समाचारं

बीजिंग- "सुप्तनगरम्" जागृतुं हुइटियनभाषायां बृहत्-परिमाणस्य सामुदायिक-शासनस्य कार्ययोजनानां द्वयोः दौरयोः योजनां नेतृत्वं च।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६३ वर्गकिलोमीटर् क्षेत्रफलं व्याप्य ८००,००० तः अधिकस्थायीजनसंख्यायुक्तौ हुइलोङ्गगुआन्, तिआन्टोङ्गुआन् च बीजिंग-नगरस्य उत्तरदिशि स्थितौ बृहत्समुदायौ स्तः बीजिंगनगरे तृणमूलशासनस्य कृते सर्वाधिकं चुनौतीपूर्णाः "प्रयोगक्षेत्राणि" आसन् ।
२०१८ तमस्य वर्षस्य अगस्तमासे कैटियन-त्रिवर्षीयकार्ययोजना आरब्धा, तथा च यथानिर्धारितरूपेण ११७ परियोजनानां निर्माणं कृतम्, २०२१ तमस्य वर्षस्य जुलैमासे आधारभूतसंरचनानां, सार्वजनिकसेवानां च अभावानाम् पूर्तिं कर्तुं नूतनं कार्ययोजनानां दौरं प्रकाशितम् तदनन्तरं प्रकाशितं कैटियनक्षेत्रस्य विस्तृतनियन्त्रणयोजना कार्ययोजनायाः महत्त्वपूर्णं समर्थनं जातम् । केवलं कतिपयेषु वर्षेषु हुइती-क्षेत्रे अत्यन्तं परिवर्तनं जातम् ।
शासनस्य मार्गः अवरोधं दूरीकर्तुं आरभ्यते
श्री लियू बीजिंगनगरस्य रेन्जिया समुदाये निवसति, झोङ्गगुआकुन् सॉफ्टवेयर पार्क् इत्यत्र कार्यं करोति च । पूर्वं सः प्रतिदिनं आवागमनस्य चिन्ताम् अकरोत् : प्रातःकाले व्यस्तसमये सः प्रायः बसयानं गच्छन् ज़ियर्की-वीथिकायां अटति स्म, ततः गमनसमये स्टेशनं प्रविष्टुं २० निमेषाधिकं पङ्क्तौ प्रतीक्षितुम् अर्हति स्म मेट्रोयानं सायंकाले व्यस्तसमये सः उत्तरे उपनगरे फार्म सेतुः अर्धघण्टां यावत् अटति स्म ।
मार्गजालस्य न्यूनघनत्वं, विशालः आवासीयजनसंख्या, स्पष्टज्वारयानप्रवाहः च इति कारणतः हुइटिया-क्षेत्रं प्रतिदिनं अष्टघण्टाभ्यः अधिकं यावत् जामयुक्तम् आसीत् । " " .
"निवासिनः द्वौ उक्तौ स्तः ये मां विशेषतया प्रभावितवन्तः। एकं वाक्यं अस्ति यत् 'स्वर्गं प्रति प्रत्यागमनस्य योजना कार्यं करिष्यति वा न वा इति लिन् कुई मार्गः उद्घाटितः अस्ति वा न वा इति विषये निर्भरं भवति।' , यत् १२ वर्षाणि यावत् स्थगितम् अस्ति नगरपालिकायोजना प्राकृतिकसंसाधनआयोगेन उक्तं यत् एतेषां शब्दानां अर्थः अस्ति यत् सर्वे दुविधां बहिः गन्तुं वा पुनः आगन्तुं वा न शक्नुवन्ति।
अगस्त २०१८ तमे वर्षे नगरपालिकासर्वकारेण "हुइलोङ्गगुआन तिआन्टोङ्ग्युआन् क्षेत्रे लोकसेवानां आधारभूतसंरचनानां च अनुकूलनार्थं सुधारार्थं च त्रिवर्षीयकार्ययोजनां (२०१८-२०२०)" इति निर्माणं कृत्वा जारीकृत्य जनानां कृते सर्वाधिकं चिन्ताजनकविषयेषु ध्यानं दत्तुं तथा च अनुमानतः निवेशं कर्तुं शक्यते २० अरब युआन् सार्वजनिकसेवानां अभावं पूरयितुं . तेषु लिन् कुई-मार्गस्य विशेषतया "नामकरणं" कृत्वा जनानां कृते गम्भीरं प्रतिज्ञां कृतम् यत् २०२० तमे वर्षे यातायातस्य कृते उद्घाटितः भविष्यति इति ।
२०२० तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के बहवः "गुआन्ली-जनाः" वाहनद्वारा बहिः गन्तुं प्रतीक्षां कर्तुं न शक्तवन्तः - एषः प्रथमः दिवसः आसीत् यदा लिन्कुई-मार्गः यातायातस्य कृते पूर्णतया उद्घाटितः आसीत् । "पुनः कदापि गलतमार्गं न गृह्यताम्!" उत्तर उपनगरेषु फार्म सेतुस्य मोटरवाहनमार्गाः अपि दुगुणाः कृताः, येन जामस्य महती न्यूनता अभवत् ।
क्षेत्रीयविकासस्य प्रवर्धनार्थं "अष्टसूचयः"
वाहनचालनकाले यातायातस्य जामः नास्ति, मेट्रोयाने जनसमूहः नास्ति, वर्षादिनेषु जलप्लावनम् नास्ति, कार्याणि सम्पादयितुं प्रतीक्षा न भवति, समीपे रोजगारः चिकित्सा च भवति, शतरंजक्रीडायाः, गपशपस्य च स्थानम् अस्ति , धावनार्थं पादचालनार्थं च स्थानं अस्ति, पार्किङ्गस्थानं च अस्ति एते "चत्वारि नो'स् चत्वारि हैव्स्" हुइतीक्षेत्रस्य दृष्टिः अस्ति सूची निवासिनः हृदयेषु प्रत्येकं शब्दं लिखितम् अस्ति।
नूतनक्षेत्रात् भिन्नं यत् रिक्तकागजपत्रम् अस्ति, कैटियनक्षेत्रस्य प्रायः ८०% भागः निर्मितक्षेत्रम् अस्ति । अतः कैटियन-जिल्लाखण्डनियन्त्रणविनियमेन समस्यानां अन्वेषणार्थं शारीरिकपरीक्षायाः मूल्याङ्कनस्य च "चतुर्चरणीय" योजनानिर्माणपद्धतिः प्रस्ताविता अस्ति, आवश्यकताः पृच्छितुं बहुआयामीपरामर्शः, नीतीनां समग्रनियोजनं आवंटनं च, योजनानां निर्माणं कार्यान्वयनञ्च, तथा च ब्लॉकसमस्यानां संसाधनानाञ्च सूचीयाः रोलिंग अपडेट्, तथा च आवश्यकतानां दृष्टीनां च सूची , तथा च निरन्तरं आसपासस्य अद्यतनकार्यस्य परियोजनानां च सूचीं जनयति।
"अष्टसूचिकाः" क्षेत्रीयविकासस्य संयुक्तरूपेण प्रवर्धनार्थं हुइटियनजिल्लाकार्ययोजनायां गतिशीलरूपेण समाविष्टाः सन्ति । हुइलोङ्गगुआन् ज़िशाङ्गडी-नगरे बीजिंग-नगरस्य प्रथमः समर्पितः सायकलमार्गः प्रारम्भिक-शोध-साक्षात्कारस्य, बृहत्-आँकडा-विश्लेषणस्य च आधारेण प्रासंगिक-दलेन प्रस्तावितेषु सुझावेषु अन्यतमः अस्ति उद्घाटनात् पञ्चवर्षेषु केवलं द्विचक्रिकायाः ​​मार्गस्य सञ्चितयातायातस्य परिमाणं ९.३८९ मिलियनं अतिक्रान्तम् अस्ति, तदतिरिक्तं सायकलयानस्य अनुरागीभिः अपि स्वागतं कृतम् अस्ति, नेत्रमार्गः अपि अभवत् नगरस्य व्यापारपत्रं गृह्णन्।
योजना योजनां चालयति, प्रत्येकं दिवसे च आसपासं परिवर्तते । अवगम्यते यत् २०२१ तमे वर्षे हुइटी-क्षेत्रनियन्त्रणविनियमानाम् अनुमोदनात् आरभ्य नियोजितपरियोजनासूचौ ७९ परियोजनासु प्रायः ४० परियोजनानि सम्पन्नाः उपयोगे स्थापिताः च । प्रायः २१०० डिग्रीपर्यन्तं ८०० तः अधिकाः नूतनाः छात्राः, ९५,८०० वर्गमीटर् सांस्कृतिकक्रीडासुविधाः, ७३.४२ हेक्टेर् हरितभूमिः, प्रथमे अन्तिमे च बसस्थानकद्वयं, ९.९२ किलोमीटर् मार्गाः च योजयित्वा।
उच्चगुणवत्तायुक्तविकासाय उन्नयनं उन्नयनं च
अस्मिन् वसन्तऋतौ हुइटिया-क्षेत्रे "इण्टरनेट्-सेलिब्रिटी-चेक्-इन्-स्थानं" अस्ति - ८ एप्रिल-दिनाङ्के तस्य परीक्षणस्य उद्घाटनात् आरभ्य चाओजी हेशेन्गुई-इत्यस्य सञ्चितयात्रिकाणां प्रवाहः ११.२ मिलियनं अतिक्रान्तः अस्ति व्यावसायिकजिल्हेषु नवीकरणं सशक्तिकरणं च कार्ययोजनायाः नूतनचक्रस्य प्रमुखा सामग्री अस्ति, तथा च हुइटियाक्षेत्रशासनस्य विषयः "बृहद्नगररोगाणां चिकित्सा" इत्यस्मात् "उच्चगुणवत्तायुक्तविकासस्य अनुसरणं" यावत् निरन्तरं उन्नयनं कृतम् अस्ति
यथा यथा कालः गच्छति तथा तथा जीवनं सुदृढं भवति। २०२१ तमस्य वर्षस्य मेमासे प्रारब्धं तियानटोङ्ग्युआन् सांस्कृतिककलाकेन्द्रं भौतिकपुस्तकभण्डारः, पुस्तकालयाः, सांस्कृतिकक्रियाकलापस्थानानि, कलाशालाः, मध्यमबृहत्नाट्यगृहाणि, सांस्कृतिकसृजनात्मक-इन्क्यूबेटर्-इत्यादीनि बहुविधानि कार्याणि च समाविष्टानि सन्ति, तत्र ४,००,००० तः अधिकाः निवासिनः प्राप्ताः हुइलोङ्गगुआन्-क्रीडा-संस्कृति-केन्द्रं, तिआन्टोङ्ग्युआन्-व्यायामशाला इत्यादीनि नवीनतया योजितैः सांस्कृतिकक्रीडासुविधाभिः निवासिनः आध्यात्मिकजीवनं समृद्धं कृतम् अस्ति
रोजगारः पुनः आगच्छति, दिवसाः च उत्तमाः उत्तमाः भवन्ति। अस्मिन् वर्षे प्रथमार्धे Xiaomi Smart Factory इत्यस्य द्वितीयचरणं सम्पन्नं कृत्वा Tiantong Science and Technology Park इत्यस्य द्वितीयचरणस्य 100 तः अधिकाः कम्पनयः लाइफ पार्क क्लस्टर रजिस्ट्रेशन मञ्चे पञ्जीकृताः .हुइती क्षेत्रस्य पारिस्थितिकीतन्त्रं उद्योगं व्यापारं च एकीकृत्य सहजीवरूपेण गठनं त्वरयति।
"क्षेत्रीयनियोजनस्य अद्यतनीकरणे महत्त्वपूर्णं वस्तु आदर्शं अन्तिमं खाका न आकर्षितुं, अपितु दीर्घकालीनगतिशीलतां निरीक्षितुं, रोलिंग आधारेण परियोजनानि जनयितुं, योजनायाः कार्यान्वयनस्य प्रवर्धनं च भवति योजना प्राकृतिकसंसाधन आयोगेन उक्तं यत् नियन्त्रणविनियमानाम् मार्गदर्शनेन पुनरागमनं तिआण्डीमण्डलं क्रमेण जीवनशक्तिः, सौन्दर्यं, सुखं च पूर्णं नूतनं गृहं भविष्यति तथा च राष्ट्रियविज्ञानप्रौद्योगिकीनवाचारमञ्चस्य निर्माणस्य सेवां कुर्वन् महत्त्वपूर्णः नोड् भविष्यति।
प्रतिवेदन/प्रतिक्रिया