समाचारं

अन्तर्राष्ट्रीयनिरीक्षणम्|कुर्स्क-नगरे तनावः निरन्तरं वर्तते, रूस-युक्रेन-शान्तिवार्तायाः अल्पकालीनरूपेण आरम्भस्य सम्भावना नास्ति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, मास्को, अगस्त २२ (सञ्चारकः हुआङ्ग हे) रूसस्य दक्षिणपश्चिमसीमायां स्थिते कुर्स्क् ओब्लास्ट् इत्यत्र युक्रेनसेनायाः आक्रमणं कृत्वा अर्धमासाधिकं गतम् अस्ति, अस्मिन् क्षेत्रे पक्षद्वयस्य संघर्षस्य कोऽपि लक्षणं न दृश्यते शिथिलीकरणम् । तस्मिन् एव काले अन्यदिशि रूस-युक्रेन-देशयोः स्पर्धा घोरः गतिरोधः च वर्तते ।
विश्लेषकाणां मतं यत् युक्रेन-सेना कुर्स्क-ओब्लास्ट्-नगरे स्वस्य कार्याणि किञ्चित् प्रगतिम् अकरोत्, परन्तु स्वस्य लक्ष्यं पूर्णतया न प्राप्तवती रूसी-सेना स्वस्य रक्षा-रेखाः सुदृढां करोति, अन्येषु क्षेत्रेषु अपि स्वस्य कार्याणां तीव्रताम् अस्थापयति |. रूस-युक्रेन-देशयोः अपि स्थितिं न्यूनीकर्तुं सारभूताः उपायाः न कृताः इति दृष्ट्वा अल्पकालीनरूपेण पक्षद्वयस्य शान्तिवार्तायाः सम्भावनाः कृशाः एव सन्ति
कुर्स्कस्य दिशा दावपेक्षया अस्ति
युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की १९ तमे दिनाङ्के उक्तवान् यत् युक्रेनदेशस्य सेना कुर्स्क-प्रान्तस्य १,२५० वर्गकिलोमीटर्-अधिकं भूमिं नियन्त्रयति, यत्र ९२ आवासीयक्षेत्राणि सन्ति युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की तस्मिन् दिने युक्रेन-सेना कुर्स्क-दिशि स्वलक्ष्यं साधयति इति निवेदितवान् युक्रेन-सैन्यस्य सूचनानुसारं १६ दिनाङ्कात् आरभ्य युक्रेनदेशेन कुर्स्क-प्रान्तस्य शेम्-नद्याः सेतुद्वयं क्रमशः आक्रमणं कृतम्, यस्य प्रभावः रूसीसेनायाः रसद-आपूर्तिषु भविष्यति १८ तमे दिनाङ्के शेम्-नद्याः तृतीयः सेतुः क्षतिग्रस्तः इति अपि ज्ञातम् ।
२० दिनाङ्के रूसस्य रक्षामन्त्रालयेन "कुर्स्क्", "बेल्गोरोड्", "ब्रायन्स्क्" इति त्रीणां सेनानां निर्माणस्य घोषणा कृता, ये एतेषु त्रयेषु प्रदेशेषु भूमिः जनानां च रक्षणस्य उत्तरदायी सन्ति ब्रिटिश "अर्थशास्त्रज्ञ" साप्ताहिकजालस्थले प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसीसेना कुर्स्कस्य दिशां सुदृढं कर्तुं सुप्रशिक्षितसैनिकानाम् संयोजनं कृतवती, युक्रेनसेनायाः हानिः च वर्धमाना अस्ति
अगस्तमासस्य १३ दिनाङ्के रूसदेशस्य कुर्स्क्-नगरे रूस-युक्रेन-सीमाक्षेत्रस्य निवासिनः राहतसामग्रीप्राप्त्यर्थं पङ्क्तिं कृतवन्तः । सिन्हुआ समाचार एजेन्सीरूसस्य रक्षामन्त्रालयेन २० दिनाङ्के उक्तं यत् दक्षिणसीमायां कुर्स्कक्षेत्रे बहुषु आवासीयक्षेत्रेषु रूसीसेनायाः आक्रमणानि निरन्तरं प्रतिहन्ति रूसीविमानन-तोप-सैनिकाः कुर्स्क-क्षेत्रे युक्रेन-सैन्यकर्मचारिणः उपकरणानि च लक्ष्यं कृतवन्तः . रूसीसशस्त्रसेनायाः सैन्य-राजनैतिकनिदेशालयस्य उपनिदेशकः अपि तस्मिन् दिने टीवी-कार्यक्रमे उक्तवान् यत् सम्पूर्णे कुर्स्क-प्रदेशे युक्रेन-सेना अवरुद्धा अस्ति, तस्याः रसद-समर्थन-मार्गेषु अपि रूसी-युद्धेन आक्रमणं कृतम् युक्रेनसेना नियन्त्रितवस्तयः कृते।
विश्लेषकाः मन्यन्ते यत् युक्रेन-सेना कुर्स्क-दिशि केचन परिणामान् साधयति, परन्तु सा सर्वाणि लक्ष्याणि न प्राप्तवती । रूसीराजनैतिकवैज्ञानिकः सर्गेई मार्कोवस्य मतं यत् कुर्स्क्-दिशि युक्रेन-सेनायाः कार्याणि युक्रेन-सेनायाः युक्रेन-जनानाम् मनोबलं वर्धयितुं इत्यादीनि "परिणामानि" प्राप्तवन्तः तथापि युक्रेन-सेना केषाञ्चन रूसीसैनिकानाम् निवृत्त्यर्थं बाध्यतां कर्तुं प्रयतते डोण्टन् स्नानक्षेत्रम् इत्यादीनि लक्ष्याणि न प्राप्तानि । रूसीसैन्यविश्लेषकः व्लादिमीर् येलानोसियनः अपि अवदत् यत् यद्यपि युक्रेन-सेना सक्रियरूपेण कुर्स्क-दिशि सामरिक-लक्ष्यं प्राप्तुं प्रयतते स्म तथापि रूसी-सेना डोन्बास्-दिशातः कुर्स्क-देशं प्रति सैनिकानाम् स्थानान्तरणं न कृतवती यथा युक्रेन-पक्षेण स्क-दिशि कल्पितम् आसीत्
अन्येषु प्रदेशेषु अपि विग्रहाः तीव्राः भवन्ति
कुर्स्क-प्रान्तस्य स्थितिः अद्यतनकाले शिथिलतायाः लक्षणं न दृश्यते, अन्येषु क्षेत्रेषु, दिक्षु च रूस-युक्रेन-योः मध्ये स्पर्धा अपि तीव्रा गतिरोधा च अस्ति विश्लेषकाणां मतं यत् रूसीसेना कुर्स्क्-दिशि दबावस्य निवारणाय अन्यदिशि कार्याणां तीव्रताम् अस्थापयति।
ज़ेलेन्स्की १९ दिनाङ्के अवदत् यत् डोनेट्स्क्-प्रदेशस्य पोक्रोव्स्क्, टोलेत्स्क्, तत्समीपस्थेषु क्षेत्रेषु च रूसीसेनायाः भयंकरः आक्रमणः अस्ति रूसस्य रक्षामन्त्रालयेन २० दिनाङ्के उक्तं यत् रूसीसेना डोन्बास्, ज़ापोरोझ्ये इत्यादिषु अनेकेषु क्षेत्रेषु अधिकानि अनुकूलस्थानानि धारितवती अस्ति, तथा च डोनेट्स्क्-क्षेत्रस्य बृहत्तमेषु आवासीयक्षेत्रेषु अन्यतमं, महत्त्वपूर्णं रसदकेन्द्रं च टोलेट्स्क्-नगरं नियन्त्रितवती अस्ति
रूसीसैन्यविशेषज्ञः वासिली काशिन् इत्यनेन उक्तं यत् यद्यपि युक्रेन-सेना शीघ्रमेव कुर्स्क-क्षेत्रे केचन क्षेत्राणि कब्जितवती येषु कार्यस्य आरम्भिकेषु दुर्गाणां, रसद-समर्थनमार्गाणां च अभावः आसीत् तथापि युक्रेन-सेनायाः स्पष्टाः वायु-रक्षा-हानिः आसन् In order to maintain the results in the direction of Kursk , तया डोन्बास् इत्यादिभ्यः क्षेत्रेभ्यः स्वसैनिकाः निष्कासितव्याः आसन्, येन डोन्बास् इत्यादिषु स्थानेषु स्थितिः युक्रेनदेशस्य कृते अधिका प्रतिकूलः अभवत्
युक्रेनदेशस्य सैन्यविशेषज्ञः व्लादिस्लाव सेलेज्निओवः अवदत् यत् कुर्स्क्-नगरे युक्रेन-सेनायाः कार्याणि अतीव महत्त्वपूर्णानि सन्ति, येन रूसस्य "प्रतिष्ठायाः क्षतिः" भविष्यति। सः अपि अवदत् यत् रूसीसेना अल्पकाले एव सम्पूर्णं कुर्स्कक्षेत्रं नियन्त्रयितुं पूर्वीययुक्रेनदेशे स्वस्य कार्ययोजनां न त्यक्ष्यति इति।
अल्पकालीनरूपेण शान्तिवार्तायाः आरम्भः कठिनः अस्ति
विश्लेषकाः दर्शितवन्तः यत् रूस-युक्रेन-सङ्घर्षस्य वर्तमानविस्तारेण, वर्धनेन च अल्पकालीनरूपेण पक्षद्वयस्य शान्तिवार्तायाः सम्भावना अधिका न्यूनीकृता अस्ति।
चित्रे २०२२ तमस्य वर्षस्य मे-मासस्य २० दिनाङ्के मरिउपोल्-नगरात् निर्गच्छन्ती युक्रेन-देशस्य सशस्त्रकर्मचारिणः वहति इति बसयानं दृश्यते । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो विक्टर)१९ तमे दिनाङ्के आरआईए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं रूसस्य राष्ट्रपतिसहायकः उशाकोवः मीडियाभ्यः अवदत् यत् रूसः अस्मिन् स्तरे युक्रेनदेशेन सह संवादं न करिष्यति इति। सः अपि बोधितवान् यत् युक्रेनदेशे संकटस्य समाधानार्थं राष्ट्रपतिपुटिनस्य पूर्वपरिकल्पना न रद्दीकृता भविष्ये स्थितिः कथं विकसिता भवति इति कुर्स्क्-दिशि युद्धक्षेत्रस्य स्थितिः अपि अन्तर्भवति |.
तस्मिन् एव दिने ज़ेलेन्स्की इत्यनेन उक्तं यत् रूसीक्षेत्रे युक्रेन-सेनायाः "सक्रिय-रक्षात्मक-कार्यक्रमाः" "अत्यन्तं प्रभावी प्रतिकार-उपायाः" सन्ति, रूस-देशस्य स्थितिं जटिलं कुर्वन्ति च सः अपि अवदत् यत् रूसीसैन्यस्थानकानि, सैन्यविमानस्थानकानि, रसदसमर्थनानि अन्यसुविधाः च सर्वाणि युक्रेनसेनायाः "वैधलक्ष्याणि" सन्ति, युक्रेनदेशस्य रूसीक्षेपणास्त्रेभ्यः, मार्गदर्शितवायुबम्बेभ्यः च रक्षणाय, तस्य न्यूनीकरणाय च अधिकदीर्घदूरपर्यन्तं शस्त्राणां आवश्यकता वर्तते अग्रपङ्क्तौ दबावः ।
विश्लेषकाः मन्यन्ते यत् युक्रेन-सेनायाः कुर्स्क-ओब्लास्ट्-नगरे आक्रमणेन रूस-युक्रेन-शान्तिवार्तायाः प्रचारः न अभवत् इति अद्यापि अस्पष्टं यत् एतत् आक्रमणं युक्रेन-देशे "स्थायि-सौदामिकी-चिप्स्" आनयिष्यति वा इति।
ज़ेलेन्स्की अपि अद्यैव पाश्चात्यसाझेदारानाम् आह्वानं कृतवान् यत् ते युक्रेनदेशेन सह "युगपत् दृढनिश्चयं कुर्वन्तु" यत् युक्रेनदेशस्य रूसीक्षेत्रे आक्रमणार्थं पाश्चात्यशस्त्रप्रयोगे प्रतिबन्धाः हृताः भवेयुः। विश्लेषकाः चिन्तयन्ति यत् एतत् कदमः विलम्बं जनयितुं शक्नोति, विग्रहस्य अधिकं वर्धनं च जनयितुं शक्नोति।
प्रतिवेदन/प्रतिक्रिया