2024-08-24
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना विलासिनीकाराः क्रीणन्तः उपयोक्तारः किञ्चित् असहजतां अनुभवन्ति । यतः उपभोक्तारः देशस्य बृहत्तमस्य विक्रेतासमूहस्य चाइना ग्राण्ड् ऑटोमोबाइल कम्पनी लिमिटेड् इत्यस्य भण्डारेषु क्रयणं कुर्वन्ति ।बेन्ज、बीएमडब्ल्यू、भूमियानम्यदा ब्राण्ड्-नाम-वाहनानां विषयः आगच्छति तदा एतादृशाः प्रकरणाः अभवन् यत्र ते वाहनम् उद्धर्तुं असमर्थाः भवन्ति, अथवा प्रमाणपत्रं वा अनुज्ञापत्रं वा प्राप्तुं न शक्नुवन्ति
चीन ग्राण्ड् ऑटोमोबाइल इत्यस्य स्वामित्वे जूझौ, जियाङ्गसु इत्यस्मिन् मिंगझिबाओ ४एस भण्डारे क्रयणम्BMW X5उपभोक्तृणां मीडिया-माध्यमेषु उक्तं यत् यदा ते कारं क्रीतवन्तः तदा ते औपचारिकविक्रय-अनुबन्धे हस्ताक्षरं कृतवन्तः, निक्षेपं, पूर्व-भुक्तिं च दत्तवन्तः, मासद्वयानन्तरं च ऋण-प्रक्रियाः सम्पन्नवन्तः, परन्तु तत् वितरितुं न शक्यते स्म यदा तत् भण्डारे निरुद्धम् आसीत्।
उपयोक्तृणां मते केवलं मिंगझिबाओ 4S भण्डारस्य वित्तपोषणस्य अन्तरं 20 मिलियन युआन् अधिकं भवति, 40 तः अधिकानां वाहनानां प्रमाणपत्राणि च बंधकरूपेण स्थापितानि सन्ति। "उपभोक्तारः पश्चात् स्वअधिकारस्य रक्षणार्थं सामूहिकरूपेण आगतवन्तः, अन्ते च एकत्र वार्तालापं कृत्वा समस्यायाः समाधानं कृतवन्तः। तदतिरिक्तं अन्यः विकल्पः नासीत्, 4S भण्डारः प्रमाणपत्रस्य प्रतिलिपिं उपयुज्य कारं दूरं कर्तुं पूर्वं अस्थायी अनुज्ञापत्रस्य आवेदनं कृतवान्।
सम्प्रति चीन-ग्राण्ड्-आटोमोबाइल-संस्था वा 4S-भण्डारः वा अस्य विषये प्रतिक्रियां न दत्तवान् ।
बृहत्-जनाः ज्ञातवन्तः यत् चीन-ग्राण्ड्-आटोमोबाइल-अन्तर्गत-बहुषु 4S-भण्डारेषु समूहस्य मर्सिडीज-बेन्ज्, बीएमडब्ल्यू, लैण्ड-रोवर,-इत्येतत् कार-उद्धर्तुं कष्टं जातम् ।वोल्वोअन्येषां ब्राण्ड्-कार-स्वामिनः अवदन् यत् ते धनं दत्त्वा कारं गृहीतुं न शक्नुवन्ति । अधिकांशकारणानि सन्ति यत् वाहनस्य प्रमाणपत्रं 4S भण्डारेण बन्धकरूपेण स्थापितं अस्ति, अतः वाहनं भण्डारं प्रति आगच्छति चेदपि पञ्जीकरणं किमपि न, तत् उद्धर्तुं न शक्यते।
वस्तुतः अस्मिन् वर्षे जुलै-मासस्य २६ दिनाङ्के एकः प्रसिद्धः व्यक्तिः एकस्य प्रसिद्धस्य ब्लोगरस्य उद्धृत्य सर्वेभ्यः स्मरणं कृतवान् यत् -ये अद्यैव कारं क्रेतुं योजनां कुर्वन्ति ते अवश्यमेव ध्यानं दद्युः यदि भवान् गुआंगहुई समूहात् क्रीणाति तर्हि यस्मिन् दिने भवान् कारं गृह्णाति तस्मिन् एव दिने भवतः नंबर प्लेट् अवश्यं प्राप्तव्या।
चीन ग्राण्ड् ऑटोमोबाइलः २०२३ तमे वर्षे घरेलुयात्रीकारानाम् सर्वाधिकं विक्रयमात्रायुक्तः कारविक्रेतासमूहः अस्ति तथापि अस्मिन् वर्षे आरभ्य कर्मचारिणां वेतनस्य बकाया समूहस्य पुनः पुनः उजागरः अभवत् चीन ग्राण्ड् ऑटोमोबाइलस्य शेयरमूल्यं निरन्तरं न्यूनं भवति यदि मूल्यं २० व्यापारदिनानि यावत् १ युआन् इत्यस्मात् न्यूनं भवति तर्हि सूचीविच्छेदनतन्त्रं प्रवर्तते। २०१५ तमे वर्षे चरमसमये प्रतिशेयरं १५.७५ युआन् इति मार्केट्-पूञ्जीकरणस्य तुलने गुआन्ग्हुई-आटोमोबाइल् दशवर्षेभ्यः न्यूनेन समये ९५% संकुचितः अस्ति । स्टॉकं धारयन्तः खुदरानिवेशकाः शौचालयस्य रोदनं कुर्वन्तः मूर्च्छिताः अभवन्।
एते सर्वे चाइना ग्राण्ड् आटोमोबाइलस्य परिचालने प्रमुखसमस्यानां संकेताः सन्ति। किमर्थम् एतावन्तः ग्राहकाः जुलै-अगस्त-मासेषु समूहस्य 4S-भण्डारेषु कारक्रयणं कर्तुं चयनं कुर्वन्ति?
सम्प्रति सस्तेषु कारमूल्यानि एव कारस्वामिनः वञ्चनस्य प्रमुखं कारणं इति भाति ।
यदा जुलैमासे बृहत्नामानि विपण्यं गतवन्तः तदा ते ज्ञातवन्तः यत् चाइना ग्राण्ड् आटोमोबिल् इत्यनेन केवलं केचन भण्डाराः एव पिहिताः, अद्यापि बहवः भण्डाराः उद्घाटिताः सन्ति । उपयोक्तृप्रतिक्रियानुसारं गुआंगहुई-नगरस्य अनेकैः 4S-भण्डारैः प्रदत्ताः छूटाः समानब्राण्डस्य अन्येभ्यः भण्डारेभ्यः १०,००० तः २०,००० युआन्-पर्यन्तं अधिकानि सन्ति
जूनमासे वर्षस्य प्रथमार्धस्य विक्रयलक्ष्यं सम्पन्नं कृत्वा जुलैमासे बहवः विलासिता-ब्राण्ड्-निर्मातारः स्वस्य छूटं निष्कासितवन्तः अतः एतादृशी वार्ता बहुधा उष्ण-अन्वेषणं करोति स्म । तदतिरिक्तं केषाञ्चन उपयोक्तृणां धारणा अस्ति यत् "विलासिता-ब्राण्ड् 4S-भण्डाराः स्थिररूपेण कार्यं कुर्वन्ति, उत्तमप्रतिष्ठा च सन्ति", अतः ते कारं क्रीणन्ते सति भण्डारस्य संचालनस्य स्थितिं सावधानीपूर्वकं न अवगच्छन्ति
वस्तुतः चाइना ग्राण्ड् ऑटोमोबाइल इत्यनेन प्रदत्तस्य छूटस्य कतिपयानि शर्ताः सन्ति अर्थात् "टिकटस्य निर्गमनात् कारस्य उद्धरणपर्यन्तं २० दिवसानां विलम्बः भवितुमर्हति , राक्षसाः भविष्यन्ति।"
अतः, "कारं उद्धर्तुं कठिनता" इति बृहत् गर्ते पदानि स्थापयित्वा, किं उपयोक्तृभ्यः अद्यापि स्वहानिः पुनः प्राप्तुं अवसरः अस्ति? सम्प्रति अस्य विषयस्य कठिनतायाः प्रमाणम् अतीव उच्चम् इति भासते ।
चीन-ग्राण्ड्-आटोमोबाइल-इत्यस्य वर्तमान-सञ्चालन-स्थितिः केकस्य एकः खण्डः इति वर्णयितुं शक्यते । २०२४ तमस्य वर्षस्य प्रथमत्रिमासे गुआन्गुई-संस्थायाः वित्तीयप्रतिवेदनानुसारं तस्य कुलदेयता ६९.२५४ अरब युआन् अस्ति तथा च तस्य पुस्तकेषु मौद्रिकनिधिः ८.३३६ अरब युआन् अस्ति एतादृशेषु परिस्थितिषु चाइना ग्राण्ड् आटोमोबाइलः प्रमाणपत्रस्य मोचनार्थं धनं न स्वीकुर्यात् ।
२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं चाइना-ग्राण्ड्-आटोमोबाइल-संस्था ५० तः अधिकानि यात्रीकार-ब्राण्ड्-वितरणं करोति, ७३५-व्यापार-विक्रय-स्थानानि (६९५-४S-भण्डाराणि च समाविष्टानि) च चालयति २०२३ तमे वर्षे ५० 4S भण्डाराः बन्दाः अभवन् ब्लू व्हेल न्यूज इत्यस्य अनुसारं भविष्ये बन्दाः ग्वाङ्गुई भण्डाराः ३०० यावत् भवितुम् अर्हन्ति ।
बृहत्नामानि ज्ञातवन्तः यत् Guanghui’s BMW,ऑडी, Land Rover इत्यादिषु विलासिता-ब्राण्ड् 4S-भण्डारेषु अपि भण्डार-समापन-योजना अस्ति ।
सामान्यतया वेतनबकाया कर्मचारिणां प्रेरणाम् भृशं मन्दं कर्तुं शक्नोति तथा च कम्पनी दिवालियापनं अपि जनयितुं शक्नोति । अस्मिन् वर्षे गुआंगहुई आटोमोबाइलस्य वेतनबकायाः वार्ता सर्वत्र आकाशे प्रसृता अस्ति यत् अनुमानं कर्तुं शक्यते यत् प्रमुखस्य "सफलस्य" विचारः चिरकालात् अस्ति।
उपर्युक्तकारणानां आधारेण प्रमाणपत्रे छिद्राणि पूरयितुं धनस्य उपयोगं कर्तुं चीनग्राण्ड् ऑटोमोबाइलस्य कृते अवास्तविकम्। "एकता शक्तिशाली अस्ति।"