समाचारं

चीनीय-अमेरिकन-बास्केटबॉल-क्रीडकाः अङ्कणे संघर्षं कृतवन्तः, बास्केटबॉल-सङ्घः दण्डस्य परिणामं घोषितवान्

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनी बास्केटबॉल संघस्य अनुशासनं नैतिकता च समितिः सिन्जियांग गुआंगहुई बास्केटबॉल क्लबस्य तथा सम्बन्धितक्रीडकानां दण्डविषये सूचना

बास्केटबॉल संघ अनुशासन एवं नैतिकता समिति शब्द [2024] सं 1

प्रासंगिक एकक : १.

२०२४ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के २०२४ तमे वर्षे "कियाओनान्·वुडाओजी कप" इति चीन-अमेरिका-व्यावसायिकबास्केटबॉल-अभिजात-प्रतियोगिता गान्सु-प्रान्तस्य तियानशुई-नगरस्य माजी-मण्डले दाओबेइ-व्यायामशालायां आयोजिता प्रथमे क्वार्टर् मध्ये २३ सेकेण्ड् अवशिष्टे अमेरिकन एक्स्प्लोरर्स्-क्लबस्य ४५ क्रमाङ्कस्य खिलाडी सिन्जियाङ्ग-गुआंगहुई-क्लबस्य ० क्रमाङ्कस्य खिलाडी सिरजाटी सैमैती इत्यस्य मुखं कोहनीम् अयच्छत्, ततः परं विवादः अभवत् परिणामः अभवत् यत् उभयतः बहवः क्रीडकाः धक्कायन्ते, मुष्टिप्रहारं कुर्वन्ति, पादप्रहारं च कुर्वन्ति स्म । स्थले स्थितेन रेफरी, स्थले स्थितैः कर्मचारिभिः, सुरक्षाकर्मचारिभिः च एकान्तीकृत्य निरुत्साहितः भूत्वा प्रायः ३ निमेषस्य विरामस्य अनन्तरं पुनः क्रीडा आरब्धा, सामान्यतया च समाप्तवती

अगस्तमासस्य १६ दिनाङ्के झिन्जियाङ्ग-गुआन्गुइ-बास्केटबॉल-क्लबे चीनीय-बास्केटबॉल-सङ्घस्य समक्षं "दण्डानां आन्तरिक-सुधारस्य च प्रतिवेदनं" प्रदत्तवान्, तथा च, तत्र सम्बद्धानां षट्-क्रीडकानां चतुर्णां च प्रासंगिकानां प्रबन्धकानां च दण्डं दत्तवान्

चीनी बास्केटबॉल संघस्य अनुशासनं नैतिकता च समितिः "चीनी बास्केटबॉल संघस्य अनुशासनसंहिता तथा दण्डविनियमानाम्" अनुच्छेदस्य ३ तथा २७ इत्यस्य अनुसारं निम्नलिखितदण्डानां समीक्षां कृत्वा जारीकृतवती अस्ति:

1. खिलाडी Huang Rongqi 6 गेम्स कृते निलम्बितः अभवत्;

निलम्बितक्रीडाणां संख्या चीनीयबास्केटबॉलसङ्घेन आयोजितेषु क्रीडासु गण्यते तथा च झिन्जियाङ्ग गुआन्घुई क्लबेन भागं गृहीतं भवति, यत्र सीबीए ग्रीष्मकालीनलीगः, प्री-सीजनः, नियमितसीजनक्रीडाः च सन्ति

2. दलस्य नेता लियू शुआङ्गलेइ, मुख्यप्रशिक्षकं लियू वे च गम्भीरं चेतावनीम् अयच्छन्तु।

3. झिन्जियांग गुआंगहुई बास्केटबॉल क्लबं प्रति आलोचनायाः सूचनां दत्त्वा सीबीए लीगस्य वित्तपोषणं 50,000 युआन् न्यूनीकरोतु।

चीनी बास्केटबॉल संघ नैतिकता अनुशासन समिति

२०२४ अगस्ट २३ तारिख