स्वयमेव तापनं कुर्वन्तं हॉट्पोट्, ड्यूरियनं च रेलयाने आनेतुं न शक्यते वा ? रेलमार्गे गच्छन् कथं भोजनं वहितव्यम् ? एकः लेखः अवगन्तुम्
2024-08-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलशीर्षकम् : स्वयमेव तापयन्तं उष्णघटं, ड्यूरियनं च रेलयाने आनेतुं न शक्यते वा ? रेलमार्गे यात्रायां कथं भोजनं वहितव्यम् ? एकः लेखः अवगन्तुम्
सम्प्रति २०२४ तमस्य वर्षस्य ग्रीष्मकालीनक्रीडायाः ऋतुः समाप्तः यथा यथा प्रमुखाः महाविद्यालयाः विश्वविद्यालयाः च पुनः उद्घाटयितुं आरभन्ते तथा तथा रेलमार्गः विद्यालयं प्रति आगच्छन्तः छात्राणां चरमयात्रिकप्रवाहस्य आरम्भं करिष्यति। यथा वयं सर्वे जानीमः रेलयानेन गमनसमये बन्दुकगोलाबारूदः, नियन्त्रित छूराणि, विषद्रव्याणि इत्यादीनि बहूनि भयङ्करवस्तूनि वहितुं न शक्यन्ते । परन्तु भवान् यत् न जानाति तत् अस्ति यत् केचन वस्तूनि ये अस्माकं दैनन्दिनजीवने अतीव सामान्यानि सन्ति, येषां सुरक्षाजोखिमः नास्ति इति भासते, ते वास्तवतः रेलयाने आनेतुं न शक्यन्ते, अथवा तेषां वहनात् पूर्वं कतिपयानि विशिष्टानि शर्ताः पूर्तयितुं आवश्यकाः सन्ति यथा - ड्यूरियन, दुर्गन्धितटोफू इत्यादीनि तीक्ष्णगन्धयुक्तानि आहारपदार्थानि बहवः जनाः रोचन्ते ।
अधुना एव झेजियाङ्ग-नगरस्य जिन्हुआ-नगरे एकः यात्री लियू-महोदया मित्रैः सह यात्रां कुर्वती आसीत्, सा मार्गे कारमध्ये खादितुम् किञ्चित् फलम् आनेतुं इच्छति स्म, परन्तु सा अमुद्रित-डुरियन्-आनयत्, तस्मात् स्टेशन-प्रवेशकाले सुरक्षाकर्मचारिभिः अवरुद्धा
सुरक्षानिरीक्षकस्य, पुलिसस्य च अनुनयानन्तरं लियूमहोदया बसयाने ड्यूरियनं आनयितुं विचारं त्यक्त्वा स्वपरिवारं स्टेशने एव तत् गृहीतुं वक्तुं योजनां कृतवती
शान्क्सी प्रान्ते युलिन् रेलस्थानके एकः यात्री असीलयुक्तं दुर्गन्धितं टोफू स्टेशनं आनयन् रेलयाने आरुह्य गतः, परन्तु सुरक्षानिरीक्षकैः, पुलिसैः च सः अवरुद्धः
"रेलयात्रीपरिवहनविनियमानाम्" नियमः अस्ति यत् "जनस्वास्थ्यं बाधकं वस्तूनि, वाहनस्य क्षतिं वा दूषितं वा कर्तुं शक्नुवन्ति वस्तूनि च रेलयाने न नेतव्यानि" इति
"रेलवेयात्रिकाणां कृते निषिद्ध-प्रतिबन्धित-वाहनस्य, जाँचित-वस्तूनाम्" सूचीपत्रे "प्रबल-तीक्ष्ण-गन्धयुक्ताः अथवा दुर्गन्धयुक्ताः वस्तूनि" निषिद्ध-जाँचित-वाहन-वस्तूनाम् इति सूचीकृताः सन्ति असीलयुक्तं ड्यूरियनं, दुर्गन्धितं टोफू इत्यादीनां खाद्यानां प्रबलगन्धः भवति, ते जहाजे आनेतुं न शक्यन्ते ।
जिनानरेलवेजनसुरक्षाविभागस्य जिनानपश्चिमस्थानपुलिसस्थानकस्य पुलिसपदाधिकारी लियू होङ्गक्सिङ्गः : सामान्यतया ड्यूरियन, दुर्गन्धयुक्ता टोफू, घोंघा नूडल्स् इत्यादीनि खाद्यानि जहाजे आनेतुं शक्यन्ते, परन्तु तेषां सम्यक् सीलीकरणस्य आवश्यकता वर्तते, न भवितुमर्हति याने खादितम् । किन्तु वाहनं पिहितं वातावरणं भवति, दीर्घयात्रायां यात्रिकाः श्रान्ताः भविष्यन्ति, एतादृशानां प्रबलानाम्, तीक्ष्णगन्धानां च गन्धेन अन्येषु यात्रिकेषु चक्करः, उदकं वा वमनं वा भवति यदा यात्रिकाः दीर्घदूरगामिनीयानेषु गच्छन्ति तदा अपि वयं बहुमात्रायां अन्नं विशेषतः दीर्घकालं यावत् संग्रहीतुं न शक्यमाणानि आहारपदार्थानि न वहन्तु इति अपि अनुशंसयामः अधुना उष्णं भवति, अन्नं च विशेषतया दूषितं भवति, गन्धः अप्रियः भविष्यति, शरीरस्य कृते अपि दुष्टः भविष्यति
स्वयमेव तापनभोजनानां तापनपुटं रेलयाने आनेतुं न शक्यते
स्वतप्तभोजनस्य उदयेन सह सुविधाजनकं स्वादिष्टं च स्वतप्तं उष्णघटं, स्वतप्तं च तण्डुलं बहुसंख्यकपर्यटकैः अन्विष्यते, प्रियं च तथापि स्वयमेव तापनसङ्कुलस्य मुख्यं कच्चामालम् is magnesium aluminum powder During the heating process, सम्भवति यत् महती मात्रायां गैसः उत्पद्यते, येन घनधूमः अलार्मं प्रेरयिष्यति, अपि च उच्चगतियानस्य मन्दतां जनयति अतः एते तापनपैक् न रेलयाने आनेतुं अनुमतिः दत्ता।
आन्तरिकमङ्गोलियादेशस्य टोङ्ग्लियाओ रेलस्थानके झाङ्गनामकः यात्री स्वयमेव तापनं कृत्वा तापनपैकं युक्तं उष्णघटं वहन् स्टेशनं प्रविष्टवान्, सुरक्षापरीक्षायां कर्मचारिभिः सः अवरुद्धः
हेइलोङ्गजियाङ्ग-नगरस्य सुइफेन्हे-नगरे अपि तथैव अभवत् यात्री लियू-इत्येतत् स्वयमेव तापन-पैक्-युक्तं तण्डुलं स्टेशन-मध्ये आनयितुं रेलयाने आरुहयितुम् इच्छति स्म, परन्तु सुरक्षा-निरीक्षण-स्थाने कर्मचारिभिः सः अवरुद्धः
स्वयमेव तापयन्तः तण्डुलाः, स्वयमेव तापिताः उष्णघटाः इत्यादयः अन्नतापनपुटाः रेलयाने किमर्थं न आनेतुं शक्यन्ते । यतो हि स्वयमेव तापनशीलानाम् आहारानाम् तापः तापनपुटस्य त्वरितचूर्णात्, लोहचूर्णात्, एल्युमिनियमचूर्णात् अन्येभ्यः अवयवेभ्यः आगच्छति, अतः जलस्य सम्पर्कात् मुक्तः तापः १०० डिग्री सेल्सियसतः अधिकं यावत् प्राप्तुं शक्नोति विकृतिं, भङ्गं वा विस्फोटं वा अपि भवति। तदतिरिक्तं क्षतिग्रस्तं तापनपैकं बहुमात्रायां तापं मुक्तुं शक्नोति, येन सुरक्षादुर्घटना भवति ।
टोङ्ग्लियाओ रेलवेपुलिसदलस्य पुलिसैः एतत् बोधितं यत् रेलयानेषु केषाञ्चन खतरनाकानां ज्वलनशीलवस्तूनाम् परिवहनं प्रतिषिद्धं नियमाः सन्ति, येषु केचन स्वयमेव तापनानि खाद्यानि, तापनसाधनं च सन्ति तस्मिन् एव काले रेलयानेषु बहवः जनाः सन्ति यदि स्वयमेव तापनेन सह दुर्घटना भवति तर्हि गम्भीराः दाहाः भवितुम् अर्हन्ति । स्वयमेव तापनशीलाः आहाराः तापनप्रक्रियायां विशेषतः उच्चगतिरेलयानादिषु बन्दवातावरणे बहुमात्रायां गैसस्य उत्पादनं कुर्वन्ति (भवन्ति), येन प्रबलधूमः अलार्मं प्रेरयिष्यति, रेलयानस्य मन्दतां च जनयिष्यति
यदि भवन्तः अधिकं मद्यं वहन्ति तर्हि भवन्तः स्टेशनं प्रविश्य बसयानं ग्रहीतुं न शक्नुवन्ति।
प्रबल-क्रोध-गन्धयुक्तानि आहारपदार्थानि, स्वयमेव तापन-आहारस्य कृते तापन-पुटं च रेलयाने न वहितुं शक्यन्ते तदतिरिक्तं अन्यत् वस्तु अस्ति यस्य विषये सर्वेषां चिन्ता अधिका भवति, यत् भवता सह वहितुं प्रतिबन्धितम् अस्ति, सा च मद्यम् मद्यवाहनसम्बद्धाः विशिष्टाः नियमाः के सन्ति ?
अद्यैव हेइलोङ्गजियाङ्ग शाङ्गझी दक्षिणस्थानके आगच्छन्तः सुरक्षाकर्मचारिणः ज्ञातवन्तः यत् द्वौ पुरुषयात्रिकौ स्टेशनं प्रति अत्यधिकमात्रायां मद्यं वहन्तौ आस्ताम्।
हुनान् यियाङ्ग दक्षिणस्थानके यात्री लुमहोदयः बल्कमद्यस्य एकं शीशकं वहन् आसीत्, तदा सः सुरक्षानिरीक्षणार्थं स्टेशनं प्रविष्टवान् तदा स्टेशनस्य सुरक्षानिरीक्षकेन अवरुद्धः।
पुलिस धैर्यपूर्वकं लुमहोदयं व्याख्याय सुझावम् अयच्छत् यत् लुमहोदयः तत् परित्यक्तुं शक्नोति अथवा तत् पुनः प्राप्तुं ज्ञातिभ्यः मित्रेभ्यः च सूचयितुं शक्नोति इति। लुमहोदयः तत्क्षणमेव नियमानाम् अनुसरणं कृत्वा बसयानं ग्रहीतुं मद्यस्य पुटं त्यक्तवान् इति अवदत्।
ये यात्रिकाः स्टेशनं प्रति मद्यम् आनयन्ति, रेलयाने आरुहन्ति च तेषां "रेलयात्रिकाणां कृते निषिद्ध-प्रतिबन्धित-परीक्षित-वस्तूनाम् सूची" इति अनुपालनं करणीयम् २४ डिग्रीतः अधिकं ७० डिग्रीतः अधिकं न भवेत्, कुलमद्यसान्द्रता च ७० डिग्रीतः अधिकं न भवेत् ।
मुडान्जियाङ्ग रेलवे जनसुरक्षाविभागस्य मुडान्जियाङ्ग स्टेशनपुलिसस्थानकात् ली पेङ्गफेई : रेलयाने मद्यपानं प्रतिबन्धितम् अस्ति। कारमध्ये बल्क मद्यस्य अनुमतिः नास्ति, परन्तु भवन्तः सीलबद्धस्य मूलमद्यस्य ६ बोतलानि यावत् आनेतुं शक्नुवन्ति, यत् वयं दैनन्दिनजीवने सम्मुखीभवन्ति, प्रत्येकं शीशौ ५०० मि.ली. तदतिरिक्तं रेलयाने अनावृतं रक्तमद्यम् आनेतुं शक्यते, परन्तु गृहे निर्मितं तण्डुलमद्यं, तण्डुलमद्यं च न अनुमतम् । तस्मिन् एव काले प्रायः यात्रिकाणां पृच्छा प्राप्यते यत् समुद्रीभोजनादिवस्तूनि जहाजे आनेतुं शक्यन्ते वा इति । नियमेषु स्पष्टतया उक्तं यत् मत्स्याः, झींगा, कङ्कणाः, शंखमत्स्याः, मोलस्कजलजीवाः च ये आहाराः सन्ति, बन्दपेटिकासु च समाहिताः सन्ति, ते वहितुं शक्यन्ते, तेषां सम्यक् स्थापनं करणीयम्
(सीसीटीवी संवाददाता गुओपेङ्ग झाओ ज़िक्सियाओ)
स्रोतः : CCTV News Client