समाचारं

१० कोटि युआन ! चेङ्गडु-नगरस्य वाहन-उपभोग-प्रोत्साहनं ३० अगस्त-दिनाङ्के वितरितं भविष्यति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर यी यिली
अस्मिन् वर्षे आरब्धं "नवीकरणयात्रा·चेङ्गडुनगरे स्मार्टड्राइविंग्" २०२४ चेङ्गडु-वाहन-उपभोग-प्रोत्साहन-अभियानं द्वयोः दौरयोः कृते कृतम् अस्ति, तथा च २५,००० तः अधिकाः उपभोक्तारः कार-क्रयणस्य लाभं प्राप्तवन्तः अधुना बहवः मित्राणि ये न गृहीतवन्तः ते "पुनः कदा लाभस्य वितरणं भविष्यति?"
२३ अगस्तदिनाङ्के चेङ्गडुनगरीयवाणिज्यब्यूरोतः एकः कवरसमाचारपत्रकारः ज्ञातवान् यत् ३० अगस्तदिनाङ्के २७ तमे चेङ्गडु-अन्तर्राष्ट्रीय-वाहन-प्रदर्शनस्य युगपत् वाहन-उपभोग-प्रोत्साहन-क्रियाकलापानाम् तृतीय-चरणस्य "प्रारम्भः" भविष्यति, यत्र १० कोटि-युआन्-पुरस्कारः भविष्यति!
क्रियाकलापसमयः
३० अगस्ततः २० सितम्बर २०२४ पर्यन्तम्
(एकं कोटि युआन् पुरस्कारं यावत् न समाप्तं भवति तावत् एतत् आयोजनं स्थास्यति)
आवेदन शर्तें
आयोजनस्य समये व्यक्तिगतग्राहकाः अस्माकं नगरे भागं गृह्णन्तः कारविक्रयकम्पनीभ्यः नवीनाः गृहयात्रीकाराः (नवीन ऊर्जावाहनानि ईंधनवाहनानि च) क्रियन्ते, कारक्रयणपञ्जीकरणप्रक्रियाम् सम्पूर्णं कुर्वन्ति, समीक्षामञ्चे प्रासंगिकसूचनाः च प्रस्तुतयन्ति will be Distribute कार उपभोग प्रोत्साहन।
नोटः- नूतनकारस्य क्रयणं ३० अगस्ततः २० सितम्बर् २०२४ पर्यन्तं भवितुमर्हति, तथा च नूतनकारपञ्जीकरणं २० अक्टोबर् २०२४ तः पूर्वं सम्पन्नं भवितुमर्हति। कारक्रयणसमयः मोटरवाहनविक्रयणस्य एकीकृतचालानसमयस्य आधारेण भवति, नूतनकारपञ्जीकरणसमयः च मोटरवाहनपञ्जीकरणप्रमाणपत्रस्य पञ्जीकरणदिनाङ्कस्य आधारेण भवति
पुरस्कार राशि
नूतनानां गृहयात्रीकारानाम् क्रयणार्थं आयोजने भागं ग्रहीतुं शर्तं पूरयन्तः व्यक्तिगतनिवासिनः एकवारं पुरस्कारं निर्गताः भविष्यन्ति। विशिष्टानि मानकानि सन्ति : १.
गतिविधिनिधिनां कुलपरिमाणं 100 मिलियन युआन अस्ति कार उपभोगबोनसः मञ्चस्य आवेदनस्य प्रस्तुतीकरणसमयस्य अनुसारं क्रमबद्धः भवति, कारक्रयणचालानस्य समीक्षां कृत्वा अनुमोदनं कृत्वा, प्रथमं आगच्छन्तु, प्रथमं परोक्ष्यते, यदा आपूर्तिः भवति .
अनुप्रयोग मञ्च
"चेङ्गडु-बैङ्क" उद्घाटयतु ।
आधिकारिकं WeChat सार्वजनिकं खातं च प्रवेशं कुर्वन्तु
"हुई जीवन" - "कार उपभोग पुरस्कार" प्रविष्टं कुर्वन्तु।
(अनुप्रयोगचैनलस्य आधिकारिकं उद्घाटनं ३० अगस्तदिनाङ्के १०:०० वादने भविष्यति)
सहभागिकम्पनीनां कृते शर्ताः
अस्मिन् क्रियाकलापे भागं गृह्णन्तः उद्यमाः अस्माकं नगरे पञ्जीकृताः वाहनविक्रयोद्यमाः भवितुमर्हन्ति, क्रियाकलापस्य भागं ग्रहीतुं स्वेच्छया पञ्जीकरणं कुर्वन्तु (यत्र उद्यमः पञ्जीकृतः अस्ति तस्मिन् स्थाने वाणिज्यविभागे पञ्जीकरणं कुर्वन्तु), क्रियाकलापस्य नियमैः परिचिताः भवेयुः, स्वीकुर्वन्तु च, प्रतिबद्धतापत्रे हस्ताक्षरं कुर्वन्तु, उद्यमस्य दायित्वं च निर्वहन्तु।
प्रतिवेदन/प्रतिक्रिया