समाचारं

चीता मोबाईलस्य फू शेङ्ग इत्यनेन सह अनन्यसाक्षात्कारः : रोबोट् सुपर किङ्ग्स् इति न अभिप्रेतम्, परन्तु उत्पादाः धीरेण वर्धन्ते

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कॉफीं प्राप्नुवन्तु, सेबं गृह्णन्तु, प्यानकेक् प्रसारयन्तु... २०२४ तमे वर्षे विश्वरोबोट् सम्मेलने मानवरूपिणः रोबोट्-इत्यनेन बहु ध्यानं आकर्षितम् अस्ति ।

अस्मिन् एव काले चीता मोबाईलस्य अध्यक्षः मुख्यकार्यकारी च ओरियन स्टार इत्यस्य अध्यक्षः च फू शेङ्गः सम्मेलने बीजिंग न्यूज शेल् फाइनेन्स इत्यनेन सह अनन्यसाक्षात्कारं स्वीकृत्य द्विपदरोबोट् विषये आशावादी नास्ति इति व्यक्तवान् सः मन्यते यत् एतादृशः रोबोट् "विकासः कर्तुं शक्यते", परन्तु त्रयः पञ्च वर्षाणि यावत् व्यावसायिकं कार्यान्वयनम् असम्भवम् । "स्थिरता, व्ययः च तस्य कार्यान्वयनस्य मूलविषयाः सन्ति।"

"रोबोट् इत्यस्य आकारः मानवस्य सदृशः भवितुम् आवश्यकः नास्ति" इति फू शेङ्गः अवदत् । तस्य दृष्टौ भविष्यस्य रोबोट्-इत्यस्य मुख्यधारारूपं अस्ति : चक्रं, बाहुः, अपि च अन्तरक्रियाशीलः स्वरः, पटलः च ।

चीता मोबाईलस्य अध्यक्षस्य मुख्यकार्यकारी च फू शेङ्गस्य तथा ओरियन स्टारस्य अध्यक्षस्य च फोटो/फोटो कम्पनीयाः सौजन्येन

रोबोटिक्स-उद्योगे एकस्य निश्चितस्य दृश्यस्य अभावः अस्ति यत् वास्तवतः पर्याप्तं उत्तमम् अस्ति

शेल् वित्तम् : १.भवतः मते एआइ (कृत्रिमबुद्धिः) बृहत् मॉडल् कथं रोबोट्-सशक्तिकरणं कर्तुं शक्नोति, तथा च के कौशलाः तान् सशक्तं कर्तुं सुधारं च कर्तुं अधिकतया सम्भाव्यन्ते?

फू शेङ्गः : १.बृहत् आदर्शः एकः मॉड्यूलः अस्ति यः भाषाशिक्षणस्य आधारेण जगत् अवगच्छति, तस्य स्वकीयाः तर्कः तर्कक्षमता च अस्ति । रोबोट्-इत्यस्य कृते अस्य महत् सशक्तिकरणं भवति यत् एतत् मस्तिष्कं भवितुम् अर्हति । प्रथमं बृहत् मॉडल् रोबोट् इत्यस्य स्वायत्तनिर्णयस्य क्षमतायां सुधारं करिष्यति । रोबोट् इत्यस्य मस्तिष्कं भवति, मस्तिष्कस्य ज्ञानस्तरः अपि दुष्टः न भवति ततः परं, अन्तरक्रियाणां व्याख्यानम्, कार्यप्रक्रियाकरणम् इत्यादीनां विविधक्षमतानां महतीं सुधारं कर्तुं शक्नोति दीर्घकालं यावत् यदि रोबोट् वस्तुतः कस्मिंश्चित् श्रमे भागं गृह्णाति, यथा रोबोट् मध्ये यांत्रिकबाहुं योजयित्वा जलस्य गिलासं वहितुं साहाय्यं कर्तुं ददाति तर्हि एतेषां शीघ्रमेव व्यावसायिकीकरणं करणीयम्