समाचारं

चीनदेशस्य हरितहाइड्रोजनप्रौद्योगिकी ब्राजीलस्य ऊर्जापरिवर्तने नूतनं गतिं प्रविशति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, नाताल, ब्राजील, २२ अगस्त (रिपोर्टरः झोउ योङ्गसुई) चीनराज्यस्य ग्रिड् ब्रासिल् विद्युत् सीपीएफएल कम्पनी (अतः राज्य ग्रिड् ब्रासिल् सीपीएफएल कम्पनी इति उच्यते) तथा ब्राजीलस्य मिज्जो सीमेण्ट् निर्माणकम्पनी रियो ग्राण्डे डू नोर्ते राज्ये संयुक्तसमारोहं कृतवती in northeastern Brazil on the 22nd नातालनगरे स्थानीय ऊर्जारूपान्तरणं नूतनं गतिं प्रविष्टुं हरितहाइड्रोजनप्रौद्योगिकीपरियोजनायां हस्ताक्षरसमारोहः आयोजितः।

अनुबन्धानुसारं द्वौ पक्षौ संयुक्तरूपेण हाइड्रोजन ऊर्जा उत्पादनं, भण्डारणं, परिवहनं, अनुप्रयोगं च समाविष्टं पूर्णशृङ्खलायुक्तस्य 1 मेगावाट् हरितहाइड्रोजननिर्माणस्थानकस्य निर्माणे निवेशं करिष्यतः, प्रमुखहाइड्रोजन-विद्युत्युग्मनप्रौद्योगिकीषु च सहकार्यं करिष्यतः। परियोजनायाः समाप्तेः अनन्तरं हरितहाइड्रोजनस्य उत्पादनक्षमता प्रतिघण्टां २०० मानकघनमीटर् यावत् भविष्यति ।

रियो ग्राण्डे दो नोर्ते इत्यस्य गवर्नर् फातिमा बेजेर्रा इत्यनेन समारोहे सूचितं यत् चीनवित्तपोषित उद्यमाः रियो ग्राण्डे डो नोर्ते इत्यत्र हरितहाइड्रोजनप्रौद्योगिकीपरियोजनासु निवेशं कृतवन्तः, येन पूर्वोत्तरब्राजील्देशे प्रौद्योगिकीनवाचारेन ऊर्जापरिवर्तनस्य नेतृत्वं कृतम् अस्ति तथा च स्थानीयस्य हरितविकासे सहायता कृता उद्योग।

मिज्जो-नगरस्य अध्यक्षः रोबर्टो डी ओलिवेरा इत्ययं कथयति यत्, "ब्राजील्-देशेन चीनदेशात् विशेषतः पवन-ऊर्जा, सौर-ऊर्जा, हरित-हाइड्रोजन-विषये च शिक्षितुं आवश्यकता वर्तते । द्वयोः पक्षयोः सहकार्यस्य बहु स्थानं वर्तते

स्टेट् ग्रिड् पाकिस्तान सीपीएफएल कम्पनीयाः अध्यक्षः चेन् दाओबियाओ इत्यनेन उक्तं यत् स्वच्छ ऊर्जायाः सशक्ततया विकासः अर्थव्यवस्थायाः समाजस्य च हरित-निम्न-कार्बन-रूपान्तरणस्य प्रवर्धनं वैश्विकजलवायुपरिवर्तनस्य निवारणाय अन्तर्राष्ट्रीयसमुदायस्य सामान्यसहमतिः अभवत्।

रेसिफेनगरे चीनदेशस्य महावाणिज्यदूतः लान् हेपिङ्ग् इत्यनेन उक्तं यत् २०२३ तमे वर्षे चीनदेशः रियो ग्राण्डे डो नोर्ते इत्यस्य बृहत्तमः व्यापारिकः भागीदारः भविष्यति । २०२४ तमे वर्षे प्रथमार्धे चीनदेशस्य रियो ग्राण्डे डो नोर्ते-देशयोः कुलव्यापारस्य परिमाणं ११० मिलियन अमेरिकीडॉलर् यावत् अभवत् ।

हरितहाइड्रोजनः पवनशक्तिः, जलविद्युत्, सौरशक्तिः इत्यादिभ्यः नवीकरणीय ऊर्जास्रोतेभ्यः विद्युत्विपाकेन उत्पादितं हाइड्रोजनं निर्दिशति ।