समाचारं

कथं टेक् दिग्गजाः डिजिटलयुगस्य “सामन्ताः” अभवन्

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्राउनस्य मतेन यद्यपि मार्क्सः अस्मान् स्मारयति यत् प्रतिस्पर्धा एव पूंजीवादस्य विकासस्य आधारः अस्ति तथापि अत्यन्तं विकसितः अङ्कीयपूँजीवादः क्रमेण नवीनताक्षमतासु अधिकं सुधारं न कृत्वा, प्रतिस्पर्धां परिहरन् वा परिहारं वा अपि न कृत्वा, विपण्यकब्जं एकाधिकारं च प्रति स्वस्य ध्यानं स्थापयति प्रौद्योगिकी दिग्गजानां मध्ये। "भूमिभाडा उत्पादनात् श्रेष्ठम्" इति एतत् तर्कं मञ्चशक्तिविषये विविधान् वर्तमानविवादान् प्रेरितवान् । नूतनयुगे प्रौद्योगिक्याः दिग्गजाः कथं "सामन्ताः" अभवन् ? प्रकाशनगृहस्य अनुमतिया "प्रौद्योगिकीसामन्तवाद" इत्यस्मात् निम्नलिखितसामग्री उद्धृता अस्ति, उपशीर्षकाणि च अंशेन योजितानि।

"प्रौद्योगिकी सामंतवाद", [फ्रांस] सेड्रिक डुराण्ड्, रेन्मिन् विश्वविद्यालयस्य चीन प्रेस, जुलाई २०२४ द्वारा लिखितम् ।

1

“बृहत् अन्यः” यः दत्तांशं “जीवितं” करोति ।

साइबरस्पेस् मध्ये दत्तांशः "अङ्कीयसुवर्णखानयः" इव सन्ति, परन्तु एतेषां सुवर्णखानानां खननं असीमितं नास्ति, मूलदत्तांशस्य च सर्वथा अभावः अस्ति कच्चानां आँकडानां, विशेषतः उच्चगुणवत्तायुक्तानां दत्तांशप्रवाहानाम् अधिग्रहणाय महत् निवेशस्य आवश्यकता भवति । यत् वस्तुतः एतत् दत्तांशं “जीवितं” करोति तत् “बृहत् अन्यः”—एल्गोरिदम्-सेवा च ये एतत् दत्तांशं संसाधितुं उपयोगं च कर्तुं शक्नुवन्ति । यथा, गूगलः सुपर डाटा प्रोसेसर इव अस्ति यत् सः विश्वस्य सर्वेभ्यः सूचनां (data flows) संग्रहयति, ततः एतस्याः सूचनायाः उपयोगं कृत्वा अन्वेषणं, विज्ञापनं, अन्यसेवाः च प्रदाति । अस्मिन् क्रमे येषु स्थानेषु दत्तांशः निष्कासितः भवति ते सामरिकस्थानानि भवन्ति यः एतानि स्थानानि नियन्त्रयति तस्य सूचनायां उपक्रमः भविष्यति ।