समाचारं

केन्द्रीयस्वामित्वयुक्तस्य पुरातनसमुदायस्य नवीनीकरणसूचिकायाः ​​बीजिंगस्य तृतीयसमूहे ९२४ परियोजनाः सन्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग बिजनेस न्यूज (रिपोर्टर् वाङ्ग यिनहाओ तथा ली हान) 23 अगस्त दिनाङ्के बीजिंगनगरपालिका आवासः तथा नगरीय-ग्रामीणविकास-आयोगेन "केन्द्रीय-उद्यमैः बीजिंग-नगरे पुरातन-आवासीयक्षेत्राणां कृते व्यापक-नवीनीकरण-परियोजनानां तृतीय-समूहस्य पुष्टीकरणस्य सूचना" जारीकृता प्रथमयोः समूहयोः तुलने तृतीयः परियोजनानां समूहः व्यापकं व्याप्तिम् आच्छादयति, परियोजनानां संख्या अधिका अस्ति, अधिकानि केन्द्रीय उद्यमसमूहानि च सम्मिलिताः सन्ति अस्मिन् समूहे कुलम् ९२४ समुदायानाम् (परियोजनानां) पुष्टिः अभवत्, येषु १०.७२ मिलियनवर्गमीटर् व्याप्तम्, यत्र ३,००७ भवनानि सम्मिलिताः, कुलम् १४ मण्डलानि च आच्छादितानि तेषु नगरस्य षट् जिल्हेषु परियोजनानां संख्या ९०% अधिका अस्ति, यत्र डोङ्गचेङ्ग्-नगरे ७९, क्षिचेङ्ग्-नगरे १६३, चाओयाङ्ग्-नगरे २२८, हैडियन्-नगरे २०५, फेङ्गताई-नगरे १६१, शिजिङ्ग्शान्-नगरे २० च परियोजनानि सन्ति

परियोजनानां अस्य समूहस्य नवीनीकरणं गृहाणां भूकम्पीयसुदृढीकरणं, बाह्यभित्ति इन्सुलेशनस्य तथा बाह्यद्वारजालकयोः नवीनीकरणं, छतस्य जलरोधकस्य इन्सुलेशनस्य च नवीनीकरणं, गलियाराणां सफाई, चित्रकला, जलस्य, विद्युत्, गैसस्य, तापस्य, मार्गस्य नवीनीकरणं च विषयेषु केन्द्रीक्रियते , संचारः अन्ये च आधारभूतसंरचना, अग्निसंरक्षणं, सुरक्षा, प्रकाशः, कचरावर्गीकरणसुविधानां अन्यसामग्रीणां च नवीनीकरणं निवासिनः जीवनस्य स्थितिं जीवनस्तरं च सुधारयितुम् क्रियते।

२०२४ तमे वर्षे राज्यपरिषदः राज्यस्वामित्वयुक्तस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य तथा प्रासंगिककेन्द्रीय-इकायानां सशक्तप्रवर्धनेन तथा च बीजिंग-नगरस्य सक्रियसहकार्येण बीजिंग-नगरे केन्द्रीय-उद्यमानां स्वामित्वं विद्यमानानाम् पुरातनसमुदायानाम् व्यापक-सुधारार्थं सफलता-प्रगतिः अभवत् एतावता बीजिंग-नगरे राज्यस्वामित्वयुक्तानां उद्यमानाम् स्वामित्वं विद्यमानानाम् पुरातन-आवासीयक्षेत्राणां कृते व्यापक-नवीनीकरण-परियोजनानां त्रीणि समूहानि विमोचितानि, यत्र कुलम् १४५२ आवासीयक्षेत्राणि (परियोजनानि) २१.२ मिलियन-वर्गमीटर्-क्षेत्रं व्याप्नुवन्ति

प्रतिवेदन/प्रतिक्रिया