समाचारं

दक्षिणकोरियादेशस्य ह्वासेओङ्ग-बैटरी-कारखाने अग्नि-अनुसन्धानस्य परिणामाः घोषिताः: तत्र सम्बद्धा कम्पनी घटिया, दुर्प्रबन्धिता च आसीत्, दोषपूर्ण-उत्पादानाम् अग्निः अपि अभवत्

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २३ अगस्तदिनाङ्के ज्ञापितं यत् सीसीटीवी न्यूज इत्यस्य अनुसारं २३ अगस्तदिनाङ्कस्य प्रातःकाले स्थानीयसमये कोरियादेशस्य पुलिसैः श्रमविभागैः च निर्मितेन "ह्वासेओङ्ग बैटरी फैक्ट्री फायर" इति दुर्घटना अन्वेषणदलेन दुर्घटना अन्वेषणस्य परिणामाः प्रकाशिताः। अन्वेषणस्य परिणामाः दर्शयन्ति यत् २०२१ तमे वर्षे एव यदा सम्बद्धा कम्पनी (Aricell) दक्षिणकोरियासैन्याय सम्बद्धा बैटरी-उत्पादाः प्रदातुं आरब्धा, तदा सुरक्षानिरीक्षणं उत्तीर्णं कर्तुं परीक्षणार्थं उपठेकेदारी-उत्पादानाम् इत्यादीनां धोखाधड़ी-पद्धतीनां उपयोगं कुर्वती अस्ति घटियाः दुर्बलतया च प्रबन्धिताः, अन्ततः दोषपूर्णाः च बैटरी-उत्पादाः अग्निम् आदाय दग्धाः, येन त्रासदी अभवत् ।

दक्षिणकोरियापुलिसस्य अन्वेषणेन ज्ञातं यत् २०२१ तमे वर्षात् दक्षिणकोरियासैन्याय सम्बद्धानि उत्पादनानि प्रदातुं प्रवृत्ताः कम्पनयः दक्षिणकोरियादेशस्य सुरक्षानिरीक्षणं उत्तीर्णं कर्तुं बैटरीपैकेजिंगपरीक्षणोत्पादानाम् पृथक् बैचस्य निर्माणं कृत्वा परीक्षणदत्तांशस्य कृत्रिमरूपेण हेरफेरं कुर्वन्ति सैन्यदल। । अस्मिन् वर्षे एप्रिलमासे क्रयणसमूहानां निरीक्षणकाले दक्षिणकोरियासैन्येन ज्ञातं यत् सम्बद्धेन कम्पनीना उत्पादविवरणानि अन्ये च विषयाः जालरूपेण कृताः, तथा च निर्धारितं यत् कम्पनीयाः प्रासंगिकाः उत्पादसमूहाः राष्ट्रियरक्षामानकान् न पूरयन्ति इति। ततः परं त्वरितकार्यस्य प्रक्रियायां कम्पनीयाः उत्पाददोषस्य दरः महतीं वर्धितः, अन्ततः दोषपूर्णे उत्पादे अग्निः प्रज्वलितः, दुर्घटना च अभवत्

दक्षिणकोरियापुलिसः सम्प्रति तत्र सम्बद्धानां कम्पनीनां प्रभारीव्यक्तिषु अन्वेषणं प्रारब्धवान्, निगमप्रबन्धकानां दोषाणां अन्वेषणं कृत्वा अनुवर्तनजवाबदेहीं च कृतवान् अस्ति।

आईटी हाउसस्य पूर्वसमाचारानुसारं २४ जून दिनाङ्के स्थानीयसमये प्रायः १०:३० वादने दक्षिणकोरियादेशस्य ग्योङ्गीप्रान्तस्य ह्वासेङ्ग्-नगरे लिथियम-बैटरी-निर्माण-कारखाने बैटरी-अग्निः अभवत्, येन गम्भीरः अग्निः जातः

घटनास्थलात् निगरानीय-वीडियो-माध्यमेन ज्ञातं यत् यदा बैटरी-उत्पादः धूमपानं कुर्वन् अस्ति तथा च अग्निना ज्वलति इति ज्ञातम् तदा स्थले स्थिताः कर्मचारिणः अग्निशामकयन्त्राणां उपयोगेन अग्निम् अवरुद्धुं प्रयतन्ते परन्तु विस्फोटक-बैटरी-दहनेन कारखाने घनः धूमः प्रवहति स्म , अग्निः च शीघ्रमेव नियन्त्रणात् बहिः प्रसृतः, स्थले स्थिताः कर्मचारिणः अपि उत्तमसमयं पलायनक्षमताम् अपि नष्टवन्तः ।

अन्ते कारखाने सञ्चिताः ३५,००० तः अधिकाः लिथियम-बैटरीः दग्धाः अभवन्, ततः परं घटनास्थले मुख्याग्निः अन्ततः निष्प्रभः अभवत् अन्ततः अस्य दुर्घटनायाः परिणामेण अग्नौ १७ चीनदेशीयाः श्रमिकाः सहितं २३ जनाः मृताः, अन्ये ८ जनाः घातिताः च ।