समाचारं

Lantu Zhiyin द्वय-कार-सामूहिक-उत्पादनं उत्पादन-पङ्क्तौ रोलति, पूर्व-विक्रयणं च 30 अगस्त-दिनाङ्के 2024 चेङ्गडु-आटो-प्रदर्शने आरभ्यते

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २६ अगस्तदिनाङ्के सूचना दत्ता यत् लान्टु मोटर्स् इत्यनेन अद्य आधिकारिकतया घोषितं यत् २६ अगस्तस्य प्रातःकाले प्रथमः लान्टु ज़ियिन् उत्पादनपङ्क्तौ लुठितः प्रक्षेपण चरणम्। २०२४ तमस्य वर्षस्य चेङ्गडु-वाहनप्रदर्शने अगस्तमासस्य ३० दिनाङ्के लान्टु-झियिन्-इत्यस्य पूर्वविक्रयः आरभ्यते ।

Lantu Zhiyin शुद्धविद्युत् SUV ESSA बुद्धिमान् विद्युत् वास्तुकला तथा वैश्विक 800-वोल्ट सिलिकॉन कार्बाइड मञ्चे निर्मितम् अस्ति यत् इदं द्वयोः अग्रे शैल्याः उपलभ्यते तथा च CLTC परिस्थितौ अधिकतमं 901 किलोमीटर् यावत् व्याप्तिः अस्ति

आईटी होम इत्यनेन उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयात् ज्ञातं यत् अनुप्रयोग-सूचनाः दर्शयति यत् लान्टु-झियिन्-इत्यस्य लम्बता, चौड़ाई, ऊर्ध्वता च क्रमशः ४७२५x१९००x१६३६ (१६५३) मि.मी., तथा च चक्र-अङ्कः २९०० मि.मी मोटर उपलब्धं, प्रत्येकं 77/109kWh बैटरी-पैकेन सुसज्जितम्, यस्य 77kWh बैटरी-सहितं एक-मोटर-माडल-CLTC-इत्यस्य परिधिः 625 किलोमीटर्-पर्यन्तं भवति, द्वय-मोटर-चतुश्चक्र-चालक-माडलस्य CLTC-इत्यस्य परिधिः 570 किलोमीटर्-पर्यन्तं भवति तथा १०९ किलोवाट् घण्टायाः अतिदीर्घपरिधि-एक-मोटर-माडलस्य सीएलटीसी-इत्यस्य ९०१ किलोमीटर्-पर्यन्तं व्याप्तिः अस्ति ।

कारः द्वयात्मकं अग्रमुखस्य डिजाइनं स्वीकुर्वति, यत्र अधिकं गतिशीलं भावुकं च भवति, तथा च एकं बन्दं यत् अधिकं शान्तं भवति अग्रमुखे सुडौलः एलईडी प्रकाशः सेट् भवति, शरीरस्य पार्श्वरेखाः च सरलाः सन्ति , यस्य अधः "Z"-आकारस्य रेखा अस्ति तथा च पृष्ठीयचक्रस्य स्थितिः अस्ति तथा च इदं बहिः उदग्रं भवति तथा च गुप्तद्वारहस्तकं पार्श्वपृष्ठमुखं च कॅमेराभिः सुसज्जितम् अस्ति ।

आन्तरिकस्य दृष्ट्या Lantu Zhiyin लोकप्रियेन प्लवमानेन आयताकारेन केन्द्रीयनियन्त्रणपर्देन सुसज्जितम् अस्ति । पारम्परिकमाडलात् भिन्नं चालकस्य यात्रिकस्य च भिन्नप्रयोगपरिदृश्यानुसारं एतत् पटलं चालयितुं शक्यते । कारस्य अग्रपङ्क्तौ मोबाईलफोन वायरलेस् चार्जिंग् उपकरणानि, कपधारकाः, भण्डारणपेटिकाः इत्यादीनां पारम्परिकविन्यासैः अपि सुसज्जिताः सन्ति, पृष्ठपङ्क्तौ च ९६९ मि.मी.