समाचारं

बीमा-उद्योगस्य गृह-आधारित-प्रतिरूपस्य सर्वेक्षणम् : किं “बीमा-सेवा”-प्रतिरूपं बीमा-कम्पनीभ्यः बीमा-नीतीनां परितः गृह-आधारित-व्यापारस्य विकासेन उच्च-शुद्ध-सम्पत्त्याः विपण्यस्य “भङ्गं” कर्तुं समर्थं कर्तुं शक्नोति वा?

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रिपोर्टर युआन युआन तथा सम्पादक मा ज़िकिंग

"अस्माकं सीजीआई परिवारकार्यालयस्य ऊष्मायनकेन्द्रे सम्मिलितुं मया यस्मात् कारणात् तत् अस्ति यतोहि मया वित्तीयसेवाउद्योगस्य त्वरितम् उन्नयनस्य परिवर्तनस्य च प्रवृत्तिः दृष्टा "दैनिक आर्थिकवार्ता" इत्यस्मात् ।

"दैनिक आर्थिकसमाचार" इति संवाददातारः अवलोकितवन्तः यत् चीनस्य धनसञ्चयस्य तीव्रवृद्ध्या उच्चशुद्धसम्पत्त्याः जनानां स्केलस्य विस्तारेण च चीनव्यापारिबैङ्केन प्रकाशितेन "२०२३ चीननिजीधनप्रतिवेदनेन" दर्शितं यत् २०२२ तमे वर्षे मम देशस्य निवेशयोग्याः सम्पत्तिः एककोटिः भविष्यति चीनदेशे १०० आरएमबी-अधिकं उच्च-शुद्ध-सम्पत्त्याः व्यक्तिनां संख्या ३.१६ मिलियनं यावत् अभवत् एतत् निःसंदेहं विविधवित्तीयसंस्थानां कृते विशालं विपण्यम् अस्ति ।

चित्रस्य स्रोतः "2023 चीन निजी धन प्रतिवेदन"।

तस्मिन् एव काले यथा यथा "मानवसमुद्ररणनीतिः" विफलतां प्रारभते स्म, तथैवअस्य अर्थः अस्ति यत् बीमा-उद्योगे "भूमि-दौडस्य" युगः समाप्तः, "सघन-कृषेः" युगः च आधिकारिकतया आरब्धः ।. स्पष्टतया एतादृशाः बहवः क्षेत्राः नास्ति ये बीमाकम्पनीनां "सघनकृषिः" सहितुं शक्नुवन्ति, तेषु गॉकरः अपि अन्यतमः अस्ति ।

विगतवर्षद्वये परिवारकार्यालयानाम् स्थापना बीमाउद्योगे “नवीनप्रवृत्तिः” अभवत् । "दैनिक-आर्थिक-समाचार-पत्रिकायाः" अपूर्ण-आँकडानां अनुसारं, अन्तिमेषु वर्षेषु १० तः अधिकाः बीमा-कम्पनयः बीमा-मध्यस्थाः च पारिवारिककार्यालयाः स्थापिताः सन्ति तथापि व्यावसायिक-प्रतिमानस्य दृष्ट्या सम्प्रति बीमा-संस्थानां पारिवारिककार्यालयाः मुख्यतया त्रयः प्रकाराः सन्ति : १.बीमा एजेन्सी निर्मित गृहकार्यालयवरिष्ठेन बीमा एजेण्टेन स्थापितं पारिवारिककार्यालयम्तथाबीमाकम्पनीभिः एजेण्टैः च संयुक्तरूपेण स्थापितं पारिवारिककार्यालयम्