उच्चस्तरीयद्विचक्रीयविद्युत्वाहनविपण्यं लक्ष्यं कृत्वा ते अनेकानि नूतनानि उत्पादनानि विमोचितवन्तः
2024-08-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उच्चस्तरीयद्विचक्रीयविद्युत्वाहनविपण्येन ब्लॉकबस्टर-उत्पादानाम् अन्यतरङ्गः आरब्धः । अधुना एव नाइन कम्पनी त्रिषु श्रृङ्खलासु विविधानि नवीनद्विचक्रीयविद्युत्वाहनानि विमोचितवती, यत्र नूतनानि उत्पादश्रृङ्खला, विद्यमानश्रृङ्खलायाः उन्नतउत्पादाः च सन्ति
अन्तिमेषु वर्षेषु मम देशस्य द्विचक्रीयविद्युत्वाहनविपणनं उच्चगुणवत्ताविकासस्य चरणं प्राप्तवान्, द्विचक्रीयविद्युत्वाहनानां उपभोक्तृमागधा च विविधतापूर्णा "उच्चस्तरीय" च अभवत् तदनुरूपं आपूर्तिपक्षे ब्राण्ड्-मध्ये स्पर्धा अपि पूर्वशुद्ध-"मात्रा-मूल्येन" "उत्पाद-शक्तेः" स्पर्धायां संक्रमणं कृतवती अस्ति
अस्मिन् नूतने उत्पादप्रक्षेपणसम्मेलने नाइन इत्यनेन नूतनानां उत्पादानाम् त्रीणि श्रृङ्खलानि प्रकाशितानि, यथा: K series (Magician), Mechanic MMAX2 तथा E series इति । तेषु के श्रृङ्खला ९ क्रमाङ्कस्य नूतना उत्पादश्रृङ्खला अस्ति, यस्य उद्देश्यं भवति यत् तेषां युवानां कृते फैशनयुक्तानि वस्तूनि निर्मातुं शक्यन्ते ये प्रवृत्तेः अग्रणीः सन्ति तथा च ई श्रृङ्खलायाः अनेकाः उत्पादाः पूर्ववर्तीनां उत्पादानाम् उन्नयनम् अस्ति;
उत्पादविन्यासस्य दृष्ट्या अस्मिन् समये विमोचिताः सर्वे नवीनाः उत्पादाः क्रमाङ्क-९ द्वारा विकसितेन मोल-नियन्त्रण-कार्येण सुसज्जिताः सन्ति । मोल कण्ट्रोल् इत्यत्र एक-बटन-रिवर्सिंग्, हिल्-पार्किङ्ग्, टीसीएस (ट्रैक्शन् कण्ट्रोल् सिस्टम्), ओटीडी-सिंगल-टर्न् हैण्डल्बार मोड् इत्यादीनि कार्याणि सन्ति, येन सवारीयाः सुरक्षायां स्थिरतायां च सुधारः कर्तुं शक्यते
मैकेनिक MMAX2 तथा E श्रृङ्खला विद्युत् मोटरसाइकिलेषु मानकरूपेण अग्रे पृष्ठे च द्वयचैनल-ABS (एण्टी-लॉक ब्रेकिंग सिस्टम्) इत्यनेन अपि सुसज्जिताः सन्ति, येन उपयोक्तारः सवारीं कुर्वन् स्थिरतायां सुरक्षायां च सुधारं कुर्वन् गतिं आनन्दयितुं शक्नुवन्ति तस्मिन् एव काले Mechanic MMAX2 तथा E श्रृङ्खलायाः अनेकेषु मॉडल्-मध्ये टायर-दाब-निरीक्षण-कार्यं अपि अन्तर्निर्मितं भवति यत् द्विचक्रीय-वाहनेषु सामान्यं नास्ति दबावः अपर्याप्तदाबः टायरस्य क्षतिं जनयति।
नव यत् "बुद्धिः" सर्वदा उत्तमः आसीत्, सा अपि एतेषु नूतनेषु उत्पादेषु पूर्णतया प्रदर्शिता अस्ति । एते नवीनाः उत्पादाः सर्वे नाइनस्य नूतनेन स्वविकसितेन प्रणाल्याः सुसज्जिताः सन्ति, यत् न केवलं स्वयमेव प्रेरणद्वारा तालान् अनलॉक् कर्तुं शक्नोति, अपितु एकस्मिन् पटले संगीतं श्रोतुं, नेविगेट् कर्तुं, आह्वानं च कर्तुं शक्नोति, तथा च पूर्णपर्दे मार्गजाल नेविगेशनस्य समर्थनं करोति, यथार्थतया स्मार्टं सुलभं च कृत्वा।
उपर्युक्तमॉड्यूलस्य अतिरिक्तं, अस्मिन् समये No.9 द्वारा विमोचितानाम् नूतनानां उत्पादानाम् अपि टायर, फ्रेम, शॉक एब्सोर्प्शन इत्येतयोः दृष्ट्या अपि अनुकूलितं, उन्नयनं च कृतम्, येन उपयोक्तृभ्यः समर्थनेन सह सुरक्षितं, सुविधाजनकं, आरामदायकं च सवारी-अनुभवं आनेतुं प्रयत्नः क्रियते प्रौद्योगिक्याः डिजाइनस्य च गच्छतु।
पूर्वं केचन संस्थाः द्विचक्रीयविद्युत्वाहनानां प्रमुखब्राण्डानां नूतनउत्पादपरिचयस्य अध्ययनं कृतवन्तः तथा च ज्ञातवन्तः यत् २०२४ तमे वर्षे प्रमुखब्राण्ड्-समूहानां अधिकांशं नवीन-उत्पादानाम् मूल्यं ३,००० युआन्-अधिकं भविष्यति, तथा च उत्पाद-बुद्धिमान्-कार्यस्य पुनरावर्तनीय-अद्यतनं प्रति केन्द्रितं भविष्यति iResearch इत्यनेन प्रतिवेदने अपि उल्लेखः कृतः यत् २०२३ तमे वर्षे प्रमुखद्विचक्रीयविद्युत्वाहनब्राण्ड्-बुद्धेः औसतस्तरः २०२२ तमस्य वर्षस्य तुलने प्रायः २५.७% वर्धते
उद्योगगुप्तचरक्षेत्रे अग्रणीरूपेण नाइनस्य बुद्धिस्तरः उद्योगात् सर्वदा महत्त्वपूर्णतया अग्रे आसीत् । iResearch इत्यस्य आँकडानुसारं २०२३ तमे वर्षे ९ क्रमाङ्कस्य ब्राण्ड् इत्यस्य समग्रबुद्धिस्तरः उद्योगस्य औसतात् ७५.८% अधिकः भविष्यति । उत्पादपक्षे पुनरावर्तनीय-उन्नयनस्य अतिरिक्तं, नाइन-कम्पनी सम्पूर्णे विक्रय-प्रक्रियायां सेवानां बहु विन्यासं अनुकूलनं च कृतवती अस्ति, अफलाइन-शुद्ध-विक्रय-पश्चात्-विक्रय-स्थानानि वर्धयितुं अतिरिक्तं, नाइन-कम्पनी राष्ट्रव्यापीं द्रुत-ऊर्जा-पुनर्पूरण-जालम् अपि निर्मास्यति उपयोक्तृभ्यः वास्तविकसमस्यानां समाधानं कर्तुं सहायतार्थम् .
लेखकः झाङ्ग Xiaoming
पाठः झाङ्ग Xiaoming फोटो: साक्षात्कारकर्ता फोटो सौजन्येन सम्पादकः: Wang Wanyi सम्पादकः: Zhu Yue
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।