समाचारं

बीजिंग-नगरस्य डक्सिङ्ग-मण्डलस्य यिंगहाई-नगरस्य “खाद्य-अपशिष्टं विभाजयन्तु, हरित-ग्रीष्मकालः” इति विषय-क्रियाकलापस्य आरम्भः अभवत् ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव जिन्युडोङ्गजुन् समुदायः, यिंगहाई-नगरस्य, डक्सिङ्ग-मण्डलस्य, बीजिंग-नगरस्य, "खाद्य-अपशिष्टस्य विभाजनं, हरित-ग्रीष्मकालस्य" विषयेण एकं अद्वितीयं सार्थकं च आयोजनं सफलतया आयोजितवान् अस्य आयोजनस्य नायकाः समुदायस्य सजीवानां रमणीयानां च बालकानां समूहः सन्ति तेषां उत्साहेन व्यावहारिककार्यैः च पर्यावरणसंरक्षणस्य कार्ये योगदानं कृतम् अस्ति।
आयोजने बालकानां हास्यं कोणे प्रतिध्वनितम् आसीत् । बालकाः खाद्यअपशिष्टवर्गीकरणस्य महत्त्वस्य गहनतया अवगमनं कर्तुं सामुदायिककार्यकर्तृभिः रोचकक्रीडाणां श्रृङ्खलायाः सावधानीपूर्वकं योजना कृता अस्ति तेषु "Putting Smart Stars" इति क्रीडा बालकान् विभिन्नप्रकारस्य "कचरा" (माडलं वा कार्ड्स्) "कचरापेटिका" (घटं क्षेपणम्) इति तत्सम्बद्धवर्गे स्थापयितुं शक्नोति, क्रीडायां कचरावर्गीकरणज्ञानं शिक्षयति; अभिभावक" अस्मिन् सत्रे बालकान् तत्सम्बद्धवर्णक्षेत्रेषु विभिन्नप्रकारस्य कचराणां प्रतिनिधित्वं कुर्वन्तः "रेतपुटाः" स्थापयित्वा कचरावर्गीकरणसम्बद्धप्रश्नानां उत्तरं दातुं कथ्यन्ते, येन न केवलं तेषां ज्ञानं वर्धते, अपितु पर्यावरणजागरूकतायाः अपि संवर्धनं भवति
बालकान् यत् अधिकं रोमाञ्चयति तत् भागः यत्र ते प्रवेशं कृत्वा पुरस्कारं मोचयितुं शक्नुवन्ति। सफलतया सम्पन्नस्य प्रत्येकस्य क्रीडाचुनौत्यस्य कृते बालकाः स्वस्य क्रियाकलापपत्रे मुद्रापत्रं प्राप्नुयुः। यदा मुद्रापत्राणां संख्या कस्मिंश्चित् स्तरे सञ्चिता भवति तदा ते तान् स्वस्य प्रियपुरस्कारैः विनिमयं कर्तुं शक्नुवन्ति । एते पुरस्काराः महतीः क्रीडनकाः न सन्ति, अपितु पर्यावरण-अनुकूल-कचरा-पुटम्, कचरा-छाँटीकरण-ज्ञानं फ्रिस्बी इत्यादीनि पर्यावरण-विषय-युक्तानि वस्तूनि सन्ति, येषां उद्देश्यं बालकानां दैनन्दिनजीवने पर्यावरण-संरक्षण-अवधारणानां अभ्यासं निरन्तरं कर्तुं प्रोत्साहयितुं भवति
क्रियाकलापस्य समये बालकाः पूर्णतया नियोजिताः आसन्, प्रत्येकं क्रीडापक्षं गम्भीरतापूर्वकं गृह्णन्ति स्म । तेषां लघु आकृतयः व्यस्ताः दृढनिश्चयाः च सन्ति, तेषां नेत्राणि पर्यावरणसंरक्षणक्रियासु अनुरागेण एकाग्रतायाः च स्फुरन्ति । एतेन क्रियाकलापेन न केवलं बालकाः क्रीडायाः आनन्दं प्राप्तुं शक्नुवन्ति स्म, अपितु महत्त्वपूर्णं यत् ते अन्न-अपशिष्टस्य सम्यक् वर्गीकरणं कथं करणीयम् इति ज्ञातवन्तः, पर्यावरणस्य रक्षणाय तेषां परितः लघु-लघु-वस्तूनाम् आरम्भः करणीयः इति अवगच्छन्
जिन्यु डोङ्गजुन् समुदाये एषा क्रियाकलापः हरितबीजवत् अस्ति, बालानाम् हृदयेषु चुपचापं जडं कृत्वा अङ्कुरयति। अस्माकं विश्वासस्य कारणं वर्तते यत् आगामिषु दिनेषु एतत् बीजं वर्धयिष्यति, अधिकान् जनान् पर्यावरणसंरक्षणस्य पङ्क्तौ सम्मिलितुं प्रेरयिष्यति, प्रेरयिष्यति च, सुन्दरं, हरितं च गृहं निर्मातुं मिलित्वा कार्यं करिष्यति |.
प्रतिवेदन/प्रतिक्रिया