समाचारं

इजरायलसैन्येन पुष्टिः कृता यत् हिजबुल-आक्रमणे गस्तीनौका क्षतिग्रस्ता अभवत्, ततः १ चालकदलस्य सदस्यः मृतः, २ घातितः च ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलस्य टाइम्स् इति पत्रिकायाः ​​प्रतिवेदनानुसारं २५ दिनाङ्के स्थानीयसमये २५ दिनाङ्के प्रातःकाले लेबनानदेशस्य हिजबुल-सङ्घटनेन उत्तर-इजरायल-देशे आक्रमणं कृत्वा इजरायल्-जहाजे स्थितः नौसैनिकः मृतः, अन्यौ द्वौ घातितौ च

इजरायलसेना पुष्टिं कृतवती यत् मृतः सैनिकः इजरायलनौसेनायाः ९१४ गस्तीदलस्य सार्जन्ट् मेजरः २१ वर्षीयः डेविड् मोशे बेन् शिट्रिट् इति। अन्ययोः इजरायलसैनिकयोः चोटः क्रमशः मध्यमः लघुः च आसीत् ।

इजरायल-रक्षा-सेनायाः प्रारम्भिक-अनुसन्धानस्य अनुसारं तस्मिन् दिने आक्रमणस्य समये इजरायल्-देशस्य उत्तरतटस्य समीपे डेवोला-वर्गस्य गस्ती-नौकायां स्थिताः सैनिकाः "आयरन-डोम्"-इत्यस्य अवरोधक-क्षेपणास्त्रस्य शरापेनेल्-इत्यनेन आहताः अभवन् तस्मिन् समये विमानं उड्डीयत ।

तस्मिन् भिडियायां जहाजस्य समीपे "आयरन डोम्" इति इन्टरसेप्टर् क्षेपणास्त्रं विस्फोटितं दृश्यते । घटनायाः अनन्तरं जहाजस्य अन्तः आयरन डोम् इन्टरसेप्टर् क्षेपणास्त्रस्य घटकाः प्राप्ताः ।

इजरायलस्य सैन्यं निम्नलिखितसंभावनद्वयस्य अन्वेषणं कुर्वती अस्ति : प्रथमं "आयरन डोम" इति अवरोधकक्षेपणास्त्रं तस्मिन् समये हिजबुलस्य ड्रोन् इत्यस्य अनुसरणं कुर्वन् आसीत्, ततः अज्ञातपरिस्थितौ गस्तीनौकायाः ​​लक्ष्यं कृत्वा भूलवशं कृत्वा गस्तीनौकायाः ​​प्रत्यक्षतया उपरि विस्फोटं जातम् द्वितीयं, "आयरन डोम्" इति अवरोधकक्षेपणास्त्रं सफलतया जहाजस्य उपरि स्थितं ड्रोन्-इत्येतत् अवरुद्धं कृत्वा जहाजे स्थितानां सैनिकानाम् अपि चोटं कृतवती, परन्तु एषा स्थितिः न्यूना एव

सार्वजनिकसूचनाः दर्शयति यत् इजरायलस्य डेवोला-वर्गस्य गस्तीनौका इजरायल्-कम्पनी रामटा-इत्यनेन निर्मितवती अस्ति यत् तटरेखायाः रक्षणार्थं तटीयक्षेत्रेषु नदीबन्दरगाहेषु च कार्यं कर्तुं आवश्यकम् अस्ति सर्वाणि युक्त्या कार्याणि . गस्तीनौका तुल्यकालिकरूपेण परिष्कृतैः शस्त्रैः उपकरणैः च सुसज्जिता अस्ति, धनुषे २५ मि.मी.-कैलिबर्-बन्दूकं, सेतु-पृष्ठभागे च लघु-गुरु-मशीन-बन्दूकानि स्थापितानि सन्ति प्रकाशविद्युत्प्रणाल्याः, संचारस्य, नेविगेशनसाधनस्य च दृष्ट्या अस्य विन्यासः तुल्यकालिकरूपेण उच्चः अस्ति तथा च विभिन्नसैन्यकार्यस्य निष्पादनं सुनिश्चितं कर्तुं शक्नोति

२५ तमे स्थानीयसमये प्रातःकाले लेबनान-इजरायल-देशयोः स्थितिः सहसा तनावपूर्णा अभवत् । इजरायलसैन्येन घोषितं यत् हिजबुल-सङ्घस्य लक्ष्याणां विरुद्धं "पूर्व-प्रहार-प्रहारः कृतः इति

लेबनानदेशस्य हिजबुल-सङ्घः एतत् अङ्गीकृत्य एकं वक्तव्यं जारीकृत्य घोषितवान् यत् गतमासे लेबनानराजधानी बेरूत-नगरस्य दक्षिण-बह्यभागे इजरायल-वायु-प्रहारस्य प्रतिकाररूपेण इजरायल्-देशं प्रति बहूनां ड्रोन्-रॉकेट्-आक्रमणानां प्रक्षेपणं करिष्यति, यस्मिन् तस्य सैन्यनेता शुकुरस्य मृत्युः अभवत् आक्रमणस्य चरणः सफलः इति घोषितः ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।