समाचारं

टेस्ला साइबर्टरुक् प्रथमं चालकसहायताविशेषतायाः स्वागतं करोति: दृश्यपार्किङ्गसहायता

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २६ दिनाङ्के ज्ञापितं यत् टेस्ला इत्यनेन आधिकारिकतया स्वस्य साइबर्ट्ट्रक् मॉडल् इत्यस्य प्रथमं वाहनचालनसहायताविशेषता प्रकाशिता । सामाजिकमाध्यमेषु Cybertruck स्वामिनः प्राप्तानां समाचारानुसारं तेषां विद्युत् पिकअप ट्रकः 2024.26.11 संस्करणे अद्यतनीकरणानन्तरं Tesla Vision Park Assist इति कार्यं प्राप्तवान्

आईटी हाउस् इत्यनेन उल्लेखितम् यत् गतसप्ताहस्य आरम्भे टेस्ला ऑटोपायलट् सॉफ्टवेयरनिदेशकः अशोक एलुस्वामी सामाजिकमाध्यममञ्चे X इत्यत्र अवदत् यत् साइबर्ट्ट्रक् इत्यस्य प्रथमं चालकसहायताविशेषता सप्ताहान्ते प्रारभ्यते इति। टेस्ला-कार्यकारी उक्तवान् यत् यतः साइबर्ट्ट्रक्-इत्यस्य पार्किङ्गं सुलभं नास्ति, तस्मात् "पार्किङ्ग-सहायक-विशेषतायाः आरम्भः" भविष्यति । सः अपि अवदत् यत् सेप्टेम्बरमासे साइबर्ट्ट्रक् इत्यस्य कृते एफएसडी प्रारम्भः भविष्यति इति अपेक्षा अस्ति।

टेस्ला सप्ताहान्ते साइबर्ट्ट्रक् इत्यस्य कृते विजन पार्क असिस्ट् इति सुविधां प्रारब्धवान् एव, तस्य च स्वागतं जातम्, अनेकेषां कथनमस्ति यत् एतत् फीचर मॉडलस्य कृते बहुकालात् अतीतम् अस्ति

विजन पार्क असिस्ट् सुविधा वाहनस्य परितः विश्वस्य उच्च-सटीक-3D मॉडल् प्रदर्शयति, यत्र समीपस्थवस्तूनाम्, बाधानां, वाहनानां, मार्गचिह्नानां च दूरी, आकारः च सन्ति, उपयोक्तारः श्रव्यप्रतिक्रियायाः सह वा विना वा पार्क असिस्ट् इत्यस्य उपयोगं कर्तुं शक्नुवन्ति टेस्ला इत्यनेन अपि दर्शितं यत् पार्क असिस्ट् कार्यं केवलं मार्गदर्शनार्थं भवति, चालकस्य स्थाने चालकस्य सतर्कः भवितुं आवश्यकता वर्तते, बाधां न मारयितुं च आवश्यकम्।

ज्ञातव्यं यत् विजन पार्क असिस्ट् विजन ऑटोपार्कः नास्ति एतत् कार्यं केवलं चालकं दृष्टेः उत्तमं क्षेत्रं प्रदाति येन ते साइबर्टरक् पार्किङ्गस्थाने पार्किङ्गं कुर्वन्तः परितः वातावरणं अधिकतया अवलोकयितुं शक्नुवन्ति .