समाचारं

चीन-नेपालयोः मध्ये जन-जन-सास्कृतिक-आदान-प्रदानं, सहकार्यं च प्रफुल्लितम् अस्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेपाल पोखरा अन्तर्राष्ट्रीय विमानस्थानक टर्मिनल। अस्माकं संवाददाता Bai Yuanqi द्वारा फोटो
चीनदेशस्य पर्यटकाः नेपालदेशस्य फेवासरोवरे नौकायानं गच्छन्ति । अस्माकं संवाददाता Bai Yuanqi द्वारा फोटो
चीनदेशः नेपालः च पर्वतैः, नद्यैः च सम्बद्धाः निकटपरिजनाः सन्ति । अन्तिमेषु वर्षेषु चीन-नेपालयोः पारम्परिकमैत्री, मैत्रीपूर्णसहकार्यं च निरन्तरं विकसितम् अस्ति, शिक्षा, संस्कृतिः, पर्यटनम् इत्यादिषु क्षेत्रेषु द्वयोः देशयोः आदानप्रदानं, सहकार्यं च प्रफुल्लितम् अस्ति चीनदेशेन नेपालदेशे ८ "चीनमहोत्सव" क्रियाकलापाः ८ "चीनशिक्षाप्रदर्शनी" क्रियाकलापाः च सफलतया आयोजिताः चीनदेशः नेपालस्य पर्यटकानाम् द्वितीयः बृहत्तमः स्रोतः अस्ति... द्वयोः देशयोः मध्ये जन-जन-आदान-प्रदानं, सहकार्यं च... निरन्तरं गभीरं भवति स्म, येन द्वयोः देशयोः सम्बन्धः अधिकं कठिनः जातः ।
शैक्षिकसहकार्यं निरन्तरं गहनं भवति
नेपालस्य राजधानी काठमाण्डू-नगरस्य मध्यभागे बहवः दुकानाः सन्ति, यत्र प्राचीनभवनानि आधुनिकगृहाणि च परस्परं पूरकं भवन्ति । संवाददाता घुमावदारगलीयां गत्वा दक्षिण एशियाशैल्या पूर्णं नीलधूसरवर्णीयं शिक्षणभवनं प्राप्तवान् अस्य भवनस्य पञ्चमतलं काठमाण्डू विश्वविद्यालयस्य कन्फ्यूशियससंस्थानम् अस्ति। नेपालदेशस्य प्रथमः कन्फ्यूशियससंस्थानः इति हेबेई अर्थशास्त्रव्यापारविश्वविद्यालयेन तथा नेपालदेशस्य प्रसिद्धविश्वविद्यालयेन काठमाण्डूविश्वविद्यालयेन २००७ तमे वर्षे सहस्थापनं कृतम् ।
“अस्माकं महाविद्यालये सम्प्रति ५,००० तः अधिकाः पञ्जीकृताः छात्राः सन्ति।” अस्य शिक्षणजालम् अस्ति तथा च देशे ३१ शिक्षणकेन्द्राणि उद्घाटितानि सन्ति अस्मिन् प्राथमिक-माध्यमिकविद्यालयस्य छात्राणां कृते ४ कन्फ्यूशियस-कक्षाः, काठमाण्डौ ६ वयस्क-सामाजिक-वर्गाः च सन्ति, अन्यनगरेषु अपि विकीर्णाः सन्ति
महाविद्यालयस्य चीनीयप्राथमिककक्षायां गच्छन् संवाददाता भित्तिषु चीनीय-नेपाली-द्विभाषिक-शब्दकोश-पत्राणि, प्रसिद्धानि उद्धरण-पत्राणि इत्यादीनि सावधानीपूर्वकं व्यवस्थितानि दृष्टवान् । "चीनीभाषाशिक्षणे छात्राणां रुचिः, सहभागिता च वर्धयितुं वयं नियमितरूपेण विद्यालयात् परं विविधानि क्रियाकलापाः आयोजयामः, यथा चीनीयचरित्रस्य एकान्तवासः, मुहावराकथाप्रतियोगिता, सुलेखप्रतियोगिता इत्यादयः।
प्राथमिक-माध्यमिकविद्यालयानाम् विश्वविद्यालयानाञ्च कृते वर्षभरि अनिवार्यं ऐच्छिकं च चीनीयपाठ्यक्रमं प्रदातुं अतिरिक्तं कन्फ्यूशियससंस्थायाः विशेषतया प्रौढानां कृते चीनीयवर्गाः योजिताः, नेपालस्य विदेशमन्त्रालयस्य, शिक्षामन्त्रालयस्य, सामान्यप्रशासनस्य च अधिकारिणां कृते चीनीयपाठ्यक्रमस्य अनुकूलनं कृतम् अस्ति सीमाशुल्कम् अन्ये च सर्वकारीयविभागाः। कन्फ्यूशियससंस्था चीनीयकम्पनीभिः सह स्थानीयकर्मचारिणां कृते चीनीयप्रशिक्षणसेवाः अपि प्रदातुं सहकार्यं करोति ।
२०२३ तमे वर्षे काठमाण्डूविश्वविद्यालये कन्फ्यूशियससंस्थायाः चीन-विदेशीयभाषाविनिमयसहकारकेन्द्रे एकसत्रस्य, एकस्य शैक्षणिकवर्षस्य, शैक्षणिकवर्षद्वयस्य च कृते कन्फ्यूशियससंस्थायाः छात्रवृत्तिप्राप्त्यर्थं २६ छात्राणां अनुशंसा कृता नेपालस्य पूर्वोपप्रधानमन्त्री विदेशमन्त्री च श्रेष्ठा अवदत्- "नेपाल-चीन-शैक्षिकसहकार्यं निरन्तरं गभीरं भवति, चीनदेशः नेपाली-छात्राणां कृते अत्यन्तं लोकप्रियः अध्ययनस्थलेषु अन्यतमः अभवत् । चीनदेशः नेपाली-छात्राणां कृते विविधाः छात्रवृत्तयः प्रदाति, चीन-विशेषज्ञान् प्रेषयति च।" नेपालविद्वान्, स्वयंसेवीशिक्षकादिभ्यः, यत् द्वयोः देशयोः शैक्षिकविनिमयं, सहकार्यं च महतीं प्रवर्धयति” इति ।
सांस्कृतिकक्रियाकलापाः अधिकाधिकं समृद्धाः भवन्ति
बहुकालपूर्वं काठमाण्डौ नेपालीपर्यटनप्रतिभानां कृते षष्ठः अर्धवर्षीयः चीनीभाषाप्रशिक्षणपाठ्यक्रमः आरब्धः, यत्र नेपालपर्यटनआयोगस्य, सीमाशुल्कस्य, आप्रवासनब्यूरोस्य, विभिन्नपर्यटनउद्योगसङ्घस्य च ५० तः अधिकाः प्रशिक्षुणः भागं गृहीतवन्तः। सद्यः एव काठमाण्डौ प्रथमा नेपाली-चीनी-पॉप-नृत्य-प्रतियोगिता अभवत् । नेपाली-युवकाः छात्राः चीनी-गीतेषु हर्षेण नृत्यं कृत्वा चीनी-संस्कृतेः प्रति स्वप्रेमम् अपि प्रकटितवन्तः ।
चीन-नाइजीरिया-देशयोः मध्ये जन-जनयोः सांस्कृतिक-आदान-प्रदानस्य च अभिप्रायः अद्यापि गहनः भवति । अनेकसांस्कृतिकक्रियाकलापानाम् आयोजनेन द्वयोः देशयोः नित्यं स्थायिमैत्रीं जनमतमूलं अधिकं सुदृढं जातम् । अस्मिन् वर्षे फेब्रुवरीमासे काठमाण्डूनगरे आयोजिते चीन-नेपाल-सांस्कृतिकशिखरसम्मेलने उभयदेशेभ्यः प्राथमिकविद्यालयस्य छात्राः चीनीगीतानि, नेपालीपारम्परिकनृत्यानि, अन्ये सांस्कृतिकप्रदर्शनानि च प्रदर्शितवन्तः, तत्र दृश्यं हसनेन, हसने च परिपूर्णम् आसीत् अस्मिन् वर्षे मार्चमासे पोखरा-नगरस्य बेग्नास-सरोवरे प्रथमा नेपाली-राष्ट्रीय-अजगर-नौका-दौडः अभवत् । क्रीडकाः प्रथमः भवितुम् स्पर्धां कुर्वन्ति, जपाः च आगच्छन्ति गच्छन्ति च। तीरे प्रेक्षकाः उच्चैः उत्साहेन जयजयकारं कृतवन्तः, जयजयकारं च कृतवन्तः । पोखरा पर्यटन-होटेल-सङ्घेन प्रथमवारं आयोजितायाः अस्याः ड्रैगन-नौका-दौडस्य स्थानीयजनानाम् हार्दिकं स्वागतं कृतम् ।
नेपालस्य प्रधानमन्त्री ओली इत्यनेन उक्तं यत् द्वयोः देशयोः मध्ये वर्धमानाः समृद्धाः सांस्कृतिकाः क्रियाकलापाः द्वयोः जनानां मध्ये परस्परं अवगमनं मैत्रीं च गहनं कर्तुं अनुकूलाः सन्ति। चीन-नेपाल-सम्बन्धस्य, मैत्री-सम्बन्धस्य च भविष्यं सर्वदा द्वयोः देशयोः युवानां हस्ते एव भविष्यति इति चीन-राजदूतः चेन् सोङ्गः अवदत् यत् युवा मित्राणि चीन-नेपाल-मैत्री-जन्मनि पीढीतः उत्तराधिकारिणः भवितुम् प्रयतन्ते इति पीढी, विभिन्नक्षेत्रेषु व्यावहारिकसहकार्यस्य प्रवर्तकाः, चीन-नेपाल-सम्बन्धनिर्मातृणां भविष्यं च, द्वयोः देशयोः सम्बन्धेषु अधिकं युवावस्थायाः जीवनशक्तिं प्रविशति।
“नेपाल-चीन-मैत्रीयाः सजीवं चित्रणम्”
पोखरा नेपालस्य द्वितीयं बृहत्तमं नगरम् अस्ति, अस्य अद्वितीयप्राकृतिकदृश्यानि बहुवर्षेभ्यः सर्ववर्गस्य पर्यटकाः आकर्षयन्ति ।
"पूर्वं पर्यटकानाम् काठमाण्डौ पारगमनं कृत्वा पोखरानगरं प्राप्तुं घरेलुक्षेत्रीयविमानयानं कर्तव्यम् आसीत्" इति नेपालपर्यटनआयोगस्य प्रबन्धकः रानुः पत्रकारैः सह उक्तवान् यत् दशकैः स्थानीयक्षेत्रे आधुनिकं अन्तर्राष्ट्रीयविमानस्थानकं भविष्यति इति आशास्ति। अद्यत्वे CAMCE इत्यनेन निर्मितेन पोखरा-अन्तर्राष्ट्रीयविमानस्थानकेन मध्यपश्चिमनाइजीरियादेशस्य बहिः जगतः च सम्पर्कस्य प्रभावीरूपेण प्रवर्धनं कृतम् अस्ति ।
२०१७ तमे वर्षे निर्माणं आरब्धस्य पोखरा-अन्तर्राष्ट्रीयविमानस्थानकस्य परियोजनायाः निर्माणं पञ्चवर्षं यावत् समयः अभवत्, २०२३ तमे वर्षे आरम्भे एव कार्यान्वितं भविष्यति । २०२४ तमस्य वर्षस्य फेब्रुवरी-मासपर्यन्तं पोखरा-अन्तर्राष्ट्रीयविमानस्थानकं १० लक्षाधिकयात्रिकाणां सेवां कृतवान्, सर्वाणि सुविधानि च सुस्थितौ प्रचलन्ति । पोखरा-अन्तर्राष्ट्रीयविमानस्थानकस्य उपमहाप्रबन्धकः यसोदा नूतनविमानस्थानकस्य समापनेन नेपालीजनानाम् दीर्घकालीनकामना साकारः जातः, नेपाल-देशान्तरेषु सांस्कृतिकपर्यटन-आदान-प्रदानं च प्रवर्धितम् इति अवदत्।
"नवविमानस्थानकस्य रात्रौ उड्डयनकार्यं एकं मुख्यविषयम् अस्ति, यत् पोखरा-नगरस्य विमानपरिवहनक्षमतायां बहु सुधारं कृतवान् अस्ति।" रात्रौ विमानयानानां कृते गारण्टी . अधुना यात्रिकाः बहुविमानविकल्पैः सह काठमाण्डू-पोखरा-नगरयोः मध्ये एकस्मिन् दिने सहजतया गन्तुं शक्नुवन्ति ।
नेपालस्य नागरिकविमाननप्राधिकरणस्य निदेशकः प्रदीपः अवदत् यत् पोखरा अन्तर्राष्ट्रीयविमानस्थानकं राष्ट्रियसम्मानपरियोजना अस्ति, तस्य समाप्तेः प्रभावीरूपेण स्थानीयरोजगारस्य आर्थिकविकासस्य च वृद्धिः अभवत्। २०२३ तमे वर्षे नूतनविमानस्थानकस्य यात्रिकाणां प्रवाहः ९,००,००० तः अधिकः भविष्यति, यत् पूर्ववर्षेषु पुरातनविमानस्थानकस्य परिचालनक्षमतायाः लाभप्रदतायाः च अपेक्षया बहु अधिकम् अस्ति आयोजकानाम् एकः इति नाम्ना नूतनविमानस्थानकं "नेपालपोखरा अन्तर्राष्ट्रीयपर्वतपारदौड" इत्यादिषु अनेकेषु अन्तर्राष्ट्रीयकार्यक्रमेषु चार्टर्विमानयानानि अन्यसेवानि च प्रदाति
“यदा मौसमः स्पष्टः भवति तदा भवन्तः उपरि आरुह्य दूरं पश्यितुं शक्नुवन्ति, ततः भवन्तः द्रक्ष्यन्ति यत् विमानस्थानकस्य तरङ्गयुक्तं छतम्, दूरतः अन्नपूर्णा शिखरं च उच्चैः उड्डीयमानं गरुडं निर्माति” इति यसोदा अवदत् नेपाल-चीन-मैत्री।
(अस्माकं संवाददाता झाङ्ग नियान्शेङ्गः, बाई युआन्की च काठमाण्डौतः समाचारं दत्तवन्तौ)
स्रोतः- जनदैनिकः - जनदैनिकः
प्रतिवेदन/प्रतिक्रिया