समाचारं

Founder Securities’ इत्यस्य राजस्वं शुद्धलाभं च वर्षस्य प्रथमार्धे न्यूनीकृतम्: 4 विक्रयविभागाः न्यूनीकृताः, तथा च गतवर्षस्य द्विगुणं कर्मचारिणां संख्या न्यूनीकृता

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Ifeng.com Financial News अगस्तमासस्य २३ दिनाङ्के फाउंडर सिक्योरिटीज इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकटितम् । तेषु, कम्पनी वर्षस्य प्रथमार्धे ३.७२२ अरब युआन् परिचालन आयं प्राप्तवती, सूचीकृतकम्पनीनां भागधारकाणां कारणं शुद्धलाभं वर्षे वर्षे १.३५१ अरब युआन् आसीत् ६.१५% न्यूनता अभवत् ।

विशेषतः, फाउंडर सिक्योरिटीजस्य मूलव्यापारराजस्वं यथा धनप्रबन्धनम्, सम्पत्तिप्रबन्धनम्, निवेशबैङ्किंग् च सर्वेषु भिन्न-भिन्न-अवस्थायां क्षयः अभवत्, यत्र वर्षे वर्षे क्रमशः १०.६६%, ५३.०६%, २४.८८% च न्यूनता अभवत् केवलं निवेशव्यापारव्यापारः एव कम्पनीयाः एकमात्रः व्यापारक्षेत्रः अस्ति यः वृद्धिं प्राप्तवान्, यस्य राजस्वं १३५ मिलियन युआन् अस्ति, यत् वर्षे वर्षे ६६.५२% वृद्धिः अस्ति

तस्मिन् एव काले फीनिक्स वित्तस्य "निवेशनिरीक्षणेन" ज्ञातं यत् कम्पनीयाः कार्यप्रदर्शने न्यूनतायाः सङ्गमेन फाउंडर सिक्योरिटीजस्य व्यापारविभागः, कर्मचारिणां संख्या च संकुचिता अस्ति

२०२२ तमस्य वर्षस्य वार्षिकप्रतिवेदने संस्थापकप्रतिभूतिभिः उल्लेखितम् यत् २०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं कम्पनीयाः ६ गौणसहायकाः, २४ शाखाः, ३६३ प्रतिभूतिव्यापारविभागाः च आसन्, येषु ९ वरिष्ठप्रबन्धकाः जनाः आसन्

२०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने संस्थापकप्रतिभूतिभिः प्रकटितं यत् २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं कम्पनीयाः ६ गौणसहायकाः, २४ शाखाः, ३५८ प्रतिभूतिव्यापारविभागाः च सन्ति, येषु ११ वरिष्ठप्रबन्धकाः अपि सन्ति

अन्येषु शब्देषु २०२३ तमे वर्षे संस्थापकप्रतिभूतिव्यापारविभागाः ५ न्यूनाः भविष्यन्ति, कर्मचारिणां संख्या ८५ न्यूनीभवति, वरिष्ठप्रबन्धकानां च २ वृद्धिः भविष्यति

फाउंडर सिक्योरिटीज इत्यस्य नवीनतमेन अर्धवार्षिकप्रतिवेदने प्रकटितं यत् ३० जून २०२४ पर्यन्तं कम्पनीयाः ६ माध्यमिकसहायकाः, २५ शाखाः, ३५४ प्रतिभूतिव्यापारविभागाः च आसन्, येषु ११ वरिष्ठप्रबन्धकाः अपि आसन्

अस्य अर्थः अस्ति यत् अर्धवर्षे एव फाउंडर सिक्योरिटीज इत्यनेन पुनः स्वव्यापारविभागाः ४, कर्मचारिणां संख्या १८२ च न्यूनीकृताः । तेषु अर्धवर्षे न्यूनीकृतानां कर्मचारिणां संख्या २०२३ तमस्य वर्षस्य सम्पूर्णवर्षस्य द्विगुणा अस्ति ।