समाचारं

आफ्रिकादेशे मरुभूमिकरणस्य निवारणस्य प्रगतिः, आव्हानानि च "महानहरिद्राभित्तिः" इति दृष्ट्या दृष्ट्वा।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त २६ दिनाङ्कः : आफ्रिका महाद्वीपः अत्यन्तं तीव्रमरुभूमिकरणं कृतवान् । संयुक्तराष्ट्रसङ्घस्य पर्यावरणकार्यक्रमस्य आँकडानि दर्शयन्ति यत् आफ्रिकादेशस्य प्रायः ४५% भूमिः भिन्न-भिन्न-अवस्थायां मरुभूमिकरणस्य सामनां करोति, तस्याः ५५% भागः च अग्रे मरुभूमिकरणस्य जोखिमे अस्ति सहारा-मरुभूमिस्य विस्तारं निवारयितुं आफ्रिका-देशाः "महान-हरित-प्राचीर"-योजनायाः मूलरूपेण मरुभूमि-नियन्त्रणं कृतवन्तः, ते मरुभूमि-निवारण-नियन्त्रण-योः चीनीय-कार्यक्रमेभ्यः प्रौद्योगिकीभ्यः च पूर्णतया शिक्षितवन्तः, तथा च विलक्षणं परिणामं प्राप्तवान् ।
आफ्रिकादेशस्य “महानहरिद्राभित्तिः” परिणामं प्राप्नोति
साहेल-प्रदेशः सहारा-मरुभूमितः दक्षिणदिशि, सूडान-तृणभूमितः उत्तरदिशि च स्थितः अस्ति सहारा-मरुभूमिस्य दक्षिणदिशि विस्तारं निवारयितुं आफ्रिकादेशैः "महानहरितप्राचीर" योजनायाः प्रतिनिधित्वेन शासनकार्याणि आरब्धानि सन्ति । आफ्रिकादेशस्य "ग्रेट् ग्रीन वॉल" इति परियोजना २००७ तमे वर्षे आरब्धा, तस्याः नेतृत्वं आफ्रिकासङ्घस्य अस्ति । २०१२ तमे वर्षे आफ्रिकादेशस्य मन्त्रिपर्यावरणसम्मेलने आफ्रिकादेशस्य “महानहरितप्राचीर”योजनायाः कार्यान्वयनार्थं क्षेत्रीयसमन्वयरणनीतिः स्वीकृता ।
२०२३ तमस्य वर्षस्य जूनमासस्य ५ दिनाङ्के नाइजीरियादेशस्य कानो-राज्ये चीनीयविज्ञान-अकादमीयाः पारिस्थितिकी-भूगोल-संस्थायाः झिन्जियाङ्ग-संस्थायाः, नाइजीरिया-देशस्य आफ्रिका-मरुस्थलीकरण-नियन्त्रण-परिकल्पनायाः च संयुक्तरूपेण कृतस्य मरुस्थलीकरण-नियन्त्रण-परियोजनायाः स्थले अनुरक्षण-कर्मचारिभिः वनस्पतयः रोपिताः सिन्हुआ न्यूज एजेन्सी रिपोर्टर गुओ जुन इत्यस्य चित्रम्"महान हरितप्राचीर" योजनायाः आरम्भिकं लक्ष्यं साहेलक्षेत्रे ७,७०० किलोमीटर् दीर्घं १५ किलोमीटर् विस्तृतं च वनस्पतिमेखलां रोपयितुं वर्तते, यत् पश्चिमदिशि सेनेगलतः पूर्वदिशि जिबूतीपर्यन्तं विस्तृतं भवति अद्यत्वे एषा योजना व्यापकमरुभूमिकरणप्रबन्धनव्यवस्थारूपेण विकसिता अस्ति, यत्र सदस्याः २० तः अधिकेषु देशेषु, संस्थासु च विस्तारिताः सन्ति । लक्ष्यं अस्ति यत् २०३० तमे वर्षे १० कोटि हेक्टेर् भूमिं पुनः स्थापयितुं, २५ कोटि टन कार्बनस्य निष्कासनं, एककोटिः हरितरोजगारस्य निर्माणं च करणीयम् ।
संयुक्तराष्ट्रसङ्घस्य मरुस्थलीकरणस्य निवारणसन्धिस्य सचिवालयेन प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् २००७ तः २०१८ पर्यन्तं मूलनियोजितक्षेत्रे ४० लक्षं हेक्टेर् भूमिः पुनर्स्थापिता अस्ति यदि नियोजितविस्तारक्षेत्रं समाविष्टं भवति तर्हि कुलम् प्रायः १८ मिलियन हेक्टेर् भूमिः भूमिः पुनः स्थापिता अस्ति । भूमिपुनर्स्थापने अधिका उत्कृष्टप्रगतिः येषु देशेषु अस्ति ते इथियोपिया, नाइजर्, सेनेगलः च सन्ति ।
चीनस्य मरुभूमिनियन्त्रणस्य अनुभवः वर्धते
पैन-आफ्रिका-देशस्य "महान-हरित-प्राचीर"-सङ्गठनस्य सचिवालयस्य वरिष्ठनिदेशकः मार्सेलन्-सानोउ इत्यनेन उक्तं यत् आफ्रिका-देशस्य "महान-हरित-प्राचीर"-निर्माणस्य प्रेरणा पूर्वदिशि हेइलोङ्गजियाङ्ग-नगरात्, झिन्जियाङ्ग-नगरात् च आरभ्य चीनस्य "त्रि-उत्तर"-संरक्षणात्मक-वन-परियोजनातः प्राप्ता पश्चिमे । चीनदेशेन आफ्रिकादेशेषु "महानहरितप्राचीरस्य" निर्माणविषये बहवः विशेषगोष्ठीः, निर्माणप्रौद्योगिकीप्रशिक्षणपाठ्यक्रमाः च आयोजिताः सन्ति ।
२०१७ तमे वर्षे चीनीयविज्ञान-अकादमीयाः पारिस्थितिकी-भूगोलस्य झिन्जियाङ्ग-संस्थायाः पारिस्थितिकीतन्त्र-निरीक्षणस्य क्षेत्रेषु सहकार्यं कर्तुं, स्थायित्वं च कर्तुं सर्व-आफ्रिका-देशस्य "महान-हरित-प्राचीर"-सङ्गठनस्य सचिवालयेन सह सहकार्यस्य ज्ञापनपत्रे हस्ताक्षरं कर्तुं आमन्त्रितः आसीत् आफ्रिकादेशस्य राष्ट्रियमरुभूमिकरणनिवारणनियन्त्रणक्षमतां सुदृढं कर्तुं भूमिसंसाधनानाम् उपयोगः, प्रतिभाप्रशिक्षणं, प्रौद्योगिकीस्थापनम् इत्यादीनां।
चीनी विज्ञान-अकादमी-शिन्जियाङ्ग-संस्थायाः पारिस्थितिकी-भूगोल-संस्थायाः शोधकर्त्ता, पैन-आफ्रिका-देशस्य "ग्रेट्-ग्रीन-वाल"-संशोधनकेन्द्रस्य निदेशकः च ली जियाकिआङ्ग् इत्यनेन उक्तं यत् चीनीयविशेषज्ञानाम् साहाय्येन द्वयोः पक्षयोः स्थानिक-काल-प्रतिमानं स्पष्टीकृतम् अस्ति of the regional ecological environment in the construction of the "Great Green Wall" in Africa , साहेल क्षेत्रे मरुभूमिकरणस्य गतिशीलप्रक्रिया विकासप्रवृत्तिः च प्रकाशितवती, तथा च भूमिक्षयः, वनस्पतिक्षतिः, वायुः च सह संवेदनशीलक्षेत्राणि प्रमुखनियन्त्रणक्षेत्राणि च परिभाषितवान् तथा रेतस्य खतराणि, द्वयोः पक्षयोः प्रारम्भे आफ्रिकादेशस्य "महान हरितदीवार" मरुस्थलीकरणस्य एटलसः सम्पन्नः अभवत् तथा च आफ्रिकादेशस्य "महानहरितप्राचीर" मरुभूमिकरणस्य एटलसः स्थापितः
अनुसन्धानविकासस्य दृष्ट्या द्वयोः पक्षयोः स्थानीयपरिस्थितौ अनुकूलतां प्राप्तुं तथा मरुस्थलीकरणनिवारणनियन्त्रणप्रौद्योगिकीप्रतिमानानाम् एकीकरणे केन्द्रितं भवति ये स्थानीयस्थितीनां अनुकूलाः सन्ति, यथा मरुभूमिनगरस्य जलवालुनियन्त्रणप्रतिमानाः, मरुभूमिराजमार्गस्य रेतक्षतिनियन्त्रणप्रतिमानाः, पर्वतीयजलसङ्ग्रहः, वनीकरणप्रतिमानाः च , क्षीणतृणभूमिपुनर्स्थापनप्रतिमानम् इत्यादयः ।
उदाहरणार्थं, इथियोपियादेशे तृणभूमिक्षयस्य गुल्म-आक्रमणस्य च समस्यानां प्रतिक्रियारूपेण चीन-आफ्रिका-देशयोः मिलित्वा "तृणानां कृषिं कर्तुं गुल्मानां सफाई, घूर्णनचर्यायाः बन्दीकरणं, संवर्धनं च, तथा च पशुपालनं संयोजयित्वा", वनस्पतिपुनर्स्थापनेन च विलक्षणं परिणामः प्राप्तः। .
मॉरिटेनियादेशे चीनदेशेन मरुभूमिकरणं, जलवायुः च निवारयितुं नियन्त्रणं च कर्तुं अत्यन्तं प्रतिरोधकगुल्मतृणजातीनां चयनं, बहुपरिमाणस्य रेतनिश्चयजालसंयोजनं, ड्रिप् सिञ्चनवनस्पतिनिर्माणं च इत्यादीनां प्रौद्योगिकीनां योगदानं कृतम् अस्ति of a protection system for the Mouritanian capital area "द्वौ जिल्हौ त्रीणि मेखलानि च" योजनायोजनया प्रतोषजनकं परिणामं प्राप्तम्।
अग्रे गन्तुं बहवः आव्हानाः सन्ति
संयुक्तराष्ट्रसङ्घस्य मरुस्थलीकरणनिवारकसम्मेलनस्य अनुमानानुसारं २०३० तमे वर्षे १० कोटि हेक्टेयरभूमिपुनर्स्थापनस्य लक्ष्यं प्राप्तुं पुनर्स्थापनस्य गतिः प्रतिवर्षं ८२ लक्षहेक्टेयरपर्यन्तं वर्धनीया अस्य प्रयोजनाय वार्षिकरूपेण ३.६ अब्ज अमेरिकी डॉलरतः ४.३ अब्ज अमेरिकी डॉलरपर्यन्तं व्ययः आवश्यकः, यत् कठिनं कार्यम् अस्ति । सम्मेलनसचिवालयस्य मतं यत् अस्थिरसुरक्षास्थितिः, धनस्य अभावः, पिछड़ाप्रौद्योगिक्याः, देशान्तरे बृहत्प्रगतेः अन्तरं, दुर्बलसमन्वयः च इत्यादीनां आन्तरिकबाह्यकारणानां कारणात् "हरितप्राचीर"योजनायाः प्रचारार्थं चुनौतीनां सामना भवति
"महान हरितप्राचीर" योजनायाः ११ संस्थापकदेशेषु दश अल्पविकसिताः देशाः सन्ति अपर्याप्तनिधिना सिञ्चनव्यवस्था इत्यादीनां दुर्बलमूलसंरचनानां निर्माणं, परियोजनायाः गम्भीरविलम्बः च अभवत्
विशेषज्ञाः मन्यन्ते यत् आफ्रिकादेशैः तकनीकीप्रशिक्षणं सुदृढं कर्तव्यं, सूचनासाझेदारीमञ्चाः निर्मातव्याः, विचारेषु जनसहमतिः निर्मातव्या, वनभूमिरक्षणे, क्षेत्रदत्तांशसङ्ग्रहे मूल्याङ्कने च इत्यादिषु जनानां भूमिकां पूर्णतया दातव्या।
लेई जियाकिआङ्ग् इत्यनेन दर्शितं यत् मरुभूमिीकरणं वैश्विकसमस्या अस्ति तथा च आशास्ति यत् संयुक्तरूपेण तकनीकीप्रयोगाः, तकनीकीप्रशिक्षणं, प्रौद्योगिकीप्रदर्शनानि च इत्यादीनां विविधरूपेण क्रियाकलापानाम् आचरणं कृत्वा वयं आफ्रिकादेशस्य "महानहरितप्राचीरस्य" निर्माणार्थं चीनीयसमाधानं प्रदातुं शक्नुमः येन मरुभूमिकरणस्य निवारणं भवति तथा नियन्त्रणं मानवजातेः लाभाय भवितुम् अर्हति।
प्रतिवेदन/प्रतिक्रिया