समाचारं

पावरबैङ्कस्य चर्मदोषेण भवतः गोपनीयता लीक् भवितुम् अर्हति ।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : भवतः पावरबैङ्के चर्मबग् इत्यनेन भवतः गोपनीयता लीक् कृता स्यात् ।
काले काले भवति यत् केचन अपराधिनः नागरिकानां गोपनीयतायाः छायाचित्रं गुप्तरूपेण गृह्णन्ति ततः तत् अन्तर्जालद्वारा प्रकाशयन्ति अतः एते गुप्तचित्रं रिकार्डिङ्गसाधनं च कुतः आगच्छन्ति? अद्यैव शाण्डोङ्ग-प्रान्तस्य किङ्ग्डाओ-नगरे चोरी-छिद्रीकरणार्थं, छायाचित्रणार्थं च विशेष-उपकरणानाम् अवैध-उत्पादनस्य, विक्रयणस्य च प्रकरणस्य अन्वेषणं कृतम्, तेषां कृते त्रीणि गुहानि नष्टानि, एतादृशानां उपकरणानां ५०० तः अधिकाः च जप्ताः अन्वेषणानन्तरं मासत्रयात् किञ्चित् अधिकेषु कालखण्डे अपराधिदलः श्रवणार्थं, छायाचित्रणार्थं च ३००० तः अधिकानि विशेषसाधनखण्डानि निर्माय विभिन्नस्थानेषु विक्रीतवान्
01:39
अस्मिन् वर्षे जूनमासे किङ्ग्डाओ नगरपालिकाजनसुरक्षाब्यूरो इत्यस्य शिबेईशाखायाः अन्वेषणकेन्द्रस्य पुलिसैः ऑनलाइननिरीक्षणस्य समये ज्ञातं यत् एकः ऑनलाइन-भण्डारः कैमरे-युक्तानि, रिकार्डिङ्ग्-रेकर्डिङ्ग्-करणाय च समर्थाः विविधाः उत्पादाः विक्रयति, तस्य शङ्का च अस्ति अवैधरूपेण चोरीकृत्य, छायाचित्रणार्थं च विशेषसाधनविक्रयणं।
जिओ लिआङ्ग, किङ्ग्डाओ नगरपालिका जनसुरक्षा ब्यूरो इत्यस्य शिबेई शाखायाः अन्वेषणकेन्द्रस्य स्क्वाड्रन-नेता : ततः अस्माभिः अस्य सुरागस्य प्रारम्भिकं अन्वेषणं कृतम् अस्याः ई-वाणिज्य-कम्पन्योः विक्रय-आँकडानां विश्लेषणं कृत्वा अस्माभिः ज्ञातं यत् केन उपकरणानि क्रीतानि सन्ति किङ्ग्डाओनगरस्य अस्याः ई-वाणिज्यकम्पन्योः माध्यमेन ततः क्रेता प्रासंगिकं क्रेतारं प्राप्य प्रासंगिकं उपकरणं अपि जप्तवान्।
एतत् पुलिसैः जप्तं उपकरणं बहिः सामान्यं पावरबैङ्क इव दृश्यते, यस्मिन् पावरबैङ्कस्य लोगो, तस्मिन् वोल्टेजः क्षमता च चिह्निता अस्ति । यद्यपि बहिः किमपि असामान्यं नास्ति तथापि उद्घाटने बहु रहस्यं भवति ।
किङ्ग्डाओ नगरपालिका जनसुरक्षाब्यूरो इत्यस्य शिबेई शाखायाः अन्वेषणकेन्द्रस्य स्क्वाड्रननेता जिओ लिआङ्गः : यदा भवान् एतत् उपकरणं उद्घाटयति तदा एतत् काचम् अपहृत्य पावरबैङ्कस्य उपरितनभागे एकदिशा प्रकाशसञ्चारककाचः भवति , भवन्तः द्रष्टुं शक्नुवन्ति यत् अन्तः एकः कॅमेरा अस्ति, अपि च अन्तः एकः कॅमेरा अस्ति । अन्तः एकीकृतपरिपथफलकं स्मृतिकार्डं च अस्ति ।
प्रासंगिकविभागैः पहिचानस्य अनन्तरं पावरबैङ्करूपेण वेषं कृत्वा एतत् वस्तु विशेषं चोरीकृत्य छायाचित्रणसाधनं भवति केचन दुष्टाभिप्राययुक्ताः जनाः प्रायः तस्य क्रयणानन्तरं अवैध-आपराधिक-क्रियाकलापयोः उपयोगं कुर्वन्ति, यत् समाजाय अतीव हानिकारकं भवति प्रासंगिकदत्तांशं क्रमेण कृत्वा पुलिसैः ज्ञातं यत् किङ्ग्डाओनगरे १६ जनाः एतादृशं उपकरणं क्रीतवन्तः अतः, ते एतत् उपकरणं क्रेतुं किं प्रयुक्तवन्तः?
किङ्ग्डाओ नगरीयजनसुरक्षाब्यूरो इत्यस्य उत्तरशाखायाः ताइतुङ्गपुलिसस्थानकस्य निदेशकः लियू एन्क्वान् : मुख्यतया व्यक्तिगतगोपनीयतायाः गुप्तरूपेण छायाचित्रणं व्यावसायिकरहस्यं चोरयितुं च अस्य उपयोगः भवति यन्त्रस्य निरीक्षणानन्तरं ज्ञातं यत् अन्तः विद्यमानं भिडियो, श्रव्यं च विलोपितम् अस्ति ।
पुलिस बहुविधगुहानिरोधने एकाग्रतां कृतवती
बृहत् परिमाणेन आँकडाविश्लेषणस्य, विडियो-अनुसरणस्य, क्षेत्रभ्रमणस्य च माध्यमेन पुलिसैः अपराधिकदलानां डिजाइनस्य, उत्पादनस्य, विक्रयस्य च मूलभूतसन्दर्भः ज्ञातः ये चोरी-छिद्रीकरणाय, छायाचित्रणाय च विशेष-उपकरणानाम् निर्माणं, विक्रयणं च कुर्वन्ति, तथा च क्रियाकलापाः, पदस्थानानि च निपुणाः अभवन् of criminal suspects, as well as their assembly and production गुहानां वितरणस्य च ऑनलाइन ई-वाणिज्य गोदामम्। तत्क्षणमेव केन्द्रीकृतजालसमापनकार्यक्रमः आरब्धः ।
01:05
जिओ लिआङ्ग, किङ्ग्डाओ नगरपालिका जनसुरक्षाब्यूरो इत्यस्य शिबेई शाखायाः अन्वेषणकेन्द्रस्य स्क्वाड्रननेता : क्रेतुः क्रय-आदेशस्य अनुसारं अस्माभिः ज्ञातं यत् एते उपकरणाः मूलतः शेन्झेन्-नगरस्य बाओआन्-मण्डलस्य औद्योगिक-उद्यानात् निर्यातिताः आसन् वयं शेन्झेन्-नगरस्य अस्मिन् औद्योगिकनिकुञ्जे सर्वेक्षणं भ्रमणं च कर्तुं गतवन्तः, आरम्भे च एकं कारखानम् अवाप्तवन्तः यत्र एतानि उपकरणानि निर्मीयन्ते, संयोज्यन्ते च कार्यदलेन कारखानस्य केन्द्रीकृतजालसमापनम् अभवत्
इदं एकं कम्पनी यत् इलेक्ट्रॉनिक उपकरणानां प्रसंस्करणं संयोजनं च विशेषज्ञतां प्राप्नोति यत् पावरबैङ्करूपेण वेषं धारयन्तं चोरीकृत्य छायाचित्रणं च कृतवान् इति अपि जानाति स्म यत् एतत् अवैधम् अस्ति ३ युआन् प्रतिखण्डं बहुचर OEM शुल्करूपेण, सः अद्यापि व्यापारं गृहीतवान्।
किङ्ग्डाओ नगरीयजनसुरक्षाब्यूरो इत्यस्य उत्तरशाखायाः ताइतुङ्गपुलिसस्थानकस्य निदेशकः लियू एन्क्वान् : प्रश्नोत्तरं कृत्वा ज़ेङ्ग् इत्यनेन उक्तं यत् याङ्ग मौउजिंग् इति ग्राहकः तस्मै रेखाचित्रं भागं च प्रदत्तवान्, ते च तान् एकत्र कृत्वा संसाधितवन्तः, ततः याङ्गः च मौजिङ्गः तान् विक्रीतवान्। ततः वयं शेन्झेन्-नगरस्य लोङ्गगैङ्ग-एक्स्प्रेस्-वितरण-स्थाने ३००-तमेभ्यः अधिकानि चोर-श्रवण-चित्रण-उपकरणं जप्तवन्तः ।
निष्कपट-छायाचित्रण-उपकरणस्य मूल्यं ४० युआन् अस्ति
विक्रयलाभः १५ तः ३० गुणान् यावत् भवति
कार्यदलस्य पुलिस-अनुसन्धानेन ज्ञातं यत् याङ्ग-मौजिंग्-इत्यस्याः आपराधिक-क्रियाकलापस्य आयोजकः आसीत् यत् सः चोरी-छिद्र-उपकरणानाम्, छायाचित्रण-उपकरणानाम् विक्रयणं च कृत्वा २० लक्षं युआन्-अधिकं लाभं प्राप्तवान् सम्प्रति याङ्ग मौजिङ्ग् सहितं सप्त शङ्किताः पुलिसैः गृहीताः सन्ति।
01:45
पुलिस-अनुसन्धानेन ज्ञातं यत् अस्मिन् वर्षे एप्रिल-मासे याङ्ग-मौजिङ्ग्-इत्यनेन कश्चन चोरी-उपकरणानाम्, छायाचित्रणस्य च कृते सर्किट्-बोर्डस्य डिजाइनं कृतवान्, कैमरा, पावरबैङ्क्-लिथियम-बैटरी-इत्यादीनि घटकानि क्रीतवान्, विशेषतया प्रसंस्करणाय, संयोजनाय च कारखानम् अवाप्तवान्
पुलिसेन ज्ञातं यत् पावरबैङ्करूपेण वेषं कृत्वा प्रत्येकं निष्कपटस्य छायाचित्रणसाधनस्य मूल्यं प्रायः ४० युआन् भवति, स्मृतेः आकारस्य आधारेण याङ्ग मौजिङ्ग् प्रत्येकं खण्डं ६०० तः १२०० युआन् यावत् विक्रयति, यस्य लाभः १५ तः ३० गुणाधिकः भवति ३ मासाभ्यः किञ्चित् अधिके समये २० लक्षं युआन् अधिकं लाभः अभवत् । सम्प्रति याङ्ग मौउजिंग्, जेङ्ग मौ इत्यादयः सप्त आपराधिकसंदिग्धाः पुलिसैः कानूनानुसारं आपराधिकनिवारकपरिहाराः कृताः, अद्यापि च प्रकरणस्य अन्वेषणं विस्तारं च क्रियते।
किङ्ग्डाओ नगरपालिका जनसुरक्षा ब्यूरो इत्यस्य उत्तरशाखायाः उपनिदेशकः झाओ जियानजुनः : चोरीकृत्य, छायाचित्रणं च कर्तुं विशेषसाधनानाम् अवैधरूपेण उत्पादनं विक्रयणं च आपराधिककानूनस्य अनुच्छेदस्य २८३ उल्लङ्घनं करोति तथा छायाचित्रणं यदि परिस्थितयः गम्भीराः सन्ति तर्हि तस्य दण्डः त्रयवर्षेभ्यः न्यूनं न किन्तु सप्तवर्षेभ्यः अधिकं न भवति।
पुलिस-अनुसारं केचन अपराधिनः सम्प्रति मोबाईल-फोन्, कार-कुंजी, चक्षुः, अपि च घड़ी-बटन-इत्येतत् निष्कपट-छाया-चित्र-उपकरणरूपेण वेषं कृत्वा अन्येषां गोपनीयतायाः गुप्तरूपेण अभिलेखनं गुप्तरूपेण च छायाचित्रणं कर्तुं विक्रयन्ति, येन नागरिकानां अधिकारस्य, व्यक्तिगत-सुरक्षायाः च गम्भीर-उल्लङ्घनं भवति
पुलिसेन उक्तं यत्, यद्यपि कानूनानुसारं चोरीकृत्य, छायाचित्रणार्थं च विशेषसाधनानाम् अवैधरूपेण उत्पादनविक्रयणं च भृशं दमनं कुर्वन्ति तथापि ते सामान्यजनानाम् अपि स्मरणं कुर्वन्ति यत् एतादृशानि उपकरणानि न क्रेतव्यानि। एकदा कस्यचित् चोरीकृतं वा छायाचित्रं गृहीतं वा इति ज्ञात्वा कानूनानुसारं व्यक्तिगतगोपनीयतायाः उल्लङ्घनात् रक्षणार्थं शीघ्रमेव प्रतिवेदनं करणीयम्
स्रोतः : CCTV News Client
प्रतिवेदन/प्रतिक्रिया