समाचारं

१९८० तमे वर्षे चेन् योङ्ग्गुइ इत्यस्य प्रश्नस्य सम्मुखे डेङ्ग् क्षियाओपिङ्ग् इत्यनेन पृष्टं यत् भवान् कियत्कालं यावत् दलस्य सदस्यः अस्ति ?

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः:नवयुवा ८३४१

लेखकः:नवयुवा २०२०

१९८० तमे वर्षे जनवरीमासे १५ दिनाङ्कस्य अपराह्णे बीजिंगनगरस्य जनानां महान् सभागृहम् ।

यदा राज्यपरिषद्द्वारा आयोजिता सभा समाप्तुं प्रवृत्ता आसीत् तदा तत्कालीनः उपप्रधानमन्त्री चेन् योङ्गगुई सम्मेलनकक्षात् पूर्वमेव बहिः गत्वा विश्रामगृहस्य द्वारे स्थित्वा महत्त्वपूर्णस्य व्यक्तिस्य प्रतीक्षां कृतवान्

अचिरेण एव, चेन् योङ्गुइ इत्यनेन हसन्तं डेङ्ग् क्षियाओपिङ्गं निवारयित्वा विश्रामगृहे अभिवादनार्थं अग्रे गतः ।

डेङ्ग क्षियाओपिङ्ग् क्षणं यावत् संकोचम् अकरोत्, ततः शनैः शनैः विश्रामगृहं प्रविष्टवान् ।

चेन् योङ्गुइः किं पृच्छितुम् इच्छति इति अवगतवान् इव सः शान्ततया सोफे उपविश्य पादौ उत्थाप्य शनैः शनैः पाण्डा-सिगरेट्-प्रज्वलनं कृतवान्, तस्य मुखस्य अन्तः धूमः लुठितः, तस्य फुफ्फुसेषु प्रवहति स्म, बहिः आगतः च तस्य नासिकायां यदा अहं बहिः आगतः तदा मम मनसि प्रबलः सन्तुष्टिः अभवत् ।

चेन् योङ्गगुई अधीरतापूर्वकम् अवदत् -

"सहचरः क्षियाओपिङ्ग्, भवान् अद्यकाले प्रतिदिनं सभाः आयोजयति, निरन्तरं च नूतनान् विचारान् क्रमेण स्थापयति। अहं तत् स्वीकुर्वितुं न शक्नोमि। अहं पृच्छितुम् इच्छामि, किं भवान् अद्यापि अध्यक्षमाओ इत्यस्य क्रान्तिकारीरेखां कार्यान्वितवान्? किं भवान् अद्यापि उच्चं धारयितुम् इच्छति the great banner of Mao Zedong Thought?

सहचरः क्षियाओपिङ्ग् इत्यनेन पूर्वमेव एतत् वार्तालापं पूर्वानुमानं कृतम् आसीत् ।

सः जानाति स्म यत् तस्य पुरतः चेन् योङ्गुइ अतीव हठिः अस्ति, परन्तु सः यथा यथा एवं व्यवहारं करोति स्म तथा तथा तस्य ताडनं कर्तव्यम् आसीत् ।

डेङ्ग क्षियाओपिङ्ग् शृणोति स्म, परन्तु न श्रुतवान् इव, श्रुतवान् इव किन्तु गम्भीरतापूर्वकं न गृहीतवान् सः अन्यं सिगरेटस्य श्वासं गृहीत्वा चेन् योङ्गुइ इत्यस्मै पश्यन् स्मितं कृतवान्। चेन् योङ्गुइ इत्यनेन पश्चात् स्मरणं कृतं यत् तस्मिन् दिने डेङ्ग् क्षियाओपिङ्ग् इत्यस्य स्मितेन सः अतीव भयङ्करः अभवत् ।

कालः जमेन जातः इव आसीत्, डेङ्ग क्षियाओपिङ्ग् स्वस्य सिगरेटस्य अर्धं भागं भस्मपात्रे निष्कास्य कठोररूपेण अवदत्।

"किं भवन्तः मन्यन्ते यत् अद्यापि एषः एव समयः यदा चतुर्णां समूहः मञ्चे अस्ति? भवता पृष्टः प्रश्नः एतावत् हास्यास्पदः, त्रिवर्षीयः बालकः इव बाल्यः। चीनीयसाम्यवादीदलस्य इतिहासे अहं सर्वाधिकं अस्मि एतादृशानि वचनानि वक्तुं योग्यः व्यक्तिः मम सर्वाधिकं वचनम् अस्ति यत् भवान् साम्यवादी दलस्य सदस्यः कियत्कालं यावत् अस्ति, आशासे यत् भवान् प्रथमं साम्यवादी दलस्य सदस्यस्य मानकानुसारं स्वस्य जाँचं करोतु ."

चेन् योङ्गगुइ इत्यनेन अविश्वासः उक्तः यत् -

"भवता अग्रे आगत्य यत् निरीक्षणं कृतं तत् मा विस्मरन्तु। दलस्य केन्द्रीयसमित्या सह द्विमुखं मा भवतु। इदानीं भवन्तः का रेखां कार्यान्वितुं इच्छन्ति इति चिन्तनीयम्।"

वस्तुतः चेन् योङ्गगुई यत् वक्तुम् इच्छति तत् अस्ति - १९७२ तमे वर्षे अगस्तमासस्य ३ दिनाङ्के अध्यक्षमाओ इत्यस्मै लिखिते पत्रे किं भवता न उक्तं यत् "एषा क्रान्तिः सर्वथा आवश्यकी अतीव समयसापेक्षा च अस्ति" इति? किं भवता “केन्द्रसर्वकाराय प्रतिज्ञातं यत् भवान् कदापि निर्णयं न उल्लिखति” इति? १९७७ तमे वर्षे एप्रिल-मासस्य १० दिनाङ्के भवान् कामरेड् हुआ गुओफेङ्ग इत्यस्मै न लिखितवान् यत् भवान् “सिद्धान्तान् गृहीत्वा देशस्य शासनस्य नीतेः पूर्णतया समर्थनं करोति” इति?

इदानीं त्वं एकं वदसि अन्यत् करोषि, किं नरकं प्रचलति? चेन् योङ्गुइ इत्यस्य शिरः अद्यापि गुञ्जति स्म ।

वस्तुतः चेन् योङ्गुइः एव सहचरः जिओपिङ्गस्य पत्रं गभीरं न अवगच्छति स्म, तस्य काश्चन त्रुटयः समीक्षां कृतवान् एव, परन्तु कः त्रुटयः न कृतवान्? स्वस्य त्रुटिनां समीक्षा न केवलं भवतः प्रतिष्ठां न न्यूनीकरिष्यति, अपितु भवतः विनयशीलः, निम्नस्तरीयः च इति सुख्यातिं प्राप्स्यति ।

अपि च, सहचरः जिओपिङ्ग् इत्यनेन सहचरः गुओफेङ्ग इत्यस्मै लिखिते पत्रे अतीव स्पष्टं कृतम् यत्, "अस्माभिः अस्माकं सम्पूर्णस्य दलस्य, सम्पूर्णस्य सेनायाः, देशे सर्वत्र जनान् च पीढीतः पीढीं यावत् मार्गदर्शनार्थं सटीकं सम्पूर्णं च माओत्सेतुङ्ग-विचारस्य उपयोगः करणीयः इति। "सटीकं पूर्णं च माओत्सेतुङ्गविचारः"? इदानीं यदा अध्यक्षः अत्र नास्ति तदा माओत्सेतुङ्गविचारस्य व्याख्यां कर्तुं कस्य अधिकः अधिकारः अस्ति? अवश्यं विश्वं जितुम् अध्यक्षमाओ इत्यस्य अनुसरणं कुर्वन्ति दिग्गजाः एव, न तु चेन् योङ्ग्गुइ, यः अर्धमार्गे भिक्षुः अभवत्।

ततः डेङ्ग क्षियाओपिङ्ग् चेन् योङ्ग्गुइ इत्यस्मै अवदत् यत् -

"भवन्तः स्वकीयानि मतं धारयितुं शक्नुवन्ति, स्वमतानि च स्थापयितुं शक्नुवन्ति, परन्तु भवन्तः दलस्य अनुशासनस्य नेतृत्वस्य च पालनम् अवश्यं कुर्वन्तु, यथा तदा वयं सर्वे आज्ञापालयामः। यदि भवान् संस्थायाः पृष्ठतः षड्यंत्रं कर्तुम् इच्छति तर्हि साम्यवादी दलः तत् न भवति सदस्यः करिष्यति स्म ।

डेङ्ग क्षियाओपिङ्ग् इत्यस्य वचनस्य चेन् योङ्ग्गुइ इत्यस्य उपरि पर्याप्तः निवारकप्रभावः अभवत् । दीर्घविरामं कृत्वा सः अवदत् ।

"अहं स्वमतानि केन्द्रसर्वकाराय आरक्षयामि, परन्तु दलस्य अनुशासनं नियमं च पालयामि।"

डेङ्ग क्षियाओपिङ्ग् नेत्राणि संकुचितं कृत्वा अन्यं सिगरेट् प्रज्वलितवान्, उक्तवान् च -

"कम्युनिस्टपक्षस्य सदस्यः उपरि अधः च उत्तिष्ठितुं शक्नोति। यथा चीनगणराज्यस्य स्थापनायाः अनन्तरं अहं द्विवारं पतितः अभवम्, केन्द्रीयसमितेः नेतृत्वपदं च द्विवारं त्यक्तवान्। तथापि अहं अधः न पतितः।" , न च अहम् अद्यापि कठोररूपेण आत्मपरीक्षां कृतवान्, परन्तु आशासे यत् भवान् दलस्य सदस्यानां मानकानुसारं अनुशासनेन च कर्तुं शक्नोति न तु "चतुर्णां गिरोहः" इति केन्द्रसर्वकारः जानाति यत् भवता पूर्वं बहु कार्यं कृतम्, यत् भवतः कृते उत्तमम् अस्ति यावन्तः त्रुटयः भवन्तः कर्तुं शक्नुवन्ति .

चेन् योङ्गुई अधिकं किमपि वक्तुं इच्छति स्म, परन्तु सहचरः क्षियाओपिङ्गः अतिव्यस्तः भवेत् अथवा अस्य हठिनां कार्यं निरन्तरं कर्तुं समयः नासीत्, चेन् योङ्गुइ इत्यनेन मुखं उद्घाटयितुं पूर्वं डेङ्ग् जिओपिङ्ग् स्वस्य अटैचीम् उद्धृत्य गन्तुं परिवृत्तः

परदिने चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या आहूतायां कार्यकर्तासभायां डेङ्ग क्षियाओपिङ्ग् इत्यनेन "वर्तमानस्थितिः कार्याणि च" इति विषये प्रतिवेदनं कृत्वा आर्थिकनिर्माणं केन्द्रत्वेन गणनीयम्, अन्ये सर्वे कार्याणि च भवितुमर्हन्ति इति बोधयन् अस्य केन्द्रस्य अधीनस्थः अस्मिन् केन्द्रे ध्यानं दत्त्वा अस्माभिः तस्य बाधा न कर्तव्या।

एप्रिल-मासतः मे-मासपर्यन्तं सः बहुषु भाषणेषु समाजवादस्य निर्माणं कथं करणीयम् इति विषयस्य पूर्णतया अध्ययनं कर्तव्यम् इति दर्शितवान्, यथार्थतां न त्यक्तव्यं मञ्चं वा न अतिक्रमितव्यम् इति बोधयन् समाजवादस्य प्रथमं उत्पादकशक्तयः विकसितव्याः। समाजवादी आर्थिकनीतयः सम्यक् सन्ति वा न वा इति अन्ततः उत्पादकता विकसिता भवति, जनानां आयः वर्धते वा इति विषये निर्भरं भवति । परन्तु केचन वृद्धाः सहचराः अद्यापि तस्य नीतीनां अदूरदर्शितायाः विषये प्रश्नं कुर्वन्ति ।

अस्य वार्तालापस्य बहुकालं न व्यतीतः चेन् योङ्गुइ हुआ गुओफेङ्ग इत्यस्य विदां कर्तुं अगच्छत् ।

चेन् योङ्गुइ इत्यस्य नेत्राणि रक्तानि आसन्, यथा सः अधुना एव रोदिति स्म। तस्य शिरःतः परिचितं श्वेतम् तौलिकां निष्कासितम् आसीत् । शुक्लवस्त्रवस्त्राणि अपि पूर्वकान्तिं नष्टानि इव आसन् ।

स आह-

"सर्वं गतं, स्वप्नवत्, परन्तु अहं न पश्चातापं करोमि। मम आजीवनं अध्यक्षमाओ इत्यनेन सह भवितुं शक्नुवन् व्यर्थं जीवनं मन्यते। जनाः सर्वदा मृत्योः नियतिः सन्ति, अहं च अध्यक्षमाओ इत्यस्य लज्जां न कृतवान्। अहं एकः कृषकः इति नाम्ना अहं दलस्य केन्द्रीयसमितेः राजनैतिकब्यूरो सदस्यः भविष्यामि इति अहं अपूर्वः कृषकः इति वक्तुं साहसं करोमि तथा च अध्यक्षः माओ इव अन्यः महान् नेता कदापि न भविष्यति up such a high status अहं भवतः हास्यं न बिभेमि अहं सत्पुरुषः अस्मि यदा अहं कस्मिन् अपि समाजे जीवितुं शक्नोमि। कृषकं स्वामी इति चिन्तयितुं किं सुकरम्?”

१९८० तमे दशके यदा चेन् योङ्गगुइ इत्यस्य मृत्युः आसीत् तदा सः अन्ततः कृषकत्वेन स्वस्य यथार्थवर्णेषु पुनः आगतः । ये तं दर्शनार्थम् आगताः तान् उवाच।"अध्यक्षमाओ इत्यस्य विषये स्वप्नं दृष्टवान्। अध्यक्षः माओ मां अन्यस्थाने तस्य कृते कार्यं निरन्तरं कर्तुं पृष्टवान्..."