समाचारं

TSMC: चीनदेशात् जापानदेशात् च महतीं अनुदानं प्राप्नोति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव यूनाइटेड् डेली न्यूज् इति पत्रिकायाः ​​टीएसएमसी इत्यस्य उद्धृत्य उक्तं यत् २०२२ तमे वर्षात् आरभ्य मुख्यभूमिचीन-जापानदेशयोः कुलम् ६२.५ अरब-एनटी-डॉलर् (प्रायः १४ अरब आरएमबी) अनुदानं प्राप्तवती अस्ति एतस्य अनुदानस्य उपयोगः जापानदेशस्य कुमामोटो-नगरे नानजिङ्ग्-नगरे च तस्य निवेशस्य निधिं कर्तुं भविष्यति ।

अन्तिमेषु वर्षेषु विश्वस्य देशाः निवेशं आकर्षयितुं, अर्धचालक-उद्योगस्य विकासाय कारखानानां निर्माणार्थं च वित्तीयसहायतां स्वीकुर्वितुं त्वरितवन्तः

TSMC इत्यस्य वित्तीयदत्तांशस्य अनुसारम् अस्मिन् वर्षे प्रथमार्धे TSMC इत्यनेन मुख्यभूमिचीन-जापान-देशयोः अनुदानरूपेण प्रायः NT$7.956 (लगभग RMB 1.78 अरब) प्राप्तम् १०.६ अरब) अनुदानं प्राप्स्यति, तथा च २०२२ तमे वर्षे ७.०५ अरब एनटी डॉलर (प्रायः १.५८ अरब आरएमबी) अनुदानं प्राप्स्यति ।

२०२२ तमस्य वर्षस्य अगस्तमासे टीएसएमसी इत्यनेन प्रथमवारं प्रकटितं यत् तस्य नानजिङ्ग् फैब्१६ कारखानम् सम्प्रति मुख्यतया १२ एनएम तथा १६ एनएम प्रक्रियायुक्तानि चिप्स् निर्माति । नानजिङ्ग-कारखानेन विस्तारितायाः फेज-१बी २८एनएम-प्रक्रिया-उत्पादन-रेखायाः, अर्थात् टी.एस.एम.सी.

२०२२ तमे वर्षे विश्व-अर्धचालक-सम्मेलने TSMC-मञ्चे TSMC-दलेन स्वस्य नवीनतम-उन्नत-प्रक्रियाः, विशेष-प्रक्रियाः (तत्कालीनाः सर्वाधिक-उन्नत-3nm-चिपाः, २०२५ तमे वर्षे सामूहिक-उत्पादनार्थं निर्धारिताः २nm-चिपाः च सन्ति), उन्नत-पैकेजिंग्-प्रौद्योगिक्याः विस्तरेण घोषणा कृता , विस्तारिता उत्पादनक्षमता इत्यादयः प्रगतिः भविष्यस्य योजनाः च। विश्वस्य बृहत्तमः चिप् अनुबन्धनिर्मातृत्वेन टीएसएमसी अनेकेषां देशानाम् मुख्यलक्ष्यं जातम् अस्ति यत् ते कारखानानां निर्माणे निवेशं कुर्वन्ति ।

टीएसएमसी अमेरिका-युरोप-देशयोः अपि सक्रियरूपेण स्वव्यापारस्य विस्तारं कुर्वन् अस्ति । २० अगस्त दिनाङ्के जर्मनीदेशे १२ इञ्च् वेफर-फैब् इत्यस्य निर्माणं आरब्धवती । यूरोपीयआयोगस्य अध्यक्षः वॉन् डेर् लेयेन् भूमिपूजनसमारोहे उपस्थितः भूत्वा अवदत् यत् यूरोपीयसङ्घः परियोजनायाः कृते ५ अरब यूरो (प्रायः ३९.८ अरब आरएमबी) सर्वकारीयसहायताम् अयच्छत्

अमेरिकादेशे TSMC एरिजोना-देशे उन्नत-वेफर-फैब्-द्वयं निर्माति, तृतीय-वेफर-फैब्-निर्माणस्य योजनां च करोति, यत्र कुलनिवेशः ६५ अमेरिकी-डॉलर्-अधिकः भविष्यति इति अपेक्षा अस्ति परन्तु संयुक्त दैनिकसमाचारपत्रेण उक्तं यत् अमेरिकीसर्वकारेण प्रतिज्ञातं ६.६ अब्ज अमेरिकीडॉलर्-रूप्यकाणां अनुदानं टीएसएमसी-संस्थायाः अद्यापि न प्राप्तम् ।

TSMC इत्यस्य जापानीसहायककम्पनी JASM इत्यस्य कुमामोटोनगरे 12-इञ्च् वेफर-फैब् अपि अस्मिन् वर्षे फरवरी-मासस्य २४ दिनाङ्के आधिकारिकतया उद्घाटिता । जेएएसएम कुमामोटो प्लाण्ट् २ इत्यस्य निर्माणाय अपि सर्वकारीयसहायतां प्राप्स्यति, २०२४ तमस्य वर्षस्य अन्ते निर्माणस्य आरम्भस्य योजना अस्ति । द्वितीयं कुमामोटो-संयंत्रं कार्यान्वितं कृत्वा सम्पूर्णस्य जेएएसएम कुमामोटो-संयंत्रस्य उत्पादनक्षमता प्रतिमासं एकलक्षं १२-इञ्च् वेफरं यावत् प्राप्स्यति, येन ६ एनएम तथा ७ एनएम प्रक्रियाप्रौद्योगिकीः प्राप्यन्ते

तदतिरिक्तं ताइवानस्य मीडिया इत्यनेन उक्तं यत् TSMC इत्यनेन स्वस्य आपूर्तिश्रृङ्खलासाझेदारेभ्यः सूचितं यत् सः "कुमामोटो फैक्ट्री नम्बर् ३" इत्यस्य निर्माणं कर्तुं विचारयति यत् 3nm चिप्स् उत्पादयितुं शक्नोति, तथा च २०२७ तमे वर्षे कार्याणि आरभ्यत इति योजना अस्ति।

यथा यथा उच्चस्तरीयमोबाईलफोनस्य कृत्रिमबुद्धेः च वैश्विकमागधा वर्धते, अस्मिन् वर्षे द्वितीयत्रिमासे TSMC इत्यस्य राजस्वं NT$673.5 अरब (लगभग RMB 150.7 अरब) आसीत्, वर्षे वर्षे 40.1% वृद्धिः, शुद्धलाभः च NT आसीत् २४७.८ अरब डॉलर (प्रायः ५५.४७ अरब आरएमबी), वर्षे वर्षे ३६.३% वृद्धिः ।

ताइवानस्य माध्यमानां अनुसारं टीएसएमसी विशिष्टग्राहकानाम् आदेशानां च विषये किमपि वक्तुं अनागतवती। परन्तु कम्पनी प्रकटितवती यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे स्वस्य मुख्यभूमिचीनीग्राहकानाम् आदेशात् कुलवेफरराजस्वस्य विक्रयस्य अनुपातः १६% यावत् वर्धितः, यदा पूर्वत्रिमासे ९% आसीत्

यतो हि विदेशेषु निवेशेन चिप्निर्मातृणां परिचालनव्ययस्य वृद्धिः भविष्यति, टीएसएमसी इत्यनेन उक्तं यत् सः ५३% तः न्यूनं न भवति इति सकललाभमार्जिनस्य दीर्घकालीनलक्ष्यं प्राप्तुं विदेशेषु वर्धमानव्ययस्य आधारेण लचीलाः मूल्यनिर्धारणरणनीतयः स्वीकुर्यात्।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।