समाचारं

"रेलवेयात्रीस्थानकस्य डिजाइनसंहिता" इत्यस्य आंशिकरूपेण संशोधनं कृतम् अस्ति यत्र पुरुष-महिला-शौचालय-स्थान-अनुपातः १:२ अस्ति ।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं: "रेलवेयात्रीस्थानकस्य डिजाइनसंहिता" आंशिकरूपेण संशोधिता अस्ति नूतनसंहिता किं परिवर्तनं आनयिष्यति?
अद्यैव राष्ट्रियरेलवेप्रशासनेन रेलयात्रीस्थानकानाम् योजनां निर्माणं च अधिकं मानकीकृत्य वर्तमानस्य "रेलवेयात्रीस्थानकस्य डिजाइनविनिर्देशस्य" आंशिकरूपेण संशोधनार्थं उद्योगमानकघोषणा जारीकृता, यत् प्रकाशनस्य तिथ्याः आरभ्य कार्यान्वितं भविष्यति तेषु नवसंशोधिताः "विनिर्देशाः" यात्रानुभवस्य अधिकं सुधारं कर्तुं रेलयात्रीस्थानकेषु पुरुष-महिला-शौचालयस्य स्थापनायाः आवश्यकताः मानकानि च स्पष्टयन्ति
नवसंशोधितः "रेलवेयात्रीस्थानकस्य डिजाइनसंहिता" पुरुष-महिला-शौचालयस्य संख्यायाः आवश्यकतानां अनुकूलनं करोति, यत्र एतत् निर्धारितं भवति यत् प्रतीक्षाक्षेत्रे (हॉल, कक्षः) शौचालयस्य संख्या (स्थानकस्थानानि विहाय) अधिकतमसङ्ख्यायाः आधारेण भवितुमर्हति प्रतिशतजनानाम् २.५ इति गणनेन निर्धारितं यत् पुरुष-महिला-शौचालय-आसनानां अनुपातः १:२, पुरुष-शौचालय-आसनानां संख्या (स्थायि-आसनं विहाय) ३ तः न्यूना न भवेत्, महिला-शौचालयस्य संख्या च आसनानि ४ तः न्यूनानि न भवेयुः ।
नवसंशोधितानां "विनिर्देशानां" अपि प्रस्तावः अस्ति यत् अतिरिक्त-बृहत्-बृहत्-रेलमार्ग-यात्रीस्थानकानाम् प्रतीक्षाक्षेत्राणि (हॉल-कक्ष्याः) बृहत्तराणि सन्ति, तथा च यात्रिकाणां पादयात्रायाः दूरं दीर्घतरं भवति अधिकं प्रतीक्षन्ते, शौचालयस्य आसनानां अनुपातः यथाशक्ति वर्धनीयः । तस्मिन् एव काले नवसंशोधिताः "विनिर्देशाः" अधिकविस्तृताः सन्ति, येन स्पष्टीकरोति यत् यात्रीस्थानकानाम् निर्गमनभवने अतिरिक्तशौचालयस्थापनस्य आवश्यकताः सन्ति पुरुषशौचालयस्य संख्या एकस्मात् न्यूना न भवेत्, महिलाशौचालयस्य संख्या च द्वाभ्यां न्यूनं न भवेत्।
नवसंशोधित "विनिर्देश" रेलयात्रीस्थानकानां निर्माणसिद्धान्तान् स्थलचयनस्य आवश्यकतां च स्पष्टीकरोति, स्टेशनभवनक्षेत्रसूचकाङ्कस्य मूल्यं परिष्कृत्य, रेलयात्रीस्थानकनिर्माणस्य अधिकं मानकीकरणं करोति
(मुख्यालयस्य संवाददाता ली वेइडाई)
स्रोतः : CCTV News Client
प्रतिवेदन/प्रतिक्रिया