समाचारं

किमर्थं नासा-संस्थायाः अन्तरिक्षयात्रिकद्वयं अर्धवर्षं यावत् "प्लवमानौ" स्थापयितव्यौ यदि ते सज्जेषु "ड्रैगन"-अन्तरिक्षयानेषु न उपविशन्ति?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः- प्राइवी काउन्सिल नम्बर १०

दीर्घकालं यावत् संघर्षं कृत्वा अन्ततः नासा-संस्थायाः बोइङ्ग-इत्यस्मै महत् आघातं दत्तम् : अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटन्तौ अमेरिकन-अन्तरिक्षयात्रीद्वयं आगामिवर्षस्य फरवरी-मासे अमेरिकन-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनी (SpaceX) इत्यनेन मानवयुक्तेन "ड्रैगन"-अन्तरिक्षयानेन परिवहनं भविष्यति पृथिवी, तथा च बोइङ्ग् इत्यस्य दोषपूर्णं "स्टारलाइनर्" अन्तरिक्षयानम् अस्मिन् वर्षे सेप्टेम्बरमासे स्वयमेव अपायलट् मोड् मध्ये पुनः आगमिष्यति।

एतत् वक्तव्यं यत् बाह्यजगति अस्य अन्त्यस्य पूर्वाभासः एव अस्ति किन्तु नासा-संस्थायाः बोइङ्ग-इत्यस्मै पर्याप्तकालं दत्तम्, परन्तु तदपि "स्टारलाइनर्"-अन्तरिक्षयानस्य समस्यायाः पूर्णतया समाधानं कर्तुं असफलम् अभवत्, यत् समस्या न भवेत् इति सूचयति अल्पकाले एव समाधानं प्राप्नुयात्।



"इण्टरस्टेलर" इत्यनेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति प्रेषितौ अन्तरिक्षयात्रिकौ अद्यापि पृथिव्यां न प्रत्यागतौ

सरलतया वक्तुं शक्यते यत् स्टारलाइनर-अन्तरिक्षयानस्य मुख्याः ज्ञाताः समस्याः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य मार्गे एव उजागरिताः - यत्र हीलियम-लीकः, २८ मनोवृत्ति-नियन्त्रण-थ्रस्टर-मध्ये पञ्च-विफलता च अन्तर्भवति बोइङ्ग्-संस्थायाः उपाध्यक्षः वाणिज्यिक-मानवयुक्तः अन्तरिक्ष-कार्यक्रम-प्रबन्धकः च मार्क-नप्पी इत्यनेन प्रकटितं यत् अभियंता-दलः थ्रस्टर-समस्याभिः, हीलियम-लीक-सम्बद्धैः "३० अधिकैः उपायैः" निबद्धः अस्ति, परन्तु कदापि एतादृशं निष्कर्षं न प्राप्तवान् यत् नासा-सङ्घं प्रत्यययति बोइङ्ग्-इञ्जिनीयरिङ्ग-दलस्य मतं यत् मनोवृत्ति-नियन्त्रण-थ्रस्टरस्य विफलतायाः कारणं अस्ति यत् अन्तरिक्षयानस्य डिजाइन-दोषस्य कारणेन मनोवृत्ति-नियन्त्रण-थ्रस्टराः अन्तरिक्षयान-सेवा-मॉड्यूलस्य परितः चतुर्षु कुक्कुर-गृह-आकारस्य प्रणोदन-कक्षेषु केन्द्रीकृताः अभवन् thrusters were started तत्क्षणं निर्वहितुं न शक्तवन्तः, यस्य परिणामः अभवत् यत् The thrusters shut down automatically due to overheating. परन्तु पश्चात् बोइङ्ग् इत्यनेन स्वीकृतं यत् न्यू मेक्सिकोदेशस्य व्हाइट् सैण्ड्स् प्रोविंग् ग्राउण्ड् इत्यत्र स्थलपरीक्षणेन अन्तरिक्षे "स्टारलाइनर" इति अन्तरिक्षयानस्य मनोवृत्तिनियन्त्रणथ्रस्टर इत्यस्मिन् घटितानां समस्यानां पूर्णतया पुनरुत्पादनं कर्तुं न शक्यते अतः नासा इत्यस्य वास्तविकप्रभावस्य विषये चिन्ता वर्तते एते सुधारस्य उपायाः संदिग्धाः।

अतः यथा नासा-प्रशासकः बिल् नेल्सनः अवदत्, बोइङ्ग्-अन्तरिक्षयानं रिक्तहस्तं पृथिव्यां प्रत्यागन्तुं निर्णयः "सुरक्षाप्रतिबद्धतायाः प्रेरितः" अस्ति एतेन अन्तरिक्षयानं पुनरागमनसमये प्रासंगिकपरीक्षणदत्तांशसङ्ग्रहणं निरन्तरं कर्तुं शक्नोति, अन्तरिक्षयात्रिकाणां "आवश्यकतापेक्षया अधिकं जोखिमं ग्रहीतुं" न अनुमन्यते

परन्तु यदि "स्टारलाइनर्" इति अन्तरिक्षयानस्य उपयोगः सुलभः नास्ति चेदपि, किं सम्प्रति अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अन्यत् मानवयुक्तं "ड्रैगन"-अन्तरिक्षयानं न स्थापितं वा? किमर्थं नासा-संस्था विद्यमानं अन्तरिक्षयानं अप्रयुक्तं त्यक्त्वा अमेरिकन-अन्तरिक्षयात्रीद्वयं अग्रिम-मानव-युक्ते ड्रैगन-अन्तरिक्षयानं प्रति स्थानान्तरणार्थं अन्यं अर्धवर्षं प्रतीक्षितुं प्रेरयति?

एतदर्थं कतिपयानि अवधारणाः व्याख्यातव्यानि सन्ति । सर्वप्रथमं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य डॉकिंग्-बन्दरं मुक्तं कर्तुं "स्टारलाइनर्"-अन्तरिक्षयानं शीघ्रं गन्तव्यं यथा अन्तरिक्षयात्रिकाणां नूतनः समूहः (Crew-9) "फ्रीडम्"-मानवयुक्तं "ड्रैगन"-अन्तरिक्षयानं अन्तर्राष्ट्रीय-अन्तरिक्षं प्रति नेतुम् अर्हति स्थानः। सम्प्रति अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अन्तरिक्षयात्रिकाणां हस्तान्तरणं कक्षायां परिभ्रमणस्य पद्धतिं स्वीकुर्वति अर्थात् कार्य-हस्तांतरणं सम्पन्नं कर्तुं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके नूतन-समूहस्य आगमनानन्तरं पूर्ववर्ती अन्तरिक्षयात्रिकाणां समूहः This अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं एकस्मिन् समये द्वौ मानवयुक्तौ जहाजौ गोदीं करिष्यति इति अर्थः । सम्प्रति अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य द्वौ गोदी-बन्दरौ ये अमेरिकन-मानक-मानवयुक्त-अन्तरिक्षयानं गोदीं कर्तुं शक्नुवन्ति, ते क्रमशः "एण्डेवर"-मानवयुक्तेन "ड्रैगन"-अन्तरिक्षयानेन, "इण्टरस्टेलर-एयरलाइनर्"-अन्तरिक्षयानेन च सह गोदीकृतौ स्तः यत् पूर्व-अन्तरिक्षयात्रिकाणां समूहं (Crew-8) वहति स्म ).

वस्तुतः "इण्टरस्टेलर एयरलाइनर" इति अन्तरिक्षयानं डॉकिंग्-बन्दरं धारयति इति कारणतः एव क्रू-८ मिशन-दलस्य अन्तरिक्षयात्रिकाः अतिक्रान्ताः...

द्वितीयं, नासा-योजनानुसारं विल्मोर्-विलियम्सौ अन्तरिक्षयात्रीद्वयं ६ मासान् अधिकं यावत् अन्तरिक्षे स्थातुं बाध्यौ अभवताम्, अन्यः विकल्पः अपि नासीत् - मानवयुक्तः "एण्डेवर" वर्तमानकाले अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकेन सह गोदीं कृतवान् " The Dragon spacecraft is at full क्षमता। यदा स्पेसएक्स् इत्यनेन प्रथमवारं मानवयुक्तं "ड्रैगन" इति अन्तरिक्षयानं विकसितम्, तदा डिजाइनविनिर्देशः आसीत् यत् एकस्मिन् समये सप्त अन्तरिक्षयात्रिकान् वहन्तु परन्तु नासा-संस्थायाः आकलनं कृतम् यत् आन्तरिक-आसनानां झुकाव-कोणस्य समस्या अस्ति, यत् अन्तरिक्षयात्रिकाणां कृते गम्भीरं प्रभावं जनयितुं शक्नोति यदा अन्तरिक्षयानम् अवतरत्। सुधारणानन्तरं मानवयुक्तस्य "ड्रैगन"-अन्तरिक्षयानस्य आसनानि समतलं तिर्यक्कृतानि, परन्तु एतेन अन्तरिक्षयानेन वहितानाम् जनानां संख्या अपि चत्वारि न्यूनीकृता तदतिरिक्तं नासा-स्पेसएक्स्-योः प्रासंगिकविनियमानाम् अनुसारं अंतरिक्षयात्रिकाणां मानवयुक्ते ड्रैगन-अन्तरिक्षयानं आरुह्य मेलयुक्तानि केबिन-अन्तरिक्षसूट्-वस्त्राणि अवश्यं धारयितव्यानि सम्प्रति अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अतिरिक्त-स्पेसएक्स्-अन्तरिक्ष-सूट्-इत्येतत् नास्ति ड्रैगन" अन्तरिक्षयानं कृत्वा गृहं प्रत्यागच्छति। अस्य कारणात् "फ्रीडम्" मानवयुक्तं "ड्रैगन" अन्तरिक्षयानं केवलं द्वौ अन्तरिक्षयात्रिकौ अन्तरिक्षं प्रति नेतुं शक्नोति यत् विल्मोर्, विलियम्स च अन्तरिक्षयानस्य सवारः पृथिव्यां प्रत्यागन्तुं शक्नुवन्ति इति सुनिश्चितं भवति



मानवयुक्तस्य ड्रैगन-अन्तरिक्षयानस्य प्रारम्भिकरूपेण ७ जनाः (ऊर्ध्वं) स्थातुं शक्नुवन्ति स्म, परन्तु अन्ते एकस्मिन् समये केवलं ४ अन्तरिक्षयात्रिकाः एव (अधः) वहितुं शक्नुवन्ति स्म ।

अतः पूर्वं आशावादीः भविष्यवाणयः यत् एतौ अन्तरिक्षयात्रिकौ एण्डेवर मानवयुक्ते ड्रैगन-अन्तरिक्षयानं आरुह्य क्रू-८ मिशन-दलस्य चतुर्भिः अन्तरिक्षयात्रिकैः सह गृहं प्रत्यागन्तुं शक्नुवन्ति इति वस्तुतः सम्भवं नासीत्

अवश्यं, मानवयुक्तस्य "ड्रैगन"-अन्तरिक्षयानस्य प्रतीक्षायाः अतिरिक्तं, अमेरिकन-अन्तरिक्षयात्रिकद्वयस्य अन्ये समाधानाः सन्ति यदि ते पृथिव्यां प्रत्यागन्तुं इच्छन्ति अस्मिन् विषये स्पेसएक्स्-सङ्घस्य मुख्यकार्यकारी मस्कः सामाजिकमाध्यमेषु अवदत् यत् - "रूसः एव एकमात्रः विकल्पः अस्ति यतः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके सम्प्रति बहुधा रूसी-मानक-डॉकिंग्-बन्दरगाहाः सन्ति ये रूसी-देशस्य "सोयुज्"-मानवयुक्तैः अन्तरिक्षयानैः सह गोदीं कर्तुं शक्नुवन्ति

परन्तु अतीव स्पष्टं यत् वर्तमानस्य प्रायः जमेन स्थापितं अमेरिकी-रूस-सम्बन्धं दृष्ट्वा अमेरिका-देशस्य कृते अस्मिन् विषये रूस-देशस्य साहाय्यं याचयितुम् असम्भवम्, यावत् एतत् सर्वथा आवश्यकं न भवति...