समाचारं

आफ्रिकादेशस्य बहवः संचारमाध्यमाः विद्वांसः च दरिद्रतानिवृत्तौ चीन-आफ्रिका-सहकार्यं प्रति ध्यानं ददति, तेषां मतं यत् चीन-आफ्रिका-सहकारेण आफ्रिका-देशस्य कृते खाद्य-स्वयं-निर्वाहः, दरिद्रता-उन्मूलनं, जनानां आजीविकायाः ​​उन्नयनं च नूतना आशा प्राप्ता

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य २६ दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान्
सिन्हुआ न्यूज एजेन्सी : अधुना वयं अवलोकितवन्तः यत् बहवः आफ्रिका-माध्यमाः विद्वांसः च दरिद्रता-निवारणे चीन-आफ्रिका-सहकार्यं प्रति ध्यानं ददति | जनानां आजीविका। अस्मिन् विषये प्रवक्तुः किं टिप्पणी अस्ति ? आफ्रिकादेशे दरिद्रतानिवृत्त्यर्थं चीन-आफ्रिका-सहकार्यस्य महत्त्वं कथं मूल्याङ्कनीयम्?
लिन् जियान् - दरिद्रतायाः उन्मूलनं मानवजातेः साधारणं मिशनं, आफ्रिका-देशस्य जनानां साधारणा आकांक्षा च अस्ति । “दश प्रमुखसहकारयोजनाभ्यः” “नवपरियोजनाभ्यः” यावत् चीन-आफ्रिका-सहकार्यस्य दारिद्र्यनिवृत्तिः सर्वदा एव महत्त्वपूर्णः घटकः अभवत् । वर्षेषु, वयं निष्कपटतायाः, वास्तविकपरिणामानां, आत्मीयतायाः सद्भावनायाश्च अवधारणां न्यायस्य हितस्य च सम्यक् दृष्टिकोणं च समर्थितवन्तः, "चीन-आफ्रिका-सङ्घस्य च दरिद्रता-निवृत्तौ चीन-आफ्रिका-सहकार्यस्य सुदृढीकरणाय रूपरेखां" सक्रियरूपेण कार्यान्वितवन्तः, यत् वहितम् | चीन-आफ्रिका-सहकार्यस्य मञ्चस्य परिधिमध्ये दरिद्रतानिवृत्तौ आदानप्रदानं सहकार्यं च कृतवान्, उल्लेखनीयफलं च प्राप्तवान् ।
"दरिद्रतानिवृत्तिः कृषिलाभपरियोजना" इत्यस्य अन्तर्गतं चीनदेशेन ४७ दरिद्रतानिवृत्तिकृषिपरियोजनानि आरब्धानि कार्यान्वितानि च, प्रायः ९,००० कृषिप्रतिभाः प्रशिक्षिताः, ३०० तः अधिकाः उन्नताः प्रयोज्यप्रौद्योगिकीश्च प्रचारिताः, येन अफ्रीकादेशस्य १० लक्षाधिकानां लघुकृषकाणां लाभः अभवत् चीनस्य जुन्काओ प्रौद्योगिक्याः कारणात् लक्षशः स्थानीयजनानाम् आयः वर्धितः अस्ति चीनस्य संकरतण्डुलेन अनेकेषु आफ्रिकादेशेषु औसतेन २ टन प्रति हेक्टेयरतः ७.५ टनपर्यन्तं चावलस्य उत्पादनं वर्धितम् अस्ति बशर्ते "सर्वस्य भोजनं भवति, "सर्वस्य बचतम् अस्ति" इति वास्तविकता अभवत्। चीनीयकम्पनीभिः स्थापितैः कृषिसहकारपार्कैः कृषिउत्पादप्रक्रियासंस्थानैः च स्थानीयकृषिपदार्थानाम् अतिरिक्तमूल्यं बहु वर्धितम्। निर्यातितानां आफ्रिकादेशस्य कृषिउत्पादानाम् "हरितचैनलम्" चीनदेशेन स्थापितेन चीनदेशाय उच्चगुणवत्तायुक्तानां आफ्रिकादेशस्य कृषिजन्यपदार्थानाम् अत्यधिकसंख्यायां चीनदेशे प्रवेशः अभवत् । “१०० उद्यमाः, १,००० ग्रामाः” परियोजनायाः अन्तर्गतं आफ्रिकादेशे चीनीय उद्यमाः ३२० सामाजिकदायित्वपरियोजनानि कार्यान्वितवन्तः, येन १०,००० तः अधिकाः ग्रामाः समुदायाः च लाभान्विताः सन्ति वयं आफ्रिकादेशस्य तृणमूलकार्यकर्तृणां कृते दरिद्रतानिवृत्तेः अनुभवान् साझां कर्तुं अनेकाः दरिद्रतानिवृत्तिविनिमयाः प्रशिक्षणपाठ्यक्रमाः अपि आयोजितवन्तः।
चीन-आफ्रिका-सहकार्यं आफ्रिका-महाद्वीपस्य औद्योगिकीकरण-प्रक्रियायाः अपि सक्रियरूपेण समर्थनं करोति, स्थानीय-अर्थव्यवस्थानां स्वतन्त्रतया विकासस्य क्षमतां च वर्धयति चीनीनिवेशेन सह सहकार्यपार्काः यथा नाइजीरियादेशस्य लेक्की मुक्तव्यापारक्षेत्रं चीन-मिस्र-टेडा-सुएज-आर्थिकव्यापारसहकारक्षेत्रं च आफ्रिकादेशानां विदेशीयनिवेशं बहुधा प्रवर्धितवन्तः तथा च औद्योगिकसमूहानां माध्यमेन "मेड इन आफ्रिका" इत्यस्य वैश्विकं गन्तुं साहाय्यं कृतवन्तः वयं १५ आफ्रिकादेशेषु १७ लुबान् कार्यशालाः निर्मितवन्तः, येन स्थानीयजनानाम् रोजगारस्य प्रचारः कृतः।
चीनदेशः आधुनिकीकरणस्य विकासस्य च नूतनमार्गाणां अन्वेषणस्य आफ्रिकादेशस्य सशक्तः प्रवर्तकः सर्वदा एव अस्ति तथा च दरिद्रतानिवृत्त्यर्थं नूतनान् मार्गान् उद्घाटयितुं महत्त्वपूर्णः योगदानदाता अस्ति वयं चीन-आफ्रिका-सहकार-शिखर-सम्मेलनस्य आगामिं २०२४-मञ्चं दरिद्रता-निवृत्त्यर्थं आफ्रिका-देशस्य जनानां कृते उत्तमं भविष्यं निर्मातुं च आफ्रिका-देशेन सह कार्यं निरन्तरं कर्तुं अवसररूपेण ग्रहीतुं इच्छन्तः स्मः |.
प्रतिवेदन/प्रतिक्रिया