समाचारं

भारतस्य झुग्गी-वसति-नवीनीकरण-योजनायां बाधाः सम्मुखीभवन्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाई युआन
भारतस्य "मिन्ट्" इत्यनेन २५ तमे दिनाङ्के मुम्बईनगरस्य धारावी-झुग्गी-वसति-नवीनीकरण-परियोजना अवरुद्धा इति वृत्तान्तः । प्रतिवेदने धारावीविकासप्राधिकरणस्य प्रमुखस्य उद्धृत्य उक्तं यत् २००० तमे वर्षात् पूर्वं धारावीनगरे ये जनाः निवसन्ति स्म ते एव निःशुल्कं आवासं प्राप्तुं शक्नुवन्ति अतः प्रायः ७५०,००० जनाः योग्याः न सन्ति, तेषां निवासार्थं प्रायः २४० हेक्टेर् भूमिः प्राप्तव्या। परन्तु मुम्बई-नगरे भूमि-अधिग्रहणम् अतीव कठिनम् अस्ति, भूमिं विना परियोजना आरभ्यतुं न शक्यते, अतः परियोजनां समये एव सम्पन्नं कर्तुं शक्यते वा इति विषये भूमि-अधिग्रहणं प्रमुखं कारकम् अस्ति ।
समाचारानुसारं २०२३ तमस्य वर्षस्य जुलैमासे महाराष्ट्रसर्वकारेण घोषितं यत् अदानीसमूहेन धारावी-झुग्गी-वसति-नवीनीकरण-परियोजनायाः बोलीं ६१४ मिलियन-अमेरिकीय-डॉलर्-मूल्येन विजयी अभवत् अस्याः परियोजनायाः व्यवहार्यतायाः अध्ययनं अस्मिन् वर्षे मार्चमासे आरब्धम् अस्ति, सप्तवर्षेभ्यः अन्तः सम्पन्नं भवितुम् अर्हति । प्रतिवेदनानुसारं २००० तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् पूर्वं धारावी-नगरे निवसन्तः जनाः निःशुल्कं आवासं प्राप्तुं शक्नुवन्ति; २५०,००० रुप्यकाणां नाममात्रमूल्येन (लगभग २१,००० युआन्) गृहाणि वा सरकारीभाडागृहाणि वा ये १ जनवरी २०११ तः परं प्रविशन्ति, तेषां राज्यसर्वकारस्य भाविभाडानीत्यानुसारं निवासस्य व्यवस्था करणीयम्
भारतस्य "बिजनेस टुडे" इति वृत्तपत्रेण उक्तं यत्, अदानी-समूहस्य अन्तर्गतं रियल एस्टेट्-कम्पनी महाराष्ट्र-सर्वकारस्य सहकारेण धारवी-नवीनीकरण-परियोजना सम्पन्नवती अदानी-अचल-सम्पत्त्याः केवलं निर्माणस्य विकासस्य च उत्तरदायित्वं वर्तते तत्सम्बद्धराज्यसर्वकाराय विभागाः नियुक्ताः भवन्ति। समाचारानुसारं आव्हानानां अभावेऽपि भारतीयः अरबपतिः अदानी अद्यापि परियोजनायाः सम्भावनायाः विषये आशावादी अस्ति । "द मिण्ट्" इत्यस्य मतं यत् अमेरिकी-अल्प-विक्रय-संस्थायाः हिण्डेन्बर्ग् इत्यनेन स्टॉक-हेरफेरस्य आरोपः कृतः ततः परं अदानी-समूहस्य शेयर-मूल्यं बहुधा न्यूनीकृतम्, अतः एषा नवीनीकरण-परियोजना अस्य प्रतिबिम्ब-विपर्ययस्य कृते विशेषतया महत्त्वपूर्णा अस्ति
भूमि-अधिग्रहणे कष्टानां अतिरिक्तं धारावी-परिवर्तन-परियोजनायां विपक्ष-दलानां प्रतिरोधः अपि अभवत् । अद्यैव टाइम्स् आफ् इण्डिया इति वृत्तपत्रेण ज्ञापितं यत् महाराष्ट्रस्य मुख्यराजनैतिकदलस्य शिवसेनायाः प्रमुखः उद्धवठाकरे दावान् कृतवान् यत् राज्यसर्वकारे दलस्य सत्तां प्राप्ते धरवी उन्नयनपरियोजना त्यक्ता भविष्यति , मुम्बईनगरे कदापि न अनुमन्यते "अदानी नगर" हो। ठाकरे इत्यनेन उक्तं यत् महाराष्ट्रसर्वकारस्य एतत् कदमः केवलं स्थानीयनिवासिनां हितस्य रक्षणं न कृत्वा अदानीसमूहस्य विकासाय एव अस्ति। ▲# गभीरअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया