समाचारं

वाणिज्यमन्त्रालयः - प्रासंगिकदुग्धप्रतिकारप्रकरणेषु अन्वेषणधीनपदार्थानाम् व्याप्तेः विषये व्याख्या

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रासंगिकदुग्धप्रतिकारप्रकरणेषु अन्वेषणधीनपदार्थानाम् व्याप्तेः विषये व्याख्यानम्

हितधारकाः

२०२४ तमस्य वर्षस्य अगस्तमासस्य २१ दिनाङ्के वाणिज्यमन्त्रालयेन यूरोपीयसङ्घतः उत्पद्यमानानाम् आयातितानां सम्बद्धानां दुग्धजन्यपदार्थानाम् प्रतिकारात्मकं अन्वेषणं कर्तुं २०२४ तमस्य वर्षस्य घोषणासंख्या ३४ जारीकृता अद्यतनकाले इच्छुकपक्षैः अन्वेषणीयानाम् उत्पादानाम् व्याप्तेः विषये प्रासंगिकपरामर्शः कृतः अस्ति निम्नलिखितम्।

अस्मिन् प्रकरणे अन्वेषणीयानाम् उत्पादानाम् व्याप्तिः घोषणायां सूचीकृता अस्ति उत्पादविवरणं "प्रासंगिकदुग्धजन्यपदार्थेषु विशेषतया ताजाः पनीरः (मट्ठा पनीरः सहितः) तथा दधिः, संसाधितः पनीरः (चाहे कसा हुआ वा चूर्णः वा), नीलपनीर इत्यादयः सन्ति।" पेनिसिलियम लौडी इत्यनेन उत्पादिताः बनावटयुक्ताः पनीराः, अन्यत्र न निर्दिष्टाः अन्ये पनीराः, दुग्धं क्रीमञ्च (भारतः १०% अधिकं मेदः युक्ताः), न सघनानि तथा च शर्करा वा अन्ये मधुरद्रव्याणि न योजितानि च

तेषु "असान्द्रं दुग्धं क्रीमं च शर्कराम् अन्यं मधुरं वा न योजितं" "भारस्य १०% अधिकं मेदः सामग्री" इति मानकं पूरयितुं अर्हति

एतेन व्याख्यातव्यम्।

वाणिज्य मन्त्रालयस्य व्यापारनिवारण तथा अन्वेषण ब्यूरो

२०२४ अगस्ट २३ तारिख