समाचारं

हुवावे इत्यस्य स्थाने iPhone क्रेतुं देशभक्तिः नास्ति वा? बीजिंग न्यूज : क्वान् होङ्गचान् नैतिकरूपेण अपहरणं न कुर्वन्तु

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २३ दिनाङ्के केचन नेटिजनाः क्वान् होङ्गचान् इत्यस्याः मॉलमध्ये आईफोन्-क्रयणस्य विषये प्रश्नं कृतवन्तः इति प्रतिक्रियारूपेण बीजिंग-न्यूज-पत्रिकायाः ​​टिप्पणी प्रकाशितवती यत् क्वान् होङ्गचान् तस्याः नैतिकताभिः अपहृतः इति

मीडियालेखस्य अंशः निम्नलिखितम् अस्ति ।

अहं भयभीतः अस्मि यत् क्वान् होङ्गचान् स्वयमेव न अपेक्षितवान् यत् एप्पल्-मोबाईल-फोनस्य क्रयणेन अन्तर्जाल-माध्यमेन विवादः उत्पद्येत इति। केचन नेटिजनाः मन्यन्ते यत् ओलम्पिकविजेता इति नाम्ना क्वान् होङ्गचान् घरेलुब्राण्ड्-समूहानां समर्थनं कर्तव्यम् अन्यथा सा घरेलु-उत्पादानाम् समर्थनं न करोति । एतत् मतं न केवलं संकीर्णं, अपितु क्वान् होङ्गचान् इत्यस्य व्यक्तिगतस्वतन्त्रतायाः हस्तक्षेपे अपि अतिकठिनं दृश्यते इति न संशयः।

सत्यमेव यत् एकः सार्वजनिकव्यक्तित्वेन क्वान् होङ्गचान् इत्यस्याः प्रत्येकं चालनं प्रवर्धितं व्याख्या च भवितुं शक्नोति, परन्तु तस्य अर्थः न भवति यत् तस्याः व्यक्तिगतविकल्पानां नैतिकरूपेण अपहरणं करणीयम्। उपभोक्तृपरिचयस्य दृष्ट्या कस्य ब्राण्ड्-मोबाईल-फोनस्य क्रयणं व्यक्तिस्य निःशुल्क-विकल्पः अस्ति । देशभक्तिः गहनभावना, उत्तरदायित्वस्य च भावः अस्ति, परन्तु तस्य प्रत्यक्षतया उपभोगविकल्पैः सह सम्बद्धीकरणं स्पष्टतया देशभक्तेः दुर्बोधः दुरुपयोगः च अस्ति।

हुवावे-संस्थापकः रेन् झेङ्गफेइ अपि मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् सः राष्ट्रिय-भावनाः न प्रेरयेत्, केवलं हुवावे-क्रयणं देशभक्त्या सह समीकरणं न कर्तव्यम् इति।

अद्यतनवैश्वीकरणस्य जगति उपभोगविकल्पानां विविधता विपण्य-अर्थव्यवस्थायाः प्रतिबिम्बम् अस्ति । सर्वेषां आवश्यकतानां, प्राधान्यानां च आधारेण उत्पादानाम् चयनस्य अधिकारः अस्ति । एप्पल्-मोबाइल-फोनानां विश्वे विशालः उपयोक्तृ-आधारः अस्ति, तेषां उत्पादस्य गुणवत्ता, उपयोक्तृ-अनुभवः च उपभोक्तृभिः स्वीकृतः अस्ति । हुवावे-मोबाइलफोनाः "घरेलु-उत्पादानाम् प्रकाशः" इति मन्यन्ते, देशे विदेशे च उपभोक्तृभिः अतीव प्रियाः सन्ति । क्वान् होङ्गचान् इत्यस्याः एप्पल्-फोन-क्रयणस्य विकल्पः उत्पाद-प्रदर्शने ब्राण्ड्-विषये च तस्याः विश्वासस्य आधारेण भवितुम् अर्हति, यत् अवगम्यते ।

वस्तुतः क्रीडकानां कृते देशभक्तेः अनेके उपायाः सन्ति, ते स्वदेशीयनिर्मितवस्तूनि क्रीणन्ति वा इति केवलं देशभक्तिः वा इति समीकरणं कर्तुं न शक्यते क्वान् होङ्गचान् अन्तर्राष्ट्रीयक्षेत्रे स्वदेशस्य कृते गौरवं प्राप्तवती अस्ति, तस्याः प्रत्येकं विजयः देशस्य कृते महत् योगदानम् अस्ति । स्वस्य प्रयत्नेन, उपलब्धिभिः च सा चीनदेशस्य क्रीडकानां शैलीं विश्वं दर्शितवती, या स्वयमेव एकः शक्तिशाली देशभक्तिव्यञ्जनः अस्ति ।

एतत् ज्ञातव्यं यत् क्रीडकानां व्यक्तिगतगोपनीयतायाः विषये अधिकं ध्यानं दत्त्वा नैतिकअपहरणं न केवलं व्यक्तिं प्रति मनोवैज्ञानिकदबावं जनयिष्यति, अपितु व्यापकसामाजिकसमस्याः अपि प्रेरयितुं शक्नुवन्ति। एकदा क्वान् होङ्गचान् इत्यनेन उक्तं यत् समाजस्य निकटतया ध्यानं, टिप्पण्यानि च सा यातनाम् अनुभवति स्म । एषः दबावः न केवलं तस्याः जीवनं प्रभावितं करोति, अपितु तस्याः करियरस्य उपरि अपि नकारात्मकः प्रभावः भवितुम् अर्हति ।

तस्याः चिन्तां कुर्वन्तः नेटिजनाः इति नाम्ना अस्माभिः व्यक्तिगतगोपनीयतायां ध्यानं न दत्त्वा, तस्याः प्रदर्शने, क्षेत्रे योगदाने च अधिकं ध्यानं दातव्यम् ।

देशभक्तिः चीनदेशस्य जनानां अस्थिषु उत्कीर्णः विश्वासः अस्ति । सर्वेषां आशास्ति यत् तेषां प्रियाः क्रीडकाः क्षेत्रे उत्तमं परिणामं प्राप्नुयुः, देशस्य कृते वैभवं च प्राप्नुयुः, परन्तु तेषां कृते आरामदायकं स्वतन्त्रं च वातावरणं निर्मातव्यं येन ते बहिः जगतः अनावश्यकं हस्तक्षेपं विना प्रशिक्षणं प्रतियोगितायां च ध्यानं दातुं शक्नुवन्ति। जनजीवने एषा सामान्यबुद्धिः, एवं एव एते क्रीडकाः बाह्यहस्तक्षेपात् मुक्ताः भूत्वा क्षेत्रे उत्तमं प्रदर्शनं कृत्वा देशस्य कृते अधिकानि सम्मानानि प्राप्तुं शक्नुवन्ति