समाचारं

Ctrip इत्यनेन Q2 इत्यस्मिन् निरन्तरं वृद्धिः अभवत्, यत्र शुद्धा आयः 12.8 अरब युआन् अभवत्, तथा च स्थायिविकासक्षमतां वर्धयितुं AI तथा ESG इत्यत्र दृढतया निवेशः कृतः

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ अगस्तदिनाङ्के Ctrip Group (NASDAQ: TCOM; Hong Kong Stock Exchange: 9961) इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अलेखाकृतवित्तीयपरिणामानां घोषणा कृता । द्वितीयत्रिमासे Ctrip ऐतिहासिकरूपेण उच्चाधारस्य आधारेण स्थिरवृद्धिं प्राप्तवान्, यत्र शुद्धा आयः १२.८ अरब युआन् अभवत् । तस्मिन् दिने वित्तीयप्रतिवेदनसभायां Ctrip उद्योगे प्रथमवारं AI एजेण्ट्-प्रयोगं करिष्यति, यत् कम्पनीयाः नवीनतायाः प्रति दृढप्रतिबद्धतां प्रदर्शयिष्यति तथा च पर्यटन-उद्योगे परिवर्तनं प्रवर्तयितुं नूतनानां प्रौद्योगिकीनां उपयोगं करिष्यति, तथा च AI-कार्यन्वयनस्य विशिष्टपरिणामानां परिचयं करिष्यति - द्वौ सामग्री उत्पादाः।

"यात्रायाः माङ्गल्याः, विशेषतः सीमापारयात्रायाः माङ्गल्याः, प्रबलवृद्ध्या वयं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे निरन्तरवृद्धिं प्राप्तवन्तः, सीट्रिप् समूहस्य सहसंस्थापकः संचालकमण्डलस्य अध्यक्षः च लिआङ्ग् जियान्झाङ्गः अवदत् यत्, "एतत् प्रबलम् performance highlights our Adaptability in a dynamic market भविष्यं दृष्ट्वा वयं पर्यटन उद्योगे नवीनतां कर्तुं कृत्रिमबुद्धेः उपयोगं कर्तुं सर्वं गमिष्यामः तथा च ग्राहकानाम् उत्तममूल्यानुभवानाम् निर्माणं करिष्यामः।”.

द्वितीयत्रिमासे Ctrip इत्यस्य विभिन्नव्यापाराः निरन्तरं वर्धन्ते, यत्र होटेलबुकिंगव्यापारे 5.1 अरब आरएमबी, पर्यटनस्य अवकाशव्यापारे च 1 अरब आरएमबी; तस्मिन् एव काले उत्पादसंशोधनविकासव्ययः ३ अरब युआन् आसीत्, यः शुद्धराजस्वस्य प्रायः २३% भागः आसीत् ।

द्वितीयत्रिमासे सीमापारपर्यटनं पर्यटनविपण्ये प्रमुखः विकासबिन्दुः आसीत्, येन सीट्रिप् इत्यस्य बहिर्गच्छन्, अन्तः, विदेशेषु च मञ्चव्यापाराणां तीव्रवृद्धिः अभवत् बहिर्गमनयात्रायाः दृष्ट्या द्वितीयत्रिमासे Ctrip इत्यस्य बहिर्गमनहोटेलस्य विमानटिकटस्य च बुकिंग् २०१९ तमे वर्षे समानकालपर्यन्तं पूर्णतया पुनः प्राप्तम् अस्ति । आन्तरिकपर्यटनस्य दृष्ट्या Ctrip भुगतानस्य, दर्शनीयस्थानटिकटस्य, आवासस्य, समूहभ्रमणस्य इत्यादीनां क्षेत्रेषु उत्पादानाम् नवीनतां करोति, विदेशविपणनं कर्तुं, चीनीयपर्यटनकथाः कथयितुं, विदेशेषु पर्यटकानाम् उत्तमं सेवां कर्तुं च गन्तव्यस्थानैः सह सहकार्यं करोति

पर्यटन उद्योगे उच्चवृद्धिक्षमतायुक्तान् विपण्यक्षेत्रान् लक्ष्यं कृत्वा, यथा वरिष्ठनागरिकाः युवानः च, सीट्रिप् इत्यनेन उपर्युक्तसमूहानां कृते विभेदितसेवाः प्रदातुं नूतनानां विकासबिन्दून् अन्वेष्टुं च भागिनैः सह सहकार्यं कृतम् अस्ति "Ctrip Friends Club" ब्राण्ड् देशे 40 तः अधिकेषु लोकप्रियगन्तव्यस्थानेषु 1,600 तः अधिकैः होटेलैः सह सहकार्यं कृतवान्, अनन्यपदार्थैः सेवाभिः च वृद्धानां यात्रायाः आवश्यकतां पूर्तयितुं 4,000 तः अधिकानि होटेल + पैकेज् उत्पादानि प्रदाति। तस्मिन् एव काले Ctrip "प्रदर्शनानि + यात्रा" इत्यादीनां नूतनानां पर्यटन-उत्पादानाम् विकासे नवीनतां करोति, यत्र संगीतसङ्गीतं, संगीत-महोत्सवः, प्रदर्शनीः, आयोजनानि, चलच्चित्र-महोत्सवः इत्यादीनि परिदृश्यानि च आच्छादयति, टिकट-आदि-सेवाभिः च युवानां उपयोक्तृणां अनुग्रहं प्राप्तवान् + होटलानि, टिकटानि + परिवहनम्।

Ctrip स्थायिविकासक्षमतां वर्धयितुं, AI प्रौद्योगिक्या सह उत्पादानाम् सेवानां च अनुकूलनार्थं, उपयोक्तृप्रेरणायाः, यात्रारणनीत्याः, यात्रासूचनानियोजनस्य, विक्रयपश्चात्सेवानां च दृष्ट्या रचनात्मकतां मुक्तुं च AI तथा ESG इत्यत्र निवेशं निरन्तरं कुर्वन् अस्ति तस्मिन् एव काले, Ctrip स्थापितानि ESG रणनीत्यानि यथा परिवार-अनुकूलं, पर्यावरण-अनुकूलं, समुदाय-अनुकूलं, पारिस्थितिक-शृङ्खला-अनुकूलं च प्रवर्तयति तस्य उद्योग-अग्रणी ESG अनुपालन-प्रथाः Ctrip इत्यस्य MSCI रेटिंग् "तः द्वौ स्तरौ कूर्दितुं सक्षमं कृतवन्तः ब" तः "क" पर्यन्तम् ।

"पर्यटनव्यापारस्य दृढवृद्धिं दृष्ट्वा वयं बहु प्रसन्नाः स्मः, चीनस्य पर्यटनस्य उपभोगस्य माङ्गलिका च प्रबलः एव अस्ति।" plans.