2024-08-24
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गिनी-खाते स्थिते कैमरून-देशस्य क्रिबी-नगरस्य गहनजल-बन्दरे सूर्यः उदयति, प्रकाशते च । बन्दरगाहात् प्रायः २५ किलोमीटर् दूरे स्थिते न्दुमाले ग्रामे १० वर्षीयः ब्रायन मुङ्गर् ग्रीष्मकालीनपाठ्यक्रमे भागं ग्रहीतुं ग्रामस्य प्राथमिकविद्यालये आगतः
प्राचीनग्रामे न्दुमाले शतशः वर्षेषु प्रथमः प्राथमिकविद्यालयः अस्ति एतत् । चीन-आफ्रिका-सहकार्यपरियोजनानां उन्नत्या अत्र परिवहनं अधिकं सुलभं जातम्, ग्रामस्य प्राथमिकविद्यालये, केषाञ्चन ग्रामजनानां गृहेषु च सौरप्रकाशसाधनं स्थापितं चीन-आफ्रिका-सहकारेण वर्षावने निगूढस्य अस्य ग्रामस्य "प्रकाशः" कृतः, येन नूतनं रूपं दत्तम् ।
"अस्माकं चीनीयभ्रातृणां धन्यवादेन शिक्षा अस्माकं बालकानां कृते दातुं शक्नुमः इति बहुमूल्यं उपहारम् अस्ति।" समीपस्थं विद्यालयं गन्तुं। विद्यालयं गन्तुं मार्गे स्वबालानां सुरक्षाविषये चिन्तिताः, विद्यालयशुल्कं दातुं असमर्थाः च बिकुओ इत्यस्य षट् बालकाः किञ्चित्कालं यावत् विद्यालयं त्यक्तवन्तः ।
चीनदेशः दीर्घकालं यावत् कार्य-उन्मुखः अस्ति आफ्रिकादेशं प्रति गत्वा स्थानीयजनानाम् जीवनस्य गुणवत्तां सुधारयितुम्।
२०२० तमे वर्षे न्दुमाले ग्रामे पेयजलसंयंत्रस्य निर्माणं सम्पन्नं कृत्वा सीजीसीओसी कैमरूनकम्पनी परियोजनाशिबिरे पूर्वनिर्मितगृहानां पङ्क्तिं ग्रामजनानां कृते दानं कृतवती ग्रामप्रमुखस्य पदोन्नतिना न्दुमालेग्रामः अत्र प्रथमं प्राथमिकविद्यालयं निर्मितवान् शिबिरस्य सभाकक्षः कक्षाः अभवत्, परियोजनाप्रबन्धकस्य कक्षः च शिक्षककार्यालयः अभवत् ।
प्राचार्या लुईस् एजीन्गेल् इत्यनेन उक्तं यत् विद्यालयः ग्रामे स्थितः अस्ति, येन बालकाः समीपे विद्यालयं गन्तुं अवसरं प्राप्नुवन्ति। अस्मिन् वर्षे चीनीयमित्राः अपि विद्यालये सौरप्रकाशस्य सुविधां स्थापितवन्तः मम विश्वासः अस्ति यत् आगामिवर्षे अधिकाः छात्राः विद्यालयं आगमिष्यन्ति।