समाचारं

सैमसंग इलेक्ट्रॉनिक्स एच् बी एम ३ ई १२ एच् मेमोरी इत्यनेन सुसज्जितं कोरियान् रेबेलियन्स् २०२४ तमे वर्षे अग्रिमपीढीयाः एआइ चिप् विमोचयिष्यति इति अपेक्षा अस्ति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २३ दिनाङ्के ज्ञापितं यत् कोरियादेशस्य मीडिया ZDNet Korea इत्यस्य अनुसारं कोरियादेशस्य कारखानारहितस्य AI चिप् डिजाइनकम्पन्योः Rebellions इत्यस्य मुख्यप्रौद्योगिकीपदाधिकारी Oh Jin-wook इत्यनेन एकस्मिन् साक्षात्कारे उक्तं यत् तस्य अग्रिमपीढीयाः AI NPU चिप् REBEL इत्यस्य अपेक्षा अस्ति २०२४ तमे वर्षे प्रदर्शितं भविष्यति ।

▲ एटम एनपीयू पूर्वं विद्रोहैः प्रक्षेपितम्

REBEL विशेषतया बृहत् भाषा मॉडल् बहु-मोडल मॉडल् च त्वरितुं डिजाइनं कृतम् अस्ति अस्मिन् Samsung + Samsung इत्यस्य प्रक्रिया तथा स्मृति संयोजनस्य उपयोगः भवति: Samsung 4nm प्रक्रिया + Samsung HBM3E 12H स्मृतिः। तदतिरिक्तं REBEL चिप् 800Gb Ethernet इत्यस्य समर्थनं अपि करिष्यति ।

REBEL परिवारे द्वौ उत्पादौ समाविष्टौ स्तः, REBEL-Single एकस्य कोरस्य आधारेण तथा REBEL-Quad 4 कोरैः युक्तः, क्रमशः 1 तथा 4 HBM3E 12H मेमोरी स्टैक्स् इत्यनेन सुसज्जितः REBEL-Quad 175B + बृहत् मॉडलपर्यन्तं पैरामीटर् आकारं त्वरयितुं शक्नोति

ओह जिन्-वूक् इत्यनेन उक्तं यत् कम्पनी अस्मिन् वर्षे REBEL-Single इत्यस्य विमोचनं कर्तुं योजनां करोति, यथा बृहत्तरस्य REBEL-Quad इत्यस्य कृते, Samsung Electronics इत्यस्य सक्रियसमर्थनस्य कारणात्, प्रक्षेपणसमयः प्रायः २०२६ तः २०२५ तमस्य वर्षस्य आरम्भपर्यन्तं उन्नतः भविष्यति इति अपेक्षा अस्ति

दक्षिणकोरियादेशस्य एसके समूहस्य अन्तर्गतं अन्येन एआइ अर्धचालकडिजाइनकम्पनी SAPEON Korea इत्यनेन सह विद्रोहाः अस्मिन् मासे १८ दिनाङ्के अन्तिमविलयसम्झौते हस्ताक्षरं कृतवन्तः।

विलयस्य समाप्तेः अनन्तरं SAPEON कोरिया जीविता संस्था भविष्यति परन्तु तस्य नाम परिवर्तनं Rebellions इति भविष्यति, नूतन Rebellions इत्यस्य नेतृत्वं Rebellions इत्यस्य वर्तमानस्य CEO Park Sung-hyun इत्यनेन भविष्यति नवीनविद्रोहस्य मूल्याङ्कनं १ खरब वोन (IT House Note: वर्तमानकाले प्रायः ५.३३ अरब युआन्) अधिकं भविष्यति इति अपेक्षा अस्ति ।

अहो जिन-वूकः अवदत्-

SAPEON तथा Rebellions इत्येतौ द्वौ अपि NPU विकासकम्पनौ स्तः, परन्तु द्वयोः कम्पनीयोः व्यापारप्रतिमानाः भागिनः च भिन्नाः सन्ति, अतः तेषां दृष्टिकोणाः भिन्नाः सन्ति । संयुक्तः नूतनः उद्यमः उभयपक्षस्य सामर्थ्यं संयोजयित्वा उत्तमसमाधानं विकसयिष्यति।