समाचारं

११:०५, ११:१५! ए शेयर्स् इत्यस्य किं जातम् ?

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गम्भीरक्षणे भारीभारयुक्ताः स्टॉक्स् स्वशक्तिं प्रयोजयन्ति!

अद्य प्रातःकाले शङ्घाई समग्रसूचकाङ्कः २८३९.३४ अंकानाम् अन्तर्दिवसस्य न्यूनतमं स्तरं प्राप्तवान्, येन समायोजनस्य अस्य दौरस्य कृते नूतनं निम्नतमं स्तरं स्थापितं, शेन्झेन् समग्रघटकसूचकाङ्कः च नूतनमञ्चस्य निम्नतमं स्तरं प्राप्तवान्। परन्तु विपण्यस्य मन्दता शीघ्रमेव विपर्यस्तम् अभवत् : १.११:०५-११:१० कालखण्डः, त्रयः प्रमुखाः सूचकाङ्काः निरन्तरं वर्धन्ते स्म, शङ्घाई समग्रसूचकाङ्कः शेन्झेन् समग्रघटकसूचकाङ्कः च रक्तवर्णः अभवत्, जीईएम सूचकाङ्कः च समतलस्य समीपे वर्धितः

११ - १५-११:२० कालखण्डः, भारीभारस्य स्टॉक्स् महत्त्वपूर्णतया उच्छ्रिताः: चीनस्य Ping An, Midea Group, CATL, Industrial Bank, CITIC Securities इत्यादीनां भारीनां स्टॉकानां सीधा उदयः अभवत्, तथा च बीमा, प्रतिभूतिसंस्थाः इत्यादीनां बृहत्वित्तीयक्षेत्राणां प्रयासः कृतः त्रयः प्रमुखाः ए-शेयर-स्टॉक-सूचकाङ्काः स्वस्य लाभस्य विस्तारं कृतवन्तः ।

समापनसमये शङ्घाई-समष्टिसूचकाङ्कस्य ०.२८%, शेन्झेन्-समष्टिसूचकाङ्कस्य ०.३७%, चिनेक्स्ट्-सूचकाङ्कस्य च ०.०६% वृद्धिः अभवत् ।

क्षेत्राणां दृष्ट्या Huawei Concept इत्यस्य विस्फोटः अभवत् Huawei HiSilicon, Huawei Euler, Huawei Kunpeng, Huawei Shengteng इत्यादीनां अवधारणाक्षेत्राणां सामूहिकरूपेण वृद्धिः अभवत् तेषु Huawei HiSilicon Concept इत्यस्य प्रवृत्तिः सर्वाधिकं प्रबलः अस्ति, तथा च Uboxun, Century Dingli, इत्यादयः व्यक्तिगतः स्टॉकाः सन्ति । तथा सीएलपी पोर्ट् तीव्रवृद्धेः अनन्तरं प्रमुखः स्टॉकः शेन्झेन् हुआकियाङ्गः दैनिकसीमाम् अयच्छत्, येन ७ दिवसीयस्य लकीरस्य आरम्भः अभवत् ।

बीमाक्षेत्रं सुदृढं भवति

अधुना बीमाक्षेत्रं निरन्तरं सक्रियम् अस्ति अद्य प्रातः पुनः बीमाक्षेत्रं वर्धितम्, चीनस्य पिंग एन् ४.०५% वृद्धिः अभवत्।

अगस्तमासस्य २२ दिनाङ्के सायं पिंग एन् २०२४ तमस्य वर्षस्य प्रथमार्धस्य परिणामान् घोषितवान् । आँकडा दर्शयति यत् वर्षस्य प्रथमार्धे पिंग एन् इत्यनेन मूलकम्पनीयाः भागधारकाणां कारणं ७८.४८२ अरब युआन् परिचालनलाभः प्राप्तः, वर्षे वर्षे ०.६% मामूली न्यूनता, ७४.६१९ अरब युआन् इत्यस्य शुद्धलाभः च अभवत् मूलकम्पन्योः भागधारकाणां कृते वर्षे वर्षे ६.८% वृद्धिः । जूनमासस्य अन्ते कम्पनीयाः कुलसम्पत्तिः प्रायः १२.२३ खरब युआन् आसीत्, यत् पूर्ववर्षस्य अन्ते ५.६% वृद्धिः अभवत् ।

चीनस्य पिंग एन् इत्यनेन घोषिता अन्तरिमलाभांशयोजना दर्शयति यत् कम्पनी भागधारकेभ्यः प्रतिशेयरं ०.९३ आरएमबी (करसहितं) नकदं वितरिष्यति, यस्य कुलवितरणं प्रायः १६.८ अरब आरएमबी (करसहितं) भविष्यति

बीमा उद्योगस्य विषये चाइना मर्चेंट्स् सिक्योरिटीज इत्यनेन उक्तं यत् सूचीकृतानां बीमाकम्पनीनां २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानि अपेक्षां अतिक्रम्य भविष्यन्ति इति अपेक्षा अस्ति। जीवनबीमायाः दृष्ट्या बचतबीमायाः आपूर्तिमागधायां निरन्तरं उल्लासस्य पृष्ठभूमितः तथा च विभिन्नकम्पनीभिः उत्पादानाम्, चैनलसंरचनानां च सक्रियरूपेण अनुकूलनं कृत्वा, अपेक्षा अस्ति यत् सूचीकृतबीमाकम्पनीनां नूतनव्यापारमूल्यं प्रथमार्धे २०२४ तमे वर्षे तुल्यकालिकरूपेण उच्चाधारेण द्वि-अङ्कीयवृद्धिः निरन्तरं भविष्यति इति अपेक्षा अस्ति ।

अनेके प्रमुखाः स्टॉक्स् क्षीणाः अभवन्

कालः अनेके उद्योगस्य अग्रणीः स्टॉक्स् अथवा व्हाइट् हॉर्स् स्टॉक्स् इत्यस्य तीव्रः गिरावटः अभवत्, यत्र अमिक्, MOONS, Shanghai Jahwa, Shede Liquor, Hemai, Zhongke Shuguang, Thalys इत्यादयः स्टॉक्स् इत्यादयः सन्ति। अद्य प्रातःकाले कान्घोङ्ग फार्मास्युटिकल्, चाइना माइक्रो, गन्ली फार्मास्युटिकल्स्, यिवेई लिथियम एनर्जी, डाङ्गशेङ्ग टेक्नोलॉजी, हुआनेङ्ग् जलविद्युत् इत्यादीनां प्रमुखानां स्टॉकानां महती न्यूनता अभवत्। तदतिरिक्तं अद्य प्रातः हाङ्गकाङ्गस्य नेटईज् इत्यस्य स्टॉक्स् अपि तीव्ररूपेण पतितः।

अस्मिन् विषये विश्लेषकाः अवदन् यत् कारणस्य भागः अस्ति यत् प्रदर्शनं अपेक्षितापेक्षया न्यूनम् अस्ति । उदाहरणार्थं, चीनसूक्ष्मविद्युत्निगमेन अगस्तमासस्य २२ दिनाङ्के सायंकाले स्वस्य अर्धवार्षिकप्रदर्शनप्रतिवेदनं प्रकाशितम्, यत्र २०२४ तमस्य वर्षस्य प्रथमार्धे परिचालन-आयः प्रायः ३.४४८ अरब-युआन् आसीत्, यत् वर्षे वर्षे ३६.४६% शुद्धलाभस्य वृद्धिः सूचीबद्धकम्पनीनां भागधारकाणां कृते प्रायः ५१७ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ४८.४८% न्यूनता अभवत् । नेटईज इत्यनेन अद्यैव २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे स्वस्य अलेखाकृतवित्तीयपरिणामाः प्रकाशिताः द्वितीयत्रिमासे राजस्वं २५.५ अरब युआन् आसीत्, यत् वर्षे वर्षे ६.१% वृद्धिः शुद्धलाभः ६.८ अरब युआन् आसीत्, यत् वर्षे वर्षे न्यूनता अभवत् १७% इत्यस्य गैर-जीएएपी शुद्धलाभः ७.८ अरब युआन् आसीत्, १३.३% इत्यस्य वर्षे वर्षे न्यूनता ।

अन्यत् कारणं अस्ति यत् अनेके उद्योगस्य अग्रणीः स्टॉकाः निधिभिः बहुधा धारिताः सन्ति, तथा च निधिमोचनदबावस्य कारणेन उतार-चढावस्य विषये विपण्यं चिन्तितम् अस्ति विगतदिनेषु विपण्यां सर्वाधिकं चर्चा कृता वस्तु अस्ति यत् २०२१ तमे वर्षे सार्वजनिकप्रस्तावस्य शिखरकालस्य कालखण्डे ३ वर्षीयधारणकालस्य उत्पादानाम् एकः समूहः स्थापितः, यस्य अगस्तमासात् २०२४ तमस्य वर्षस्य सितम्बरमासपर्यन्तं केन्द्रसमाप्तिः भविष्यति अतः मोचनदबावस्य सामना कर्तुं पूर्वमेव पदानाम् समायोजनं कुर्वन्ति संस्थाः भवितुम् अर्हन्ति ।

जीएफ सिक्योरिटीजस्य मुख्यरणनीतिज्ञः लियू चेन्मिङ्ग् इत्यस्य मतं यत् वास्तविकस्थित्याः आधारेण एकाग्रः अवधिः वास्तवमेव एकः विषयः अस्ति, परन्तु तस्य सम्भाव्यः प्रभावः अतिप्रमाणितः भवितुम् अर्हति प्रथमं, सान्द्रस्य अवधिसमाप्तोत्पादानाम् परिमाणं बहु उच्चं नास्ति । २०२१ तमस्य वर्षस्य जुलाईतः सितम्बरमासपर्यन्तं सार्वजनिकनिर्गमनस्य लघुशिखरस्य कालखण्डे समग्ररूपेण साप्ताहिकनिर्गमनपरिमाणं २० अरबयुआन्-अधिकं आसीत्, परन्तु त्रिवर्षीयधारणकालस्य उत्पादाः परिमाणस्य वा परिमाणस्य वा दृष्ट्या अत्यधिकं अनुपातं न धारयन्ति स्म तेषु अगस्तमासात् सितम्बरमासपर्यन्तं २०२१ तमस्य वर्षस्य सितम्बरमासपर्यन्तं केवलं ८ उत्पादाः निर्गताः सन्ति, येषां निर्गमनपरिमाणं २२.५ अरब युआन् अस्ति, यत् अगस्तमासस्य अन्ते २०२४ तमस्य वर्षस्य सितम्बरमासस्य अन्ते च केन्द्रीकृतम् अस्ति अस्मिन् एव काले परिपक्वाः १२ मासस्य, १८ मासस्य, २४ मासस्य च होल्डिंग् अवधिस्य उत्पादाः अपि न्यूनाः सन्ति, यत्र कुलनिर्गमनपरिमाणं केवलं २.७ अरब युआन् अस्ति

द्वितीयं, परिपक्वतायाः अनन्तरं सान्द्रमोचनं प्रवर्तयितुं शक्यते, परन्तु विपण्यां प्रभावः नियन्त्रणीयः भवति । अष्टानां उत्पादानाम् स्थापनायाः अनन्तरं तेषां मध्यमप्रतिफलनस्य दरस्य आधारेण वर्तमानकाले 22.5 अरब युआन् इत्यस्य निर्गमनपरिमाणस्य अवशिष्टः परिमाणः प्रायः 11.9 अरब युआन् अस्ति यदि सर्वेषां मोचनं भवति चेदपि विपण्यां प्रणालीगतजोखिमान् आनेतुं कठिनं भविष्यति।