समाचारं

आस्ट्रियादेशे नूतनं राष्ट्रियसभायाः निर्वाचनं भविष्यति, यत्र सुदूरदक्षिणपक्षीयदलानि मतदानस्य नेतृत्वं करिष्यन्ति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे सेप्टेम्बरमासे आस्ट्रियादेशे नूतनं राष्ट्रियसभायाः निर्वाचनं भविष्यति। नवीनतममतदानेन ज्ञायते यत् सुदूरदक्षिणपक्षीयस्य आस्ट्रियादेशस्य स्वतन्त्रतादलस्य समर्थनस्य दरः प्रायः २७% अस्ति, यः सत्ताधारी आस्ट्रियादेशस्य जनपक्षस्य अग्रणी अस्ति ।
पूर्वं अस्मिन् वर्षे जूनमासे आयोजिते यूरोपीयसंसदनिर्वाचने उदारपक्षः अपि जनपक्षस्य एकप्रतिशतबिन्दुना नेतृत्वं कृतवान् ।
"यूरोपीय समाचार" प्रतिवेदनस्य स्क्रीनशॉट्
बीजिंगविदेशाध्ययनविश्वविद्यालयस्य क्षेत्रीयवैश्विकशासनस्य उन्नताध्ययनसंस्थायाः प्राध्यापकः कुई होङ्गजियान् चीनकेन्द्रीयरेडियोदूरदर्शनस्थानकस्य वैश्विकसूचनाप्रसारणस्य संवाददातृणां साक्षात्कारे विश्लेषितवान् यत् आस्ट्रियादेशे सुदूरदक्षिणपक्षस्य प्रमुखसमर्थनदरः अन्यः अस्ति यूरोपीयराजनैतिकपरिदृश्ये "समग्रदक्षिणपक्षीयपरिवर्तनस्य" उदाहरणम्।
वर्तमानप्रवृत्तिभ्यः न्याय्यं चेत् आस्ट्रियादेशस्य संसदनिर्वाचने उदारपक्षः अग्रणीः एव तिष्ठति इति महती सम्भावना अस्ति।
परन्तु अन्तिमेषु वर्षेषु आस्ट्रियादेशस्य राजनैतिकस्थितिः तुल्यकालिकरूपेण अशांता अस्ति । यदि उदारपक्षः संसदनिर्वाचने विजयं प्राप्तुं शक्नोति चेदपि, यतोहि समर्थनस्य दरः अद्यापि पृथक् सर्वकारस्य निर्माणात् दूरम् अस्ति, तर्हि अग्रिमनिर्वाचनानन्तरं सर्वकारस्य निर्माणे काश्चन नूतनाः समस्याः उत्पद्यन्ते
आस्ट्रिया-स्वतन्त्रता-दलेन अद्यैव स्वस्य निर्वाचनमञ्चे उक्तं यत् सः शान्ति-तटस्थता-सकारात्मकनीतेः पालनम् करोति तथा च आस्ट्रिया-देशः २०२१ तमे वर्षे यूरोपीयसङ्घेन स्थापिते "यूरोपीय-शान्तिकोषे" भुक्तिं त्यजतु इति वकालतम् करोति
युक्रेन-संकटस्य समये आस्ट्रिया-सर्वकारेण स्वीकृताः वर्तमाननीतिः रूस-देशात् अधिकं स्वस्य हानिं करिष्यति इति दलस्य मतम् । रूस-युक्रेन-सङ्घर्षे विलम्बेन आस्ट्रिया-देशस्य उपरि अतिरिक्तं भारं स्थापितं, ऊर्जा-मूल्यानि च वर्धितानि ।
"यूक्रेनी प्रवदा" रिपोर्ट का स्क्रीनशॉट
कुई होङ्गजियान् इत्यनेन अग्रे विश्लेषणं कृत्वा सूचितं यत् आस्ट्रिया-स्वतन्त्रता-पक्षस्य प्रासंगिकाः प्रस्तावाः दर्शयन्ति यत् यूक्रेन-संकटस्य विषये यूरोपीयसङ्घस्य अन्तः "विभिन्न-मताः" वर्धन्ते
यद्यपि यूरोपीयसङ्घः रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य युक्रेन-संकटस्य विषये तथाकथितं एकीकृतं स्थानं निर्मातुं प्रयतते तथापि हङ्गरी-स्लोवाकिया-आस्ट्रिया-देशयोः स्वतन्त्रतादलेन प्रतिनिधित्वं प्राप्ताः केचन देशाः दलाः च तुल्यकालिकरूपेण सन्तुलितसमाधानस्य आशां कुर्वन्ति , विशेषतः रूस-युक्रेन-सङ्घर्षस्य वर्धनं यूरोप-देशाय अधिक-वास्तविक-तात्कालिक-सुरक्षा-धमकीन् आनेतुं परिहरितुं आवश्यकम्।
हङ्गेरी-स्लोवाकिया-सर्वकारयोः आशा प्रकटिता यत् रूस-युक्रेन-सङ्घर्षः युद्धविरामस्य, शान्तिवार्तालापस्य च दिशि परिवर्तते इति। अधुना आस्ट्रिया-देशस्य स्वतन्त्रता-दलेन अपि एतादृशाः विचाराः प्रकटिताः, ये आस्ट्रिया-देशस्य केषाञ्चन जनानां मतानाम् अपि प्रतिनिधित्वं कुर्वन्ति ।
सामग्री स्रोतः丨वैश्विक सूचना प्रसारण "जीवित विश्व"।
रिपोर्टर丨चेन मेंग्यिन् मेइमेई
सम्पादक丨लिन वी
समीक्षा पर हस्ताक्षर |.पूर्व डिंग यान मिंग जियांग ऐमिन
प्रतिवेदन/प्रतिक्रिया