्रसारयितुं कठिनं भवति स्म अतः ते महोत्सव-प्रचारस्य परिमाणं न्यूनीकृतवन्तः तथा च हानिं न्यूनीकर्तुं बृहत् आकारस्य मध्यतः उच्चस्तरीयस्य च उत्पादानाम् विकासं प्रति गतवान् । एतेन कदमेन २०२४ तमे वर्षे टीवी-आकारस्य औसतं १.४ इञ्च् वर्धयित्वा ५५.५ इञ्च् यावत् भविष्यति ।

आईटी हाउस् इत्यनेन उल्लेखितम् यत् रिपोर्ट् आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे शीर्षपञ्च टीवी ब्राण्ड्-संस्थाः सन्ति सैमसंग इलेक्ट्रॉनिक्स, हिसेन्से, टीसीएल, एलजी इलेक्ट्रॉनिक्स, शाओमी च

यद्यपि टीसीएल किञ्चित् अन्तरं कृत्वा तृतीयस्थाने अस्ति तथापि यूरोपे उदयमानविपण्येषु च तस्य कवरेजः तुल्यकालिकरूपेण अधिकः अस्ति तथापि द्वितीयत्रिमासे तस्य प्रेषणं हिसेन्सं अतिक्रान्तवान्, ६.६८ मिलियन यूनिट् यावत् अभवत्, तस्य त्रैमासिकं वार्षिकं च वृद्धिः १०% अतिक्रान्तवती ट्रेण्ड्फोर्स् इत्यनेन उक्तं यत् टीसीएल-समूहः स्वस्य प्यानल-कारखानस्य उत्पादनक्षमतायाः मूल्यलाभानां च लाभं गृहीत्वा सम्पूर्णे २०२४ तमे वर्षे वैश्विक-शिपमेण्ट्-मध्ये द्वितीयस्थानं चुनौतीं दातुं शक्नोति, तथैव सम्पूर्ण-यन्त्र-उत्पादने स्वस्य उच्च-प्रमाणस्य स्वचालनस्य च।

मिनी एलईडी टीवी प्रदर्शनम् अपेक्षाभ्यः अधिकं भवति, अस्मिन् वर्षे ५५% मालवाहनस्य वृद्धिं चालयति

ट्रेण्ड्फोर्स् इत्यनेन सूचितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे टीवी-ब्राण्ड्-समूहानां कृते पैनल-मूल्यवृद्धिः, मालवाहन-वृद्धिः च इत्यादीनां समस्यानां सामना निरन्तरं भविष्यति । स्वस्य राजस्वस्य स्थितिं सुधारयितुम् निर्मातारः उत्पादानाम् आकारस्य विस्तारं निरन्तरं कुर्वन्ति उदाहरणार्थं चीनीयब्राण्ड् TCL, Xiaomi, Hisense च अधिकप्रतिस्पर्धात्मकमूल्येन उपभोक्तृणां आकर्षणार्थं Mini LED विभाजनस्य संख्यां न्यूनीकृतवन्तः।

एतेन रणनीत्याः सफलतापूर्वकं माङ्गं उत्तेजितं, पूर्णवर्षस्य मिनी एलईडी टीवी-शिपमेण्ट् वर्षे वर्षे ५५% वर्धमानं ६.३५ मिलियन यूनिट् यावत् भविष्यति इति अपेक्षा अस्ति ।

तेषु चीनदेशस्य प्रमुखत्रयस्य ब्राण्ड् TCL, Xiaomi, Hisense इत्येतयोः संयुक्तं विपण्यभागः प्रथमवारं ५०% यावत् प्राप्स्यति, यत् Samsung इत्येतत् अतिक्रम्य भविष्यति । यद्यपि सैमसंग इत्यस्य विपण्यभागस्य २५% भागः अद्यापि अस्ति तथापि गतवर्षस्य समानकालस्य अपेक्षया १७ प्रतिशताङ्कैः न्यूनता अभवत् । यदि सैमसंग २०२५ तमे वर्षे अत्यन्तं प्रतिस्पर्धात्मकानि उत्पादनानि प्रक्षेपणं कर्तुं असमर्थः अस्ति तर्हि मिनी एलईडी टीवीषु तस्य विपण्यभागः टीसीएल इत्यनेन अतिक्रान्तः भवितुम् अर्हति ।

OLED TV प्रेषणं ६० लक्षं निशानं प्रति आगच्छति

OLED TVs इत्यस्य दृष्ट्या OLED TV ब्राण्ड् शिपमेण्ट् २०२३ तमे वर्षे २०% न्यूनीकृतः ।ब्राण्ड् स्वामिनः २०२४ तमे वर्षे स्वस्य प्रचाररणनीतिं समायोजितवन्तः, तथा च Samsung इत्यनेन श्वेत-प्रकाश-OLED TV मार्केट् इत्यत्र सम्मिलितम्, येन LG Electronics इत्यनेन मूल्येषु २५% तः ३३% यावत् महत्त्वपूर्णतया न्यूनीकरणं कृतम् । during the promotion season, thereby promoting विक्रयस्य दृष्ट्या अस्मिन् वर्षे समग्ररूपेण OLED TV प्रेषणं वर्षे वर्षे १५.९% वर्धते, ६.२३ मिलियन यूनिट् यावत् भवति, यत्र कोरियादेशस्य प्रमुखौ ब्राण्ड् एलजी, सैमसंग च ५३.३%, २२.५ च व्याप्तौ स्तः क्रमशः विपण्यभागस्य % ।

TrendForce इत्यस्य भविष्यवाणी अस्ति यत् यदि २०२५ तमे वर्षे OLED टीवी-इत्यस्य मूल्यं प्रभावीरूपेण न्यूनीकर्तुं न शक्यते तर्हि अन्येषां मुख्यधारा-ब्राण्ड्-समूहानां कृते तत् स्वीकुर्वितुं आकर्षयितुं कठिनं भविष्यति, तथा च प्रेषणं ६० लक्षतः ६.५ मिलियन-पर्यन्तं यूनिट्-पर्यन्तं भ्रमितुं शक्नोति