समाचारं

बीजिंगनगरे विचित्रः प्रकरणः : मालिकः विलासिनीकारं चालयति, विलायां च निवसति, परन्तु सः ३००० युआन् प्रतिदातुं नकारयति!

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लघुविषययुक्ते प्रकरणे न्यायालयस्य बहुकालस्य आवश्यकता नास्ति इति कदापि न चिन्तयन्तु एतादृशाः लघुप्रकरणाः प्रायः अधिकं कठिनाः भवन्ति। निम्नलिखितप्रकरणे यत्र विषयराशिः केवलं ३,००० युआन् आसीत्, तत्र न केवलं न्यायालयेन निष्पादनविषयस्य व्यक्तिस्य नामधेयेन सर्वाणि खातानि परीक्षितानि अपितु किमपि न प्राप्तानि, आवेदकः निष्पादनविषयकस्य व्यक्तिं प्रति १०० तः अधिकानि आह्वानमपि कृतवान् किन्तु कोऽपि उत्तरं न दत्तवान्।

अस्मिन् प्रकरणे आवेदकः लाओ वाङ्गः बहुवर्षेभ्यः द्वार-खिडकी-सज्जा-उद्योगे निरतः अस्ति । एकवर्षपूर्वं सः अलङ्कारकम्पन्योः स्वामिना वाङ्ग इत्यनेन सह सहकार्यं कृतवान्, तस्य सहकार्यं च सुखदं नासीत् ।

निर्माणप्रक्रियायां पक्षद्वयस्य मतभेदाः आसन्, येषां सम्यक् संचालनं न जातम्, अन्ततः न्यायालयं गतं । न्यायालयस्य मध्यस्थतायाः अनन्तरं पक्षद्वयं निपटनसम्झौतां प्राप्तवान्, ततः वाङ्गः लाओ वाङ्ग इत्यस्मै विवादस्य निराकरणार्थं ३००० युआन् इत्यस्मै ३००० युआन् इत्यस्मै दत्तवान् ।अप्रत्याशितरूपेण एतत् तुच्छं प्रतीयमानं त्रिसहस्रं युआन् अतीव कठिनं प्राप्तम् ।

सम्पत्तिजाँच अभिलेखाः दर्शयन्ति,यद्यपि निष्पादनस्य अधीनस्य व्यक्तिस्य वाङ्गस्य नामेन बैंकखाते किमपि नास्ति तथापि तस्य विलासिताकारः, विला च स्पष्टतया पञ्जीकृताः सन्तिन्यायाधीशः केवलं प्रकरणस्य भुक्तिं निष्पादयितुं निष्पादनविषयस्य व्यक्तिस्य विलायां गन्तुं शक्नोति ।वाङ्गस्य विशालः विला प्रकरणस्य बकाया ३००० युआन् इत्यस्य तीक्ष्णविपरीतः अस्ति ।

वाङ्गस्य "त्रिसहस्राणां सरलः विषयः" इति वचनं विशेषतया शिथिलं इव आसीत्, यत् तस्य पूर्वस्वरात् सर्वथा भिन्नम् आसीत् यत् सः दारिद्र्यस्य विषये रोदनं नकारयति स्म अस्मिन् क्षणे वाङ्गः केवलं एतान् जनान् शीघ्रं प्रेषयितुम् इच्छति इव आसीत् परन्तु एतावत्कालं यावत् निर्णयस्य पूर्तये सम्भवः अस्ति किन्तु तस्य पूर्तये उपक्रमः न कृतः किं वस्तुतः प्रकरणस्य निरोधः एतावत् सुलभः अस्ति?

पुलिसकारं नीतस्य वाङ्गः बहु शान्तः अभवत्, स्वस्य त्रुटिं स्वीकुर्वितुं उपक्रमं कृतवान्, पूर्वस्य आकस्मिकं मनोवृत्तिं च त्यक्तवान् ।

तस्मिन् एव दिने वाङ्गः न केवलं सम्पूर्णं प्रकरणशुल्कं दत्तवान्, अपितु आवेदकं प्रति निश्छलतया क्षमायाचनां कृत्वा अवगमनं प्राप्तवान् ।

कम्पनीयाः स्वामी इति नाम्ना निष्पादनस्य अधीनस्य व्यक्तिस्य वाङ्गस्य निश्चितव्यापारप्रतिष्ठा, उत्तरदायित्वं च भवितुमर्हति । परन्तु अस्मिन् विवादे सः न्यायालयस्य मध्यस्थतापत्रं गृहीतवान् परन्तु नेत्रं पातयितुम् अचिन्तयत्, तस्य पूर्तये कदापि उपक्रमं न कृतवान् । तस्य व्यवहारेण न केवलं परस्य अधिकारस्य हितस्य च उल्लङ्घनं भवति स्म, अपितु न्यायस्य अवहेलना, न्यायिकसम्पदां गम्भीरः अपव्ययः च दृश्यते स्म

न्यायिकसंसाधनं सीमितं बहुमूल्यं च भवति, यत्र मानवीयः, भौतिकः, वित्तीयः अन्ये च पक्षाः सन्ति येषां विरुद्धं कार्यं कर्तुं क्षमता अस्ति परन्तु कार्यं कर्तुं नकारयन्ति तेषां विरुद्धं न्यायिकसंसाधनानाम् अधिकतर्कसंगत उपयोगः अपि भवति तथा च सामाजिकनिष्पक्षता, न्यायः,... विधिराज्यम् ।

स्रोतः- विधिराज्यं प्रचलति

रिपोर्टिंग् तथा अधिकारसंरक्षणार्थं चैनल्स्: एप्लिकेशन मार्केट् तः "Morning Video" क्लायन्ट् डाउनलोड् कुर्वन्तु तथा च एक-क्लिक्-प्रवेशार्थं "Help" इति अन्वेषणं कुर्वन्तु;अथवा WeChat: xxcbcsp इत्यत्र रिपोर्टिंग् ग्राहकसेवां योजयन्तु; यदि भवन्तः सामग्रीसहकार्यस्य आवश्यकतां अनुभवन्ति तर्हि कृपया सर्वकारस्य उद्यमसेवामेजस्य च 19176699651 इति दूरवाण्याः क्रमाङ्के सम्पर्कं कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया