समाचारं

राजकुमारी केट् स्कॉट्लैण्ड्देशे प्रकटिता, राजपरिवारेण सह चर्चं गता, ११ वर्षीयः राजकुमारः जार्जः दुर्लभतया एव अनुसृत्य आसीत्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २५ दिनाङ्के स्थानीयसमये वेल्सदेशस्य राजकुमारी केट् दीर्घकालं यावत् प्रथमवारं जनदृष्टौ अदृश्यत ।

४२ वर्षीयः केट् सम्प्रति स्कॉटलैण्ड्देशस्य एबर्डीन्शायर-नगरस्य बालमोराल्-दुर्गे ग्रीष्मकालीन-अवकाशं यापयति ।

राजकुमारः विलियमः कारं चालयति स्म, केट् च यात्रीपीठे उपविष्टः आसीत्, दम्पती शान्तं प्रसन्नं च भावं दर्शयन् गपशपं कुर्वन्तः इव आसीत् ।

दीर्घसुवर्णभूरेण केशाः केट् बेजवर्णीयं प्लेड् मार्ल्बोरो-विरोधकं धारयति, गहरे भूरेण पंखयुक्तं ऊन-फेल्ट्-फेडोरा च धारयति, यत् अतीव स्थानीयम् अस्ति

यद्यपि ग्रीष्मकालः अस्ति तथापि अस्मिन् समये स्कॉटलैण्ड्देशस्य तापमानं तुल्यकालिकरूपेण न्यूनं भवति (अधिकतमं तापमानं २० डिग्री सेल्सियसतः अधिकं न भवति) विशेषतः ग्राम्यक्षेत्रेषु अत एव राजपरिवारः तत्रैव ग्रीष्मकालस्य अवकाशं यापयति, यथा प्रतिवर्षं भवति, यदा समग्रं परिवारं एकत्र समागच्छति, यद्यपि राजकुमारः हैरी, मेघन मार्क्ले च बहुवर्षेभ्यः अनुपस्थितौ स्तः

रॉयल लेखकः फिल् डैम्पियरः अवदत् यत् केट् इत्यस्याः राजपरिवारस्य ग्रीष्मकालीनक्रियाकलापेषु भागं ग्रहीतुं क्षमतायाः अर्थः भवितुम् अर्हति यत् सा उत्तमशारीरिकदशा अस्ति तथा च अस्मिन् शरदऋतौ कार्यं कर्तुं शक्नोति। "भवन्तः जानन्ति यत् वयं तां क्रमेण शनैः शनैः केषुचित् सार्वजनिककार्यक्रमेषु भागं ग्रहीतुं आरभते इति द्रष्टुं शक्नुमः, परन्तु यथा मया पूर्वं उक्तं, सर्वं वैद्यस्य सल्लाहस्य उपरि निर्भरं भवति।

केट् इत्यस्याः अन्तिमः सार्वजनिकः उपस्थितिः अस्मिन् वर्षे जुलैमासस्य मध्यभागे आसीत्, यदा सा विम्बल्डन्-क्रीडायां पुरुषाणां एकल-अन्तिम-क्रीडां दृष्ट्वा विजेतारं स्पेन्-देशस्य टेनिस्-क्रीडकं कार्लोस् अल्काराज्-इत्यस्मै चैलेन्जर-कपं प्रदत्तवती

अस्मिन् वर्षे जनवरीमासे केट् इत्यस्याः "उदरस्य शल्यक्रिया" कृता, कतिपयेभ्यः मासेभ्यः अनन्तरं कर्करोगः इति घोषितम्, ततः जनदृष्ट्या प्रायः अन्तर्धानं जातम् । एतेन सामाजिकमाध्यमेषु अपि अराजकता उत्पन्ना, विविधाः "षड्यंत्रसिद्धान्ताः" च उद्भूताः । सौभाग्येन केट् अन्ततः जूनमासे राज्ञः आधिकारिकजन्मदिनसमारोहे उपस्थितः अभवत्, ताः अफवाः शान्ताः अभवन् ।

विलियमेन चालितस्य याने अन्यः अपि व्यक्तिः अस्ति यः बहु ध्यानं आकर्षयति, सः च राजकुमारः जार्जः ।

११ वर्षीयः बालकः पूर्वं रविवासरस्य सेवासु दुर्लभतया एव नीतः आसीत्, अस्मिन् समये तस्य उपस्थितिः दुर्लभा आसीत् । अहं कल्पयामि यत् यथा यथा सः वृद्धः भवति तथा तथा जार्जः एतादृशेषु कार्येषु अधिकाधिकं भागं गृह्णीयात्।

९ वर्षीयः राजकुमारी शार्लोट्, ६ वर्षीयः राजकुमारः लुईस् च कारमध्ये नासीत् इति कथ्यते ।

चार्ल्स तृतीयः, राज्ञी कैमिला च अपि शॉट्-मध्ये आविर्भूतौ, लिमोसिन्-वाहने पार्श्वे पार्श्वे उपविष्टौ ।

७५ वर्षीयः राजा टार्टन् किल्ट् धारयति स्म, प्रत्यक्षतया सेवां गम्भीरतापूर्वकं गृह्णाति स्म ।

यद्यपि राजपरिवारस्य रविवासरस्य सेवा निजीकार्यक्रमस्य इव अधिकं भवति तथापि चर्चस्य बहिः अधिकं भव्यं दृश्यते स्कॉटलैण्डस्य रॉयल रेजिमेण्टस्य ५ तमे बटालियनस्य बालाक्लावा कम्पनीयाः सैनिकाः रक्षकं निर्मितवन्तः of honor.किन्तु प्रेक्षकाः बहवः न आसन्।

राजकुमारः एडवर्डः राजकुमारी सोफी च तयोः पुत्रः जेम्स् च अपि आविर्भूतौ, राजकुमार्याः एन्ने इत्यस्याः पतिः टिम लॉरेन्स् यात्रीपीठे उपविष्टः आसीत् ।

एडवर्ड्स-परिवारस्य विलियम-केट्-परिवारस्य च अतीव निकटसम्बन्धः वर्तते इति कथ्यते, विशेषतः यदा केट्-रोगेण पीडितः आसीत् तदा सोफी अपि साहाय्यं कृतवती, व्यक्तिगतरूपेण च राजकुमारी-शार्लोट्-महोदयं मध्य-लण्डन्-नगरे शॉपिङ्ग्-करणाय नीतवती, यत् बालकं अस्माकं जीवनं वर्तते इति प्रयत्नः कृतः सामान्य।