वेई जियान्जुन् इत्यनेन ग्रेट् वाल मोटर्स् इत्यस्य एनओए प्रणालीं लाइव् प्रदर्शितवती, सुरक्षितस्य बुद्धिमान् च वाहनचालनस्य सीमां पुनः परिभाषितवती
2024-08-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कतिपयदिनानि पूर्वं ग्रेट् वाल मोटर्स् इत्यस्य अध्यक्षः वी जियान्जुन् इत्यनेन व्यक्तिगतरूपेण वेइ ब्राण्ड् ब्लू माउण्टन् इंटेलिजेण्ट् ड्राइविंग् एडिशन इत्यस्य चोङ्गकिङ्ग् इत्यस्य माध्यमेन "3D मैजिक सिटी" इत्यस्य माध्यमेन चालनं कृतम्, येन एकां अद्वितीयं सप्ताहान्ते यात्रा आरब्धम् वी जियान्जुन् इत्यनेन ग्रेट् वाल मोटर्स् इत्यस्य पूर्णपरिदृश्यस्य एनओए इंटेलिजेण्ट् ड्राइविंग् सिस्टम् (ग्रेट् वाल एनओए सिस्टम्) इत्यस्य असाधारणं सामर्थ्यं पूर्णविडियो लाइव् प्रसारणस्य माध्यमेन बहिः जगति प्रदर्शितम्
चीनस्य वाहन-उद्योगे एकः नेता इति नाम्ना वी जियान्जुन् स्वस्य अग्रे-दृष्टि-दृष्ट्या, चुनौतीं दातुं साहसं च कृत्वा, व्यक्तिगतरूपेण एतत् परीक्षणं कृतवान्, एतत् न केवलं ग्रेट्-वालस्य एनओए-प्रणाल्याः तकनीकी-परिपक्वतायाः आत्मविश्वासेन प्रदर्शनम् अस्ति, अपितु एकः अभ्यासः अपि अस्ति उपभोक्तृसुरक्षां सुनिश्चित्य यात्रायाः प्रतिबद्धता। भवन्तः जानन्ति, स्मार्ट-वाहन-मार्गे सुरक्षा शाश्वत-तलरेखा अस्ति, उपयोगस्य सुगमता च विपण्य-विजयस्य कुञ्जी अस्ति ।
"पर्वतनगरम्" इति नाम्ना प्रसिद्धं नगरं चोङ्गकिङ्ग् इत्यत्र अद्वितीयं भौगोलिकं वातावरणं जटिलं परिवहनजालं च अस्ति, यत् बुद्धिमान् वाहनचालनप्रणालीनां प्राकृतिकपरीक्षणस्थानं प्रदाति Wei Jianjun द्वारा चालितं Wei ब्राण्ड् Blue Mountain Smart Driving Edition इत्येतत् SEE (Safety, Efficiency, Experience) end-to-end large model इत्यनेन सुसज्जितम् अस्ति यत् Great Wall Motors इत्यनेन स्वतन्त्रतया विकसितम् अस्ति बोधात् निर्णयनिर्माणपर्यन्तं नियन्त्रणपर्यन्तं कार्यं करोति ।
लाइव प्रसारणस्य समये सर्वाधिकं दृष्टिगोचरं वस्तु आसीत् पानलोङ्ग ओवरपास् इत्यत्र ग्रेट् वॉल एनओए प्रणाल्याः प्रदर्शनम् । चोङ्गकिङ्ग्-नगरस्य मुख्यनगरे अयं बृहत्तमः जटिलतमः च ओवरपासः विशालः चक्रव्यूहः इव अस्ति, यः कस्यापि चालकस्य बुद्धिः साहसं च परीक्षते । तथापि, ग्रेट् वॉल एनओए प्रणाली पूर्वमेव रैम्प-चतुष्पथानां पहिचानं कर्तुं, वाहनचालनमार्गस्य सटीकं योजनां कर्तुं, सुरक्षितं दूरं सुनिश्चित्य लेन-परिवर्तन-प्रक्रियायाः समये वास्तविकसमये दक्षिणभागे आगच्छन्तं यातायातस्य निरीक्षणं कर्तुं समर्था अस्ति लेन चयनं मार्गनियोजनक्षमता च अद्भुतम् अस्ति।
जीफैङ्गबेई-भूमिगत-रिंग-मार्गस्य चरम-चुनौत्येन ग्रेट्-वाल-एनओए-प्रणाल्याः व्यापक-बोधः, कुशल-निर्णय-क्षमता च नूतन-उच्चतायां धकेलितः अस्ति अस्मिन् संकीर्णे, अन्धकारे वातावरणे धुन्धले लेनचिह्नानि, दुर्बलसञ्चारसंकेतानि च सन्ति, ग्रेट् वॉल एनओए प्रणाली अद्यापि मार्गचिह्नानां यातायातप्रकाशानां च सटीकपरिचयं कर्तुं समर्था अस्ति, अपि च "कल्पना" माध्यमेन लेनरेखाः जनयति यत् वाहनानां सुरक्षितरूपेण मार्गदर्शनं करोति, यत् तस्य अकल्पनीयं प्रदर्शयति क्षमताम्।
सर्वेषु सर्वेषु, सप्ताहान्ते स्मार्ट-ड्राइविंग-यात्रायाः स्वयं वी जियान्जुन्-इत्यनेन चालिता चोङ्गकिङ्ग्-नगरस्य स्मार्ट-ड्राइविंग्-यात्रा न केवलं ग्रेट्-वालस्य एनओए-प्रणाल्याः तकनीकीशक्तिं पूर्णतया प्रदर्शितवती, अपितु स्मार्ट-ड्राइविंग्-उद्योगस्य भविष्यस्य विकासस्य सम्भावनानां गहनतया अन्वेषणं कृतवती वी जियान्जुन् व्यावहारिकक्रियाभिः सिद्धं कृतवान् यत् यद्यपि ग्रेट् वाल मोटर्स् सुरक्षायाः तलरेखायाः पालनम् करोति तथापि स्मार्टड्राइविंग् प्रौद्योगिक्याः उपरितनसीमायाः निरन्तरं चुनौतीं ददाति तथा च उपभोक्तृभ्यः सुरक्षितं, अधिकं सुविधाजनकं, आरामदायकं च यात्रानुभवं आनेतुं प्रतिबद्धः अस्ति। (Xianning News Network) ९.