समाचारं

"BRICS and Multipolar World 2024 Dialogue" इति बीजिंगनगरे सफलतया आयोजितम्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-दैनिकः, अगस्त-मासस्य २६ दिनाङ्कः : अगस्त-मासस्य २४ दिनाङ्कात् २५ दिनाङ्कपर्यन्तं चीन-लोककूटनीति-सङ्घस्य मार्गदर्शनेन बीजिंग-नगरे "ब्रिक्स-मल्टिपोलर-विश्व-२०२४-संवादः" आयोजितः, बीजिंग-संवादेन च आयोजितः चीनजनकूटनीतिसङ्घस्य उपाध्यक्षः किउ जिओकी इत्यनेन उद्घाटनभाषणं कृतम् । चीन, ब्राजील, रूस, भारत, दक्षिण आफ्रिका, मलेशिया, इरान्, भारत, अमेरिका, यूनाइटेड् किङ्ग्डम्, घाना, इथियोपिया इत्यादीनां देशानाम्, दक्षिणकेन्द्रादिभिः अन्तर्राष्ट्रीयसङ्गठनानां च प्रायः ४० विशेषज्ञाः विद्वांसः च चर्चां कृतवन्तः ब्रिक्सदेशैः मौद्रिकव्यवस्थायाः निर्माणं बहुध्रुवीयविश्वस्य च कथं भागः करणीयः इति वयं आर्थिकलचीलतां सहकार्यं च निर्मातुं वर्धयितुं च इत्यादिषु विषयेषु गहनविमर्शं करिष्यामः।
किउ क्षियाओकी इत्यस्य मतं यत् ब्रिक्स् कजान् शिखरसम्मेलनं अक्टोबर् मासे भविष्यति तथा च एषः संवादः समये एव अस्ति। अस्मिन् वर्षे जनवरीमासे इजिप्ट्, इथियोपिया, इरान्, संयुक्त अरब अमीरात्, सऊदी अरबदेशाः च ब्रिक्स्-सहकार-तन्त्रे सम्मिलिताः, तस्य सदस्यता दुगुणा अभवत्, एषः ऐतिहासिकः बृहत्-परिमाणस्य विस्तारः अस्ति सम्प्रति ४० तः अधिकाः देशाः सम्मिलितुं इच्छन्ति, तेषु २० तः अधिकाः औपचारिकरूपेण आवेदनं कृतवन्तः । उदयमानबाजाराणां विकासशीलदेशानां च मुख्यप्रतिनिधित्वेन ब्रिक्सदेशाः अन्तर्राष्ट्रीयपरिदृश्यस्य स्वरूपनिर्माणे महत्त्वपूर्णशक्तिः अभवन्, अधिकसमतापूर्णस्य, न्यायपूर्णस्य, उचितस्य च बहुध्रुवीयविश्वव्यवस्थायाः निर्माणार्थं सशक्तं स्वरं कृतवन्तः। ब्रिक्सदेशाः एकतां सुदृढां कुर्वन्ति, येन वैश्विकदक्षिणं अधिकसमावेशी, सहभागितायुक्तं, लोकतान्त्रिकं च वैश्विकशासनव्यवस्थां निर्मातुं अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति। वर्तमान अन्तर्राष्ट्रीयस्थितिः तीव्रा जटिला च अस्ति, अन्तर्राष्ट्रीयप्रतिमानस्य विकासः च त्वरितः अस्ति, बहुध्रुवीयविश्वस्य निर्माणस्य निरन्तरप्रगतेः प्रवर्धनार्थं ब्रिक्सदेशानां विकासः विकासश्च अनुकूलः भविष्यति।
संवादे "ब्रिक्स+" राजदूतगोलमेजसंवादः अपि अभवत् अभ्यासानां स्वतन्त्राख्यानानां च चर्चा कृता, बहुध्रुवीयविश्वव्यवस्थायाः निर्माणार्थं सुझावाः च प्रस्ताविताः ।
सभायां उपस्थितानां विशेषज्ञानां मध्ये रूसी वालदाई क्लबस्य परियोजनानिदेशकः ओलेग् बालाबानोवः रूसी उच्चतरविश्वविद्यालयस्य अर्थशास्त्रस्य प्राध्यापकः च, राष्ट्रियविकासबैङ्कसंशोधनसंस्थायाः उपनिदेशकः काओ होङ्गहुई, विदेशकार्यालयस्य पूर्वउपनिदेशकः चेन् जिओगोङ्गः च अन्तर्भवति स्म केन्द्रीयसमित्याः, तथा चीनस्य रेन्मिन् विश्वविद्यालयस्य क्षेत्रीयनिदेशकः, राज्यपरिषदः विकाससंशोधनकेन्द्रस्य विश्वविकाससंस्थानस्य निदेशकः डिंग यिफान्, क चीनस्य रेन्मिन् विश्वविद्यालयस्य वित्तीय अध्ययनस्य चोंगयांग संस्थानस्य वरिष्ठः शोधकः झाई टिंगजुनः, सामाजिकाध्ययनस्य त्रिमहाद्वीपस्य शोधकः तथा "सांस्कृतिकदृष्टिकोणानां" अन्तर्राष्ट्रीयसंस्करणस्य मुख्यसम्पादकः च शंघाई अन्तर्राष्ट्रीय अध्ययन विश्वविद्यालये चीन-ब्रिटिश सांस्कृतिक आदान-प्रदान अनुसन्धान केन्द्रस्य निदेशकः जियानः, अन्तर्राष्ट्रीयकार्याणां रूसीपरिषदः शैक्षणिकनिदेशकः आन्द्रेई कोर्टुनोवः, दक्षिण-दक्षिणस्य दक्षिणकेन्द्रस्य शंघाई चुन्क्यू विकासरणनीतिशोधसंस्थायाः कार्यकारीनिदेशकः ली बो सहयोगः विकासवित्तपोषणं च वरिष्ठसल्लाहकारः ली युएफेन्, तेहरानविश्वविद्यालये आङ्ग्लसाहित्यस्य प्राच्य अध्ययनस्य च प्राध्यापकः मोहम्मद मराण्डी, दक्षिण अफ्रीकायाः ​​राष्ट्रियप्रशासनविद्यालयस्य अध्यक्षः बुसानी नकावेनी, घानासमाजवादी आन्दोलनसङ्गठनस्य महासचिवः क्वेसी प्रैट्, चीनस्य रेन्मिन् विश्वविद्यालयस्य चोंगयांग वित्तीय अध्ययनसंस्थायाः वरिष्ठः शोधकः लुओ सीयी, भारत-चीन-आर्थिक-सांस्कृतिक-प्रवर्धन-सङ्घस्य महासचिवः मोहम्मद-साकिबः, पूर्व-चीन-सामान्य-विश्वविद्यालयस्य प्राध्यापिका शान्ति-मैरी-सिंघम्, स्लोवाकिया-उज्बेकिस्तान-देशयोः पूर्व-चीन-राजदूतः सन लिजी च , चीन दैनिकस्य उपमुख्यसम्पादकः सन शाङ्गवु, सिंघुआ विश्वविद्यालये अन्तर्राष्ट्रीयसम्बन्धविभागस्य निदेशकः तांग् जिओयाङ्गः, पेकिंगविश्वविद्यालये मध्यपूर्वाध्ययनकेन्द्रस्य निदेशकः वु बिंगबिङ्गः, वैश्विकदक्षिणअध्ययनकेन्द्रस्य निदेशकः पूर्वीचीनसामान्यविश्वविद्यालये अन्तर्राष्ट्रीयसञ्चारसंस्थानं सामान्यविश्वविद्यालये ज़ियोङ्गजी, सिंहुआविश्वविद्यालये सामरिकसुरक्षाअध्ययनकेन्द्रे शोधकर्तारः झोउ बो, वाणिज्यमन्त्रालयस्य अन्तर्राष्ट्रीयझोउ मी, अमेरिकादेशस्य ओशिनियासंस्थायाः उपनिदेशकः, व्यापारस्य आर्थिकसहकार्यस्य च संस्थानस्य , इत्यादयः ।
बीजिंग-संवादस्य सहसंस्थापकः महासचिवश्च हान हुआ इत्यनेन समापनभाषणं कृतम् यत् ब्रिक्स-सदस्यानां प्रत्येकस्य विकास-कार्यक्रमाः विकास-प्राथमिकता च भिन्नाः सन्ति, परन्तु सर्वेषां कृते विकास-अनुभवं साझां कर्तुं अत्यन्तं महत्त्वपूर्णम् अस्ति बीजिंग-संवादः विविध-आदान-प्रदानं प्रोत्साहयति | तथा सहकार्यं वयं भविष्ये अपि प्रासंगिकगोष्ठीनां आयोजनं करिष्यामः, बहुध्रुवीयविश्वसंरचनायाः निर्माणं प्रवर्धयितुं च अदम्यप्रयत्नाः करिष्यामः।
संवादे विशेषतया चीन-अन्तर्राष्ट्रीय-आर्थिक-आदान-प्रदान-केन्द्रस्य मुख्य-अर्थशास्त्रज्ञः चेन् वेनलिंगः मध्याह्नभोजने मुख्यभाषणं दातुं आमन्त्रितः, यत्र २० तमे सीपीसी-केन्द्रीयसमितेः तृतीय-पूर्ण-सत्रस्य भावनायाः विशेषव्याख्यां दत्ता, अर्थं च नवीनतमं च व्याख्यायते स्म चीनशैल्या आधुनिकीकरणस्य प्रगतिः, प्रमुखसुधारविषयाणां व्याख्यानं, आलोचना च अमेरिकादेशः पश्चिमश्च चीनदेशं लेपयति इति तथ्यम्।
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया