समाचारं

चेल्सी प्रथमदलात् १३ खिलाडयः निष्कासयति! कुल स्थानान्तरणशुल्कम् : £300 मिलियन

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Live Broadcast, August 23 News चेल्सी, यस्य कर्मचारिणां बहुसंख्या अस्ति, सा प्रथमदलस्य खिलाडयः न्यूनीकर्तुं बहु परिश्रमं कुर्वती अस्ति, सम्प्रति १३ खिलाडयः नूतनप्रशिक्षकस्य मारेस्का इत्यस्य योजनातः बहिष्कृताः सन्ति, प्रथमेन सह प्रशिक्षणं कर्तुं न शक्नुवन्ति दलं, यत्र लुका, स्टर्लिंग्, चिल्वेल् इत्यादयः प्रसिद्धाः क्रीडकाः सन्ति । यदा एते १३ क्रीडकाः चेल्सी-सङ्घस्य सदस्याः अभवन् तदा तस्य दलस्य कुलस्थापनशुल्कं ३०८ मिलियन-पाउण्ड्-रूप्यकाणां व्ययः अभवत् ।

चेल्सी प्रथमदलस्य खिलाडयः निष्कासयति : १.

लुकाकुः स्थानान्तरणशुल्कं ९८ मिलियन पाउण्ड्

केपा : स्थानान्तरणशुल्कं £72m

चिलवेल् : स्थानान्तरणशुल्कं ५० मिलियन पाउण्ड्

स्टर्लिंग् : स्थानान्तरणशुल्कं £50m

डेविड् वाशिङ्गटनः - स्थानान्तरणशुल्कं १६ मिलियन पाउण्ड्

एन्जेलो : स्थानान्तरणशुल्कं १२ मिलियन पाउण्ड्

डेविड् डाट्रो फोफाना : स्थानान्तरणशुल्कं £१० मिलियनम्

चलोबाहः युवानां प्रशिक्षणम्

ब्रोजा : युवा प्रशिक्षण

हार्वे वेयरः युवा प्रशिक्षणम्

एलेक्स मेटोस् : युवा प्रशिक्षणम्

बर्गस्ट्रॉम् : युवा प्रशिक्षण

टीनो अन्जोरिन् : युवा प्रशिक्षण

सम्मिलितस्य समये कुलस्थापनशुल्कं : £308 मिलियन