समाचारं

अमेरिकी-इजरायल-विशेषज्ञानाम् आदान-प्रदानानन्तरं लेबनान-हिजबुल-इजरायल-योः शीघ्रमेव क्षयस्य अवस्थायां प्रवेशः अभवत् : युद्धस्य वर्धनं निवारयितुं पक्षद्वयं मोडं प्रविष्टम्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं अगस्तमासस्य २५ दिनाङ्के लेबनानदेशस्य हिजबुल-सङ्घः २५ दिनाङ्के घोषितवान् यत् तस्मिन् दिने इजरायल्-देशेन संस्थायाः वरिष्ठसैन्यसेनापतिस्य फुआद् शुकुरस्य हत्यायाः प्रतिकाररूपेण इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणं करिष्यति इति इजरायलस्य रक्षामन्त्री गलान्टे सम्पूर्णे इजरायले ४८ घण्टानां आपत्कालस्य घोषणां कृतवान् ।
केचन विश्लेषकाः मन्यन्ते यत् हिजबुल-सङ्घस्य प्रथमचरणस्य प्रतिकारात्मक-कार्याणि इजरायल-देशस्य नागरिकस्थलानि वा सार्वजनिक-अन्तर्गत-संरचनानि वा लक्ष्यं न कृतवन्तः, तया प्रयुक्ताः रॉकेट्-सङ्घटनाः इजरायल्-देशस्य अल्पं क्षतिं कृतवन्तः, आक्रमणानि च बृहत्-परिमाणस्य युद्धस्य आरम्भार्थं पर्याप्ताः न आसन् इजरायलस्य विदेशमन्त्री कात्ज् इत्यनेन २५ तमे दिनाङ्के उक्तं यत् इजरायल्-देशस्य उपरि हिजबुल-सङ्घः बृहत्-प्रमाणेन आक्रमणं कर्तुं योजनां करोति इति ज्ञात्वा इजरायल-सेना लेबनान-देशे आक्रमणं कृतवती जंग।"
▲इजरायल् इत्यनेन उक्तं यत् लेबनानदेशात् प्रक्षेपिताः केचन क्षेपणास्त्राः अवरुद्धाः
तदनन्तरं इजरायलस्य प्रधानमन्त्री नेतन्याहू सुरक्षामन्त्रिमण्डलस्य सत्रे इजरायल्-देशः "यः अस्मान् आहतं करोति सः तान् आहतं करिष्यामः" इति सिद्धान्तस्य पालनम् एव करिष्यति इति बोधितवान् "वयं हिजबुल-सङ्घस्य उपरि विस्मयकारी विनाशकारीरूपेण प्रहारं कुर्मः... उत्तरस्य स्थितिं परिवर्तयितुं जनान् सुरक्षिततया गृहं प्रत्यागन्तुं च एतत् अपरं सोपानम् अस्ति। अहं पुनः वदामि यत् एषा कथायाः अन्तः न भविष्यति।
इजरायल्-हिजबुल-देशयोः आकस्मिकं भयंकरं च गोलीकाण्डस्य आदानप्रदानं कृत्वा शीघ्रमेव निरोध-स्थितौ प्रविष्टौ इति अपि समाचाराः सन्ति । अनेके विशेषज्ञाः मन्यन्ते यत् सम्प्रति उभयपक्षः संकेतान् अवलोकयन्ति यत् ते न इच्छन्ति यत् एषः संघर्षः व्यापकयुद्धे वर्धते इति ।
इजरायल् 'रेखां न लङ्घयिष्यति'।
हिजबुल 'अधुना कृते समाप्तम् इति संकेतं ददाति'।
केचन विश्लेषकाः अवदन् यत् यद्यपि उभयपक्षः अस्मिन् कार्ये सफलतां प्राप्तवान् इति दावान् करोति तथापि सशस्त्रसङ्घर्षस्य अस्थायीरूपेण समाप्त्यर्थं इच्छा अपि प्रकटितवती। इजरायलविरुद्धं "प्रतिकारस्य प्रथमचरणं" सफलतया सम्पन्नम् इति सामाजिकमाध्यमेषु हिजबुल-सङ्घः घोषितवान् ।
लेबनानदेशस्य हिजबुल-नेता नस्रल्लाहः स्वभाषणे अवदत् यत् सः इजरायल्-देशस्य गुप्तचर-संस्थासु ड्रोन्-क्षेपणास्त्र-प्रयोगैः सफलतया आक्रमणं कृतवान्, यदि आक्रमणस्य परिणामः सन्तोषजनकः भवति तर्हि सः आक्रमणं स्थगयिष्यति इति च अवदत् यदि अभियानं विफलं भवति तर्हि हिज्बुल-सङ्घस्य पश्चात् प्रतिक्रियां दातुं अधिकारः सुरक्षितः अस्ति ।
▲लेबनानीजनाः २५ दिनाङ्के हिजबुल-नेता नस्रल्लाहस्य दूरदर्शन-भाषणं दृष्टवन्तः
इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन उक्तं यत् सः अमेरिकी रक्षासचिवेन ऑस्टिन् इत्यनेन सह वार्तालापं कृतवान्, "क्षेत्रीयस्थितेः वर्धनं परिहरितुं महत्त्वं च चर्चां कृतवान्" इति। इजरायलस्य प्रधानमन्त्री नेतन्याहुः २५ दिनाङ्के अपराह्णे घोषितवान् यत् प्रातःकाले या घटना अभवत् सा "कथायाः अन्तः नास्ति" इति । परन्तु तावत्पर्यन्तं इजरायल्-देशस्य जीवनं बहुधा सामान्यं जातम् आसीत् ।
केचन विश्लेषकाः युद्धस्य वर्धनं निवारयितुं पक्षद्वयं शीघ्रमेव एकं मोडं प्रविष्टवान् इति सूचितवन्तः । अमेरिकीचिन्तनसमूहस्य वाशिंगटन इन्स्टिट्यूट् फ़ॉर् नियर ईस्ट् पॉलिसी इत्यस्य इजरायल्-देशस्य शोधकर्त्ता एहुद् यारी इत्यनेन उक्तं यत् इजरायल्-देशः गुप्तचर-सूचनायाः आधारेण पूर्व-प्रहारं कृतवान्, परन्तु "रेखां न लङ्घयिष्यति" तथा च हिजबुल-सङ्घः अपि संकेतं प्रेषितवान् इव तत् पर्याप्तम् आसीत्, "तत्कालं यावत् समाप्तम् इति सूचयन् "।
विशेषज्ञान् गृह्यताम् : १.
हिज्बुल-सङ्घः प्रतिदिनं ३००० क्षेपणानि प्रक्षेपयितुं शक्नोति
बेरूतनगरस्य कार्नेगीमध्यपूर्वकेन्द्रस्य अनुसन्धानस्य उपनिदेशकः मोहम्मदहाजी अली इत्यनेन उक्तं यत् इजरायलपक्षे सीमितहानिः हिजबुलपक्षः द्वन्द्वं नियन्त्रयितुम् इच्छति इति स्पष्टं संकेतम् अस्ति।
लेबनानदेशस्य हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् संस्थायाः ११ इजरायलसैन्यस्थानेषु ३२० तः अधिकाः रॉकेट्-प्रहारः कृतः, इजरायल्-देशस्य उपरि आक्रमणस्य प्रथमचरणस्य "सफलतापूर्वकं समाप्तिः" अभवत् इति इजरायलस्य रक्षासेनायाः कथनमस्ति यत् हिजबुल-सङ्घः लेबनान-देशात् उत्तर-इजरायल-देशं प्रति प्रायः २१० रॉकेट्-विमानं, प्रायः २० ड्रोन्-यानानि च प्रहारितवान्
▲उत्तर इजरायले एकं क्षतिग्रस्तं भवनम्
परन्तु वस्तुतः हिजबुलस्य सैन्यप्रहारक्षमता तत्रैव न स्थगयति। इजरायलस्य रेइचमैन् विश्वविद्यालये आतङ्कवादविरोधीसंस्थायाः गतसप्टेम्बरमासे प्रकाशितस्य त्रिवर्षीयस्य अध्ययनस्य अनुसारं हिजबुलः वास्तवतः प्रतिदिनं ३००० क्षेपणास्त्राणि प्रक्षेपयितुं शक्नोति तथा च एतां आवृत्तिं सप्ताहत्रयं यावत् निर्वाहयितुं शक्नोति। अमेरिकी-चिन्तन-समूहः सेण्टर फ़ॉर् स्ट्रैटेजिक् एण्ड् इन्टरनेशनल् स्टडीज् इत्यस्य अनुमानं यत् हिजबुल-सङ्घस्य समीपे १२०,००० तः २,००,००० यावत् क्षेपणास्त्राः रॉकेट् च सन्ति प्रचण्डम्” इति टोही च प्रहारबलम्” इति ।
इजरायलसैन्यस्य इरान् शाखायाः पूर्वप्रमुखः अधुना तेल अवीवनगरस्य राष्ट्रियसुरक्षा अध्ययनसंस्थायाः शोधकः डैनी सिट्रिनोविच् इत्यनेन उक्तं यत् यद्यपि उभयपक्षः निवारणं स्थापयितुं युद्धं गन्तुं इच्छां दर्शयितुं शक्नोति तथापि तत्र भविष्यति इति अपेक्षा अस्ति शीघ्रमेव सर्वाङ्गं युद्धं न भवतु। २५ दिनाङ्के स्वस्वप्रहारस्य परिणामेण उभयपक्षः सन्तुष्टः भवेत् ।
"ते निवारणस्य सन्तुलनार्थं वर्धनस्य जोखिमं ग्रहीतुं इच्छन्ति, परन्तु अहं न मन्ये यत् युद्धं भविष्यति" इति सिट्रिनोविच् अवदत् "अधुना स्थितिः अस्ति यत् सर्वे सन्तुष्टाः सन्ति।
इजरायलस्य पूर्वाधिकारी : १.
यदि नित्यप्रहारस्य यथास्थितिः न परिवर्तते तर्हि स्थितिः एव तिष्ठतिसम्भवसंवृध्
केचन विश्लेषकाः दर्शयन्ति यत् पूर्णपरिमाणेन युद्धं द्वयोः पक्षयोः कृते विनाशकारी भविष्यति, अतः इजरायल्-नेतारः विशेषतः इजरायल-प्रधानमन्त्री नेतन्याहू, यः घरेलुराजनीत्यां विपदि अस्ति, लेबनान-हिजबुल-सङ्घः च एतत् मार्गं चिन्वितुं न इच्छन्ति |.
परन्तु तेहराननगरे हमास-पोलिट्ब्यूरो-सङ्घस्य पूर्वनेतुः हनियेहस्य हत्यायाः कारणात् इरान्-देशस्य "प्रतिशोध-सूचना" अद्यापि न पूर्णा, अतः मध्यपूर्वस्य स्थितिः अद्यापि आशावादी नास्ति इजरायलस्य पूर्वः उपराष्ट्रीयसुरक्षासल्लाहकारः चक फ्रेलिच् इत्यनेन दर्शितं यत् यदि दैनिकस्य टिट्-फॉर-टैट्-आक्रमणानां यथास्थितिः न परिवर्तते तर्हि स्थितिः अद्यापि अधिकं वर्धयितुं शक्नोति।
केचन मन्यन्ते यत् इजरायल्-हिज्बुल-सङ्घयोः युद्धम् अपरिहार्यम् अस्ति । इजरायलस्य सुरक्षाचिन्तनसमूहस्य प्रमुखः पूर्ववरिष्ठसैन्यपदाधिकारी च अमीर अवीवी इत्यनेन उक्तं यत् इजरायल-हिजबुल-सङ्घयोः युद्धम् अद्यापि अपरिहार्यम् अस्ति यतः उत्तर-इजरायल-देशे शरणार्थिनः स्वदेशं प्रत्यागन्तुं असमर्थाः सन्ति, यद्यपि रविवासरे उभयतः द्वन्द्वस्य वर्धनं परिहरितुं संकेताः प्राप्ताः। , सन्निहितं च ।
कथ्यते यत् हिजबुल-सङ्घस्य रॉकेट-क्षेपणास्त्र-आक्रमणानां कारणात् इजरायलस्य उत्तरसीमाक्षेत्रे प्रायः ६०,००० निवासिनः दीर्घकालं यावत् स्वगृहात् पलायिताः सन्ति ते नेतन्याहू-सर्वकारस्य आलोचनां कुर्वन्ति।
रेड स्टार न्यूज रिपोर्टर डेंग शुयी व्यापक सिन्हुआ न्यूज एजेन्सी (वांग ज़ुओलुन् ज़ी हाओ) इत्यादयः
सम्पादकः याङ्ग जुआन् सम्पादकः वी कोङ्गमिङ्ग् च
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया