समाचारं

एफए कपस्य षष्ठस्य दौरस्य अवलोकनम् : वर्षस्य शीर्ष ४ चतुर्थं शङ्घाई डर्बी उत्पादयति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २१ दिनाङ्कात् २२ दिनाङ्कपर्यन्तं बीजिंगसमये २०२४ तमस्य वर्षस्य चीनीय-फुटबॉल-सङ्घ-कपस्य षष्ठः दौरः नानजिङ्ग्, जिनान्-शङ्घाई-नगरेषु अभवत् । चत्वारि दलानि चेङ्गडु रोङ्गचेङ्ग्, शाण्डोङ्ग ताइशान्, शङ्घाई शेनहुआ, शङ्घाई हैगङ्ग च सफलतया उन्नतिं कृतवन्तः एते चत्वारः दलाः अपि अस्मिन् सत्रे लीग-स्थानेषु शीर्षस्थाने सन्ति तेषां द्वयोः पङ्क्तौ उन्नतिं कर्तुं क्षमता पूर्णतया सिद्धयति यत् एतानि चत्वारि दलानि सुपर-सशक्त समग्रबलम् .

सर्वाणि निम्नस्तरीयदलानि दुर्भाग्येन निर्मूलितानि अभवन्

अगस्तमासस्य २१ दिनाङ्के चीनीयसुपरलीग-स्थाने तृतीयस्थाने स्थितः चेङ्गडु-चेङ्गडु-नगरेण चीनीयलीग-वन-दलस्य नानजिङ्ग-नगरं दूरस्थ-क्रीडायां चुनौतीं दत्तवती यद्यपि नियमानुसारं चेङ्गडु-चेङ्गडु-नगरं केवलं त्रयः विदेशीय-क्रीडकान् क्रीडितुं उपयोक्तुं शक्नोति स्म, परन्तु तस्य श्रेष्ठ-व्यापक-क्रीडायाः सह बलं, चेङ्गडु चेङ्गडु अद्यापि २ -१ आसीत् नानजिङ्ग्-नगरं पराजितवान्, कष्टेन च अग्रे गतः । प्रथमे अर्धे वेई शिहाओ पेनाल्टी किक् त्यक्तवान्, परन्तु पश्चात् सः तस्य क्षतिपूर्तिं कृत्वा ४४ तमे मिनिट् मध्ये गोलं कर्तुं दलस्य साहाय्यं कृतवान्, ततः स्कोरं १-० इति पुनः लिखितवान् द्वितीयपर्यन्तं चेङ्गडु चेङ्गडु-केन्द्रस्य फेलिप्-क्लबः शिरः-प्रहारेन गोलं कृत्वा स्कोरस्य विस्तारं कृतवान् ।

द्वयोः गोलयोः पश्चात् आसीत् इति नानजिङ्ग-नगरं अद्यापि स्वस्य अदम्य-युद्ध-भावनाम् अदर्शयत् सिटी ते पदोन्नतिस्य आशां दृष्टवन्तः, परन्तु चेङ्गडु चेङ्गडु एकीकृतः अभवत्, अन्ततः एकलक्ष्यस्य अग्रतां निर्वाहितवान् ।

अस्मिन् समये अस्मिन् वर्षे चीनीय-फुटबॉल-सङ्घ-कप-क्रीडायां सर्वाणि निम्नस्तरीय-दलानि दुर्भाग्येन निर्मूलिताः अभवन् । परन्तु नानजिङ्ग्-नगरेण क्रमशः चीनीय-सुपर-लीग-दलद्वयं काङ्गझौ-लायन्स्, किङ्ग्डाओ-हैन्यु-इत्येतौ च निर्मूलितं कृत्वा चीनीय-लीग-वन-दलस्य महिमा लिखितम् इति वक्तुं शक्यते यत् पराजयस्य अभावेऽपि एतत् गौरवम् अस्ति

द्वितीयपर्यन्तं अन्यस्मिन् क्रीडने शाण्डोङ्ग ताइशान् अद्यैव स्वस्थः अभवत् ताइशान् ६० निमेषेभ्यः किञ्चित् अधिके समये ३-० अग्रतां स्थापितवान् । यद्यपि क्रीडायाः ७० तमे मिनिट् मध्ये हेनान् क्लब जिउजु डु काङ्ग इत्यस्य कृते झोङ्ग यिहाओ इत्यनेन गोलः पुनः प्राप्तः तथापि अतीव विलम्बः जातः इति दुःखदम् । २०२४ तमे वर्षे चीनीयफुटबॉलसङ्घकपस्य सेमीफाइनल्-पर्यन्तं शाण्डोङ्ग् ताइशान् सफलतया प्रविष्टवान् । अस्मिन् क्रीडने विजयं प्राप्य अद्यैव एशिया-देशे, घरेलु-स्पर्धासु च क्रमशः त्रीणि विजयानि प्राप्तवन्तः, पूर्वत्रिषु क्रमशः लीग-हानिषु धुन्धं त्यक्त्वा, दलं पुनः मार्गे अस्ति

अस्मिन् सत्रे लीग-क्रमाङ्के शीर्षत्रयाणां मध्ये शाण्डोङ्ग् ताइशान् महत्त्वपूर्णतया पृष्ठतः अस्ति तथापि २०२०-२०२२ मध्ये क्रमशः त्रीणि चीनीय-फुटबॉल-सङ्घ-कप-विजेता इति नाम्ना रूपेण पुनः आगतः शाण्डोङ्ग-तैशान् निःसंदेहम् अद्यापि सशक्तः भविष्यति अस्मिन् वर्षे चीनीयफुटबॉलसङ्घस्य कपविजेतृत्वस्य दावेदारः।

एफए कप पुनः शङ्घाई डर्बी स्वागतं करोति

अस्मिन् वर्षे चीनीय-फुटबॉल-सङ्घ-कपस्य प्रथमार्धे अगस्त-मासस्य २२ दिनाङ्के क्वार्टर्-फायनल्-क्रीडाद्वयं आयोजितम् । गृहे शङ्घाई शेन्हुआ टेक्सेरा इत्यस्य "विश्वतरङ्गस्य" हाङ्गकाङ्गस्य खिलाडी चेन् जिन्यी इत्यस्य सटीक धक्कायाः ​​उपरि अवलम्ब्य बीजिंगगुओआन् इत्यस्य २-१ इति स्कोरेन पराजयं कृत्वा फुटबॉलसङ्घकपस्य सेमीफाइनल्-पर्यन्तं गतः अस्मिन् ऋतौ शङ्घाई शेन्हुआ, बीजिंग गुओआन् च, पुरातनप्रतिद्वन्द्वी, त्रीणि वाराः मिलितवन्तौ, शेन्हुआ च प्रथमवारं विजयं प्राप्तवन्तौ, द्वयोः दलयोः भूतकालस्य इतिहासं पश्यन् शङ्घाई शेन्हुआ अन्तिमवारं वर्षद्वयात् पूर्वं बीजिंगगुओआन्-नगरं पराजितवान्

अन्यस्मिन् क्वार्टर्-फाइनल्-क्रीडायां शङ्घाई-हाइगङ्ग-क्लबः सर्वाधिकं सशक्त-पङ्क्तिं कृत्वा स्वगृहे तियानजिन्-जिन्मेन्-टाइगर्स्-क्लबं ३-० इति स्कोरेन पराजितवान् । वु लेइ अस्मिन् सत्रे सर्वेषु स्पर्धासु २८ क्रीडासु ३१ गोलानि कृतवान्, तस्य पूर्वस्य व्यक्तिगतं अभिलेखं भङ्गं कृतवान् यत् सः एकस्मिन् सत्रे २९ गोलानि कृतवान् ।

कार्यक्रमानुसारं २०२४ तमस्य वर्षस्य चीनीयफुटबॉलसङ्घकपस्य २४ सेप्टेम्बर् २६ पर्यन्तं सेमीफाइनल्-द्वयोः आयोजनं भविष्यति । शाङ्घाई-बन्दरस्य गृहे शाङ्घाई-शेन्हुआ-नगरस्य सामना भवति, शाङ्घाई-डर्बी-क्रीडायां पुनः अस्मिन् सत्रे चतुर्थवारं चीनीय-पदकक्रीडायाः विस्फोटः भविष्यति । अस्मिन् वर्षे सुपरकप-क्रीडायां लीग्-क्रीडायां च पूर्वं त्रीणि वाराः मिलितवन्तौ, शाङ्घाई-शेनहुआ-क्लबः द्वौ विजयं प्राप्य एकं समं कृत्वा अपराजितः एव तिष्ठति

चीनीय-फुटबॉल-सङ्घ-कप-क्रीडायां अन्तिमवारं हैगङ्ग-शेनहुआ-योः मेलनं २०२१ तमस्य वर्षस्य सत्रे आसीत् प्रतिद्वन्द्वीनां समाप्तिम्। अस्मिन् वर्षे पुनः द्वयोः दलयोः चषके मिलित्वा पश्यामः यत् ते कीदृशं रोमाञ्चकारीं कथानकं प्रदास्यन्ति।

अन्यस्मिन् सेमीफाइनल्-क्रीडायां शाण्डोङ्ग् ताइशन्-क्लबस्य गृहे चेङ्गडु-चेङ्गडु-क्लबस्य सामना अभवत्, अस्मिन् सत्रे लीग्-क्रीडायां द्वौ वारौ मिलितौ, शाण्डोङ्ग् ताइशन्-क्लबः च गृहे विदेशे च द्विगुणं क्रीडां सम्पन्नवान् चेङ्गडु चेङ्गडु-नगरस्य कृते यदि ते लीग-क्रीडायां पराजयस्य प्रतिशोधं कर्तुम् इच्छन्ति तर्हि अग्रिमः फुटबॉल-सङ्घ-कप-सेमीफाइनल्-क्रीडा निःसंदेहं सर्वोत्तमः मञ्चः अस्ति

स्टेडियमस्य बहिः शङ्घाई शेन्हुआ-बीजिंग-गुओआन्-योः मध्ये हाइलाइट्-क्रीडायाः आरम्भात् पूर्वं चीनीय-फुटबॉल-सङ्घस्य कप-चैम्पियन्स्-ट्रॉफी-भ्रमणं शङ्घाई-क्रीडाङ्गणे आगतं, उत्साही शङ्घाई-शेनहुआ-प्रशंसकाः अन्तरक्रियाशील-प्रश्न-उत्तर-चुनौत्ये भागं ग्रहीतुं, ग्रहीतुं च पूर्वमेव दृश्यन्ते स्म चॅम्पियनशिप-ट्रॉफी-सहितं फोटोजः। शङ्घाई-शेनहुआ-क्रीडायाः पूर्व-क्रीडकः वाङ्ग-वेइ-इत्यनेन स्थले एव शेन्हुआ-प्रशंसकानां कृते लाभाः वितरिताः, युवानां प्रशिक्षणे बालकानां सह संवादं कृत्वा चुनौतीं दत्तवन्तः च सर्वे वाङ्ग-वे-इत्यनेन सह फोटोग्राफं ग्रहीतुं त्वरितवन्तः। ज्ञातव्यं यत् वाङ्ग वेई २०१९ तमे वर्षे शाङ्घाई शेन्हुआ-क्लबस्य कृते क्रीडन् तया सह चीनीय-फुटबॉल-सङ्घस्य कप-विजेता अभवत् । क्रीडायाः अर्धसमयविरामसमये चीनीयफुटबॉलसङ्घस्य कप आयोजकसमित्याः पक्षतः शङ्घाई फुटबॉलसङ्घस्य पार्टीशाखासचिवः ज़िंग् जियानपिङ्गः शङ्घाई टमाटरयुवाफुटबॉलक्लबस्य बालकानां कृते शिडा दानं कृतवान् तथा च " Blooming Arena" Shanghai Youth League. फुटबॉल तथा Schule Lion क्रीडासाधनं बालानाम् फुटबॉल-अनुरागं प्रोत्साहयितुं। प्रारम्भात् आरभ्य चीनीयफुटबॉलसङ्घकपस्य "बीजयोजना" जनकल्याणकार्याणि अनेकेषु विद्यालयेषु युवाप्रशिक्षणसंस्थासु च फुटबॉलस्य आनन्दं स्वप्नानि च आनयत्। भविष्ये "बीजपरियोजना" देशे सर्वत्र प्रसृता भविष्यति, येन अधिकाः विद्यालयाः बालकाः च फुटबॉल-क्रीडायाः आनन्दं भोक्तुं शक्नुवन्ति, अधिकानां बालकानां कृते फुटबॉल-स्वप्नानां रोपणं करिष्यति, चीनीय-फुटबॉल-क्रीडायाः भविष्य-विकासे च साहाय्यं करिष्यति |.

(चित्रस्य स्रोतः : Visual China)