समाचारं

प्यालेस्टिनी-इजरायल-युद्धविराम-वार्ता स्थगितवती, "फिलाडेल्फिया-गलियारस्य" नियन्त्रणविषये विवादस्य समाधानं कठिनम्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्य दौरस्य प्रारम्भात् आरभ्य इजरायल्-हमास-देशयोः अमेरिका-मिस्र-कतार-देशयोः मध्यस्थतायाः सह बहुवारं वार्तायां वार्ता कृता अस्मिन् वर्षे जुलैमासे हमास-सङ्घः सुरक्षापरिषदः संकल्पाणाम् आधारेण युद्धविरामसम्झौतेः सहमतिम् अददात्, परन्तु ततः परं इजरायल्-देशेन काश्चन नूतनाः शर्ताः प्रस्ताविताः; कतारराजधानी दोहानगरे १५ दिनाङ्के गाजायुद्धविरामवार्तालापस्य नूतनः दौरः आयोजितः, १६ दिनाङ्के स्थगितः, २४ दिनाङ्के मिस्रराजधानी कैरोनगरे पुनः आरब्धःएतावता युद्धविरामसम्झौतेः सम्भावना अद्यापि कृशाः एव सन्ति ।

इजरायलस्य अनेकाः माध्यमाः प्रकाशितवन्तः,गाजा-पट्टिकायाः ​​मिस्र-देशस्य च सीमायां १४ किलोमीटर्-दीर्घस्य भूमिपट्टिकायाः ​​"फिलाडेल्फिया-गलियारस्य" नियन्त्रणस्य विषयः वर्तमानस्य युद्धविराम-वार्तालापस्य मूलं वर्तते, अमेरिकादेशः सुझावम् अयच्छत् यत् इजरायल् "फिलाडेल्फिया-गलियारे" "किञ्चित् रूपेण" सैनिकानाम् स्थापनां निरन्तरं करोति, परन्तु एतत् हमास-सङ्घस्य कृते अस्वीकार्यम् ।

हमासस्य मतं यत् इजरायलेन प्रस्ताविताभ्यः शर्तेभ्यः नूतनः युद्धविरामसम्झौता अभेद्यः अस्ति, विशेषतः तस्य स्थायीयुद्धविरामस्य अस्वीकारः, गाजापट्टिकातः सैनिकानाम् पूर्णनिवृत्तिः च, "फिलाडेल्फिया-गलियारा" इत्यादिषु स्थानेषु निरन्तरं कब्जां कर्तुं तस्य आग्रहः च तदतिरिक्तं इजरायल्-देशेन निरुद्धानां आदान-प्रदानस्य विषये अपि नूतनाः शर्ताः स्थापिताः, येन प्रासंगिक-सम्झौतानां प्राप्तौ बाधा अभवत् ।

इजरायल् इत्यनेन पुनः उक्तं यत् इजरायल् इत्यनेन "फिलाडेल्फिया-गलियारा" इत्यस्य नियन्त्रणं कर्तव्यं यत् हमास-सङ्घस्य पुनः शस्त्रीकरणं न भवेत् इति सिद्धान्तस्य पालनम् अस्ति । अस्मिन् वर्षे मे-मासस्य २९ दिनाङ्के इजरायलसैन्येन "फिलाडेल्फिया-गलियारस्य" "पूर्णं परिचालननियन्त्रणं" प्राप्तम् इति दावितम् ।

अत्र वार्ता अस्ति यत् अमेरिकादेशेन अस्य क्षेत्रस्य अन्तर्राष्ट्रीयपरिवेक्षणस्य कार्यान्वयनस्य प्रस्तावः कृतः, परन्तु इजरायल्-देशेन दर्शितं यत् "'फिलाडेल्फिया-गलियारे' बहुराष्ट्रीय-बलस्य स्थापनां कर्तुं विचारयति" इति समाचाराः "अशुद्धाः" इति

पाकिस्तानीमाध्यमेन अमेरिका पक्षपातपूर्णः इति दावितं, युद्धविरामवार्तालापस्य जटिलतां च वर्धयति स्म

प्यालेस्टिनी-देशस्य अल-कुद्स्-वृत्तपत्रे अद्यैव एकः लेखः प्रकाशितः यत् सम्प्रति इजरायल्-देशेन आरोपितानां शर्तानाम् आग्रहाणां च समर्थने अमेरिका-देशः आग्रहं करोति, येन युद्धविराम-वार्तालापस्य जटिलता वर्धिता अस्ति केचन विश्लेषकाः कैरोनगरे वार्तायां सम्भावनायाः विषये निराशावादीः सन्ति। कारणं यत् अमेरिकादेशः स्वहितात् आन्तरिकराजनैतिकविचारात् च प्यालेस्टिनी-इजरायल-प्रकरणे इजरायलस्य पक्षपातं दीर्घकालं यावत् कृतवान्, येन प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नकारात्मकप्रभावस्य प्रसारः त्वरितः अभवत्, मध्यपूर्वे तनावाः वर्धिताः, तथा गाजादेशे युद्धविरामवार्तालापेषु कष्टानां सामनां कुर्वन् आसीत् ।