समाचारं

१९६५ तमे वर्षे ली ज़ोङ्गरेन् चीनदेशं प्रत्यागत्य बीजिंग-नगरस्य एकस्याः परिचारिकायाः ​​प्रेम्णि अभवत् यत् - यदि भवतः तां रोचते तर्हि भवतः विवाहः भविष्यति ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९४९ तमे वर्षे यदा केएमटी-सङ्घस्य कोटिकोटिसैनिकाः मुख्यभूमिभागे जनमुक्तिसेनायाः क्रमेण पराजिताः अभवन्, तदा केएमटी-शासनात् अत्यन्तं निराशाः केएमटी-सङ्घस्य वरिष्ठाः अधिकारिणः राजनेतारः च बहूनां संख्यायां चियाङ्ग-कै-शेक्-इत्यस्मात् अनिश्चित-केएमटी-शासनात् च विमुखाः अभवन् तथा मुख्यभूमिभागे एव स्थातुं चयनं कृतवान् ।

चीनगणराज्यसर्वकारस्य अन्तिमः राष्ट्रपतिः ली ज़ोङ्गरेन् अपि ताइवानदेशं गतः तथापि चियाङ्ग काई-शेक् इत्यस्य तुलने ली ज़ोङ्गरेन् महता असहायतायाः सह ताइवानदेशं गतः ।

चीनगणराज्यस्य अन्तिमराष्ट्रपतित्वेन ली ज़ोङ्गरेन् इत्यस्य कुओमिन्ताङ्ग-सङ्घस्य अपि अतीव उच्चः दर्जा आसीत् तथापि चीनस्य सर्वहाराक्रान्तिं प्रति चियाङ्ग् काई-शेकस्य अत्यन्तं विरोधीविचारानाम्, दृष्टिकोणस्य च तुलने ली ज़ोङ्गरेन् साम्यवादिनः कृते तावत् प्रतिकूलः नासीत्

अतः चीनस्य अधिकांशं अभिजातवर्गं बलात् हर्तुं ततः ताइवानदेशं प्रति पलायितुं चियाङ्ग काई-शेकस्य निर्णये ली ज़ोङ्गरेन् इत्यस्य वस्तुतः बहु आक्षेपाः आसन् ।

ली ज़ोङ्ग्रेन् मूलतः गुआङ्ग्सी-युद्धकर्तृणां नेतारस्य आसीत्, सः अपि गुई-सेनायाः नेता आसीत् major conflicts in 1949. युद्धस्य अनन्तरं चियाङ्ग काई-शेक् इत्यस्य नित्यपराजयस्य कारणात् ली ज़ोन्ग्रेन् इत्यस्मै राष्ट्रपतिपदं त्यक्तव्यम् आसीत् अनेन ली ज़ोङ्गरेन्-चियाङ्ग-शेक्-योः मध्ये अतीव तीक्ष्णः संघर्षः अभवत् । अतः ताइवानदेशम् आगतः ली ज़ोङ्गरेन् इत्ययं चियाङ्ग काई-शेक् इत्यनेन विविधैः साधनैः, पद्धतैः च निरन्तरं दमितः आसीत् ।

तस्मिन् एव काले नूतनचीनदेशस्य स्थापनायाः अनन्तरं नूतनचाइनादेशः द्रुतविकासस्य मार्गं प्रारभत, देशस्य एकीकरणं च पूर्वमेव दृष्टिगोचरम् आसीत् । अस्याः पृष्ठभूमितः ली ज़ोङ्गरेन् अन्ततः मुख्यभूमिं प्रति प्रत्यागत्य चियाङ्ग काई-शेक्, कुओमिन्टाङ्गतः दूरं नूतनचीनसमाजस्य निवासस्य मार्गं अन्वेष्टुं निश्चयं कृतवान्

१९५६ तमे वर्षात् आरभ्य ली ज़ोङ्गरेन् स्वदेशवासिनं चेङ्ग सियुआन् बहुवारं पुनः बीजिंगनगरं प्रेषितवान् यत् सः प्रधानमन्त्री झोउ इत्यनेन सह वार्तालापं कृतवान् ली ज़ोङ्गरेन् प्रधानमन्त्री झोउ इत्यनेन सह अध्यक्षाय माओ इत्यस्मै अतीव स्पष्टं विचारं दर्शितवान् अर्थात् सः मुख्यभूमिं प्रति प्रत्यागत्य जीवितुं आशां कृतवान् . ली ज़ोङ्गरेन्, अध्यक्षः माओ, प्रधानमन्त्री झोउ, अन्ये च राष्ट्रियनेतारः सर्वेषां अतीव स्वागतम् अस्ति।

१९६५ तमे वर्षे एव ली ज़ोङ्गरेन् तस्य पत्नी गुओ डेजी च बीजिंगनगरं प्रत्यागतवन्तौ, ततः बीजिंगविमानस्थानके एकः दृश्यः आसीत् यत् ली ज़ोङ्गरेन् अश्रुपातं कृतवान् अर्थात् प्रधानमन्त्री झोउ सहितः केचन राष्ट्रियनेतारः ली इत्यस्य प्रतीक्षां कुर्वन्ति स्म ज़ोङ्गरेन् इत्यस्य विमानम् ।

यदा ली ज़ोङ्गरेन् विमानात् अवतरत् तदा सः प्रीमियर झोउ इत्यस्य हस्तं दृढतया गृहीतवान्, ततः ते अध्यक्षं माओ इत्यनेन सह मिलितुं झोङ्गनान्हाई-नगरं गतवन्तः । अध्यक्षः माओ अपि ली ज़ोङ्गरेन् प्रति अतीव स्वागतयोग्यं दृष्टिकोणं दर्शितवान्, यतः ली ज़ोङ्गरेन् इत्यनेन अपि जापानविरोधीयुद्धकाले बहवः विजयाः प्राप्ताः, जापानविरोधीसङ्घर्षे च महत् योगदानं दत्तम्

ली ज़ोङ्गरेन् बीजिंग-नगरं प्रत्यागत्य अध्यक्षमाओ-महोदयाय प्रथमं यत् प्रस्तावम् अयच्छत् तत् आसीत् यत् सः आशास्ति यत् ताइवान-जलसन्धिस्य पक्षद्वयं शीघ्रमेव पुनः एकीकृत्य, कुओमिन्टाङ्ग-कम्युनिस्ट्-दलः च स्वस्य पूर्व-पूर्वग्रहान् त्यक्त्वा न्यू-इत्यस्य अनुमतिं दातुं शक्नुवन्ति इति चीनदेशः एकीकरणस्य दिशि गन्तुं। अध्यक्षः माओ ली ज़ोङ्गरेन् इत्यस्य विचारस्य उच्चानुमोदनं प्रकटितवान् ।

अस्मिन् विषये अध्यक्षः माओ ली ज़ोङ्गरेन् इत्यनेन चियाङ्ग काई-शेक् इत्यस्मै बोधयितुं पृष्टवान् यत् यावत् चियाङ्ग काई-शेक् स्वस्य पूर्वाग्रहान् त्यक्त्वा ताइवानदेशं नूतनचीनस्य आलिंगने प्रत्यागन्तुं इच्छति तावत् यावत् नूतनचीनस्य जनाः अद्यापि इच्छुकाः सन्ति चियाङ्ग काई-शेक् इत्यस्य ताइवानस्य सर्वोच्चनेता भवितुं अनुमतिं दत्त्वा ताइवानस्य स्वकीयं व्यवस्थां धारयितुं शक्नुवन्ति।

ततः परं ली ज़ोङ्गरेन् पार-जलडमरूमध्यसञ्चारस्य महत्त्वपूर्णः सेतुः अभवत् बहुभिः जनाभिः ।

मुख्यभूमिं प्रति प्रत्यागत्य ली ज़ोङ्गरेन् शारीरिकरूपेण मानसिकरूपेण च महतीं राहतं अनुभवति स्म तथापि चीनदेशं प्रति प्रत्यागमनस्य किञ्चित्कालानन्तरं ली ज़ोङ्गरेन् इत्यस्य पत्नी किमपि सम्यक् न इति अनुभवति स्म तथा भार्या बहुवर्षं यावत् , परस्परं साहाय्यं कुर्वन्तः।

अतः ली ज़ोङ्गरेन् स्वपत्न्याः स्थितिं प्रति अतीव चिन्तितः आसीत् दुर्भाग्येन चीनदेशं प्रति प्रत्यागमनस्य बहुकालं न व्यतीतवान् गुओ डेजी ली ज़ोङ्गरेन् इत्यस्य मनोविज्ञानं महतीं आघातं प्राप्नोत् this.

अध्यक्षः माओ अपि ली ज़ोङ्गरेन् इत्यस्य विषये महतीं चिन्ताम् अव्यक्तवान्, ली ज़ोङ्गरेन् जीवनस्य गम्भीरतापूर्वकं सामना कर्तुं शक्नोति इति आशां च कृतवान् । प्रधानमन्त्रिणा झोउ ली ज़ोङ्गरेन् इत्यस्मै अवदत् यत् अस्मिन् समये न्यू चाइना पूर्वमेव नूतनः समाजः आसीत् ली ज़ोङ्गरेन् पूर्वमेव अत्यन्तं वृद्धः आसीत्, अतः जीवने तस्य पालनाय कस्यचित् आवश्यकता अस्ति । प्रधानमन्त्रिणा झोउ आशास्ति यत् ली ज़ोङ्गरेन् स्वस्य मनः उद्घाट्य नूतनान् भागिनान् स्वीकुर्वितुं शक्नोति इति ।

प्रधानमन्त्री झोउ इत्यस्य सुझावस्य सम्मुखे ली ज़ोङ्गरेन् अपि तत् स्वीकर्तुं चयनं कृतवान् । फलतः ली ज़ोङ्गरेन् इत्यस्य पुरातनमित्राः, सहचराः च सर्वे ली ज़ोङ्गरेन् इत्यस्य समीपे उपयुक्तान् भागिनान् परिचितवन्तः ।

यतः ली ज़ोङ्गरेन् इदानीं युवा नास्ति, परन्तु तस्य पुरातनसहचरैः मित्रैः च परिचयिताः बहवः महिलाः ली ज़ोङ्गरेन् इत्यस्मात् बहु कनिष्ठाः सन्ति, येन तेषां मध्ये महत् संचारान्तरं भवति मित्रता कुशलं, परन्तु एकत्र जीवनं न युक्तम्। ली ज़ोङ्गरेन् अपि निराशाजनकः भूत्वा त्यक्तुम् इच्छति स्म ।

परन्तु चेङ्ग सियुआन् अस्मिन् समये ली ज़ोङ्ग्रेन् इत्यस्य कृते शुभसमाचारम् आनयत् । चेङ्ग सियुआन् इत्यस्य एकः पुरातनः अधीनस्थः अस्ति यस्य नाम झाङ्ग चेङ्गरेन् इत्यस्य पारस्परिकसम्बन्धानां विस्तृतश्रेणी अस्ति । अयं मित्रः एकस्मिन् चिकित्सालये परिचारिकारूपेण कार्यं कुर्वन् आसीत्, अतीव सौम्यव्यक्तित्वं च आसीत् । किं महत्त्वपूर्णं यत् अस्य मित्रस्य माता ली ज़ोङ्गरेन् च अद्यापि पुरातनपरिचितौ स्तः। अतः झाङ्ग चेन्ग्रेन् इत्यनेन हु यूसोङ्ग् इत्यस्य परिचयः ली ज़ोङ्ग्रेन् इत्यनेन कृतः ।

हू यूसोङ्ग् चीनगणराज्यस्य प्रसिद्धायाः अभिनेत्र्याः हू डाय इत्यस्य पुत्री अस्ति, तदा सा २७ वर्षीयः आसीत्, परन्तु तस्याः विवाहः नासीत् । प्रारम्भिकेषु वर्षेषु हू डाई इत्यस्य पक्षतः प्रस्थानस्य कारणेन हू यूसोङ्गस्य जीवनं तुल्यकालिकरूपेण असन्तोषजनकम् आसीत् अपि च हू यूसोङ्ग् इत्यस्य वृद्धानां परिचर्यायाः अभावः आसीत्, तस्मात् ज्येष्ठस्य ली ज़ोङ्गरेन् इत्यस्य अभिवादनं केवलं हू यूसोङ्ग इत्यस्य अनुमतिं दत्तवान् तस्य पूर्तिं कुर्वन्तु।

यतः हू यूसोङ्गः नर्सरूपेण कार्यं करोति, तस्मात् हू यूसोङ्गः ली ज़ोङ्गरेन् इत्यनेन सह कार्याणि कर्तुं, अन्तरक्रियायां च अतीव सावधानः अस्ति, अतः अपि महत्त्वपूर्णं यत् ली ज़ोङ्गरेन् इत्यस्य अपि तस्मिन् समये काश्चन लघुस्वास्थ्यसमस्याः आसन्, हू यूसोङ्गः अपि ली ज़ोङ्गरेन् इत्यनेन सह केचन लघुसमस्याः प्रदातुं समर्थः आसीत् जीवने सुधारः भवति। क्रमेण ली ज़ोङ्गरेन् इत्यस्य मनसि आसीत् यत् हू यूसोङ्गः तस्य सर्वाधिकं उपयुक्तः भागीदारः अस्ति, परन्तु हू यूसोङ्ग इत्यनेन सह कथं मिलितव्यं इति तस्य कल्पना नासीत् ।

बहुविचारानन्तरं ली ज़ोङ्गरेन् हु यूसोङ्ग् इत्यस्मै हु यूसोङ्ग् इत्यस्य प्रायोजकसचिवः भवेत् इति विचारं प्रस्तावितवान्, हू यूसोङ्ग् इत्यस्मै च स्वकार्यं त्यक्त्वा ली ज़ोङ्ग्रेन् इत्यस्य गृहे निवासं कर्तुं पृष्टवान् हू यूसोङ्ग् ली ज़ोङ्ग्रेन् इत्यस्य विचारेण आश्चर्यचकितः अभवत् सः जानाति स्म यत् तस्य ली ज़ोङ्गरेन् च परस्परं प्रति भावनाः सन्ति, परन्तु स्वास्थ्यसचिवः भवितुं केवलं कार्यम् एव अस्ति तथा च स्पष्टं न दृश्यते स्म, अतः ली ज़ोङ्ग्रेन् इत्यस्य अनुरोधेन हू यूसोङ्गः तत्क्षणमेव न कृतवान् । उत्तरम्‌।

यदा प्रधानमन्त्री झोउ इत्यनेन एतस्याः घटनायाः विषये ज्ञातं तदा प्रधानमन्त्री झोउ इत्यनेन तत्क्षणमेव ली ज़ोङ्गरेन् इत्यस्य मूकीकरणं कृतम् सः जानाति स्म यत् ली ज़ोङ्गरेन् वस्तुतः हू यूसोङ्ग इत्यस्य प्रस्तावः कर्तुम् इच्छति इति । परन्तु समस्या अस्ति यत् ली ज़ोङ्गरेन् हू यूसोङ्ग इत्यस्मात् प्रायः ५० वर्षाणि ज्येष्ठः अस्ति, तथा च हू यूसोङ्गः अद्यापि यौवने अस्ति ली ज़ोङ्गरेन् चिन्तितः अस्ति यत् हू यूसोङ्ग इत्यस्य विवाहानन्तरं हू यूसोङ्ग इत्यस्य आलोचना भविष्यति, अतः ली ज़ोङ्गरेन् हू यूसोङ्ग इत्यस्य कृते त्यक्तुम् इच्छति नेता भवतु तस्य प्रायोजकसचिवः कुशलः स्यात्।

ली ज़ोङ्गरेन् इत्यस्मै न्यू चीनदेशे सामाजिकपरिवर्तनस्य स्पष्टबोधं दातुं प्रीमियर झोउ स्वयमेव ली ज़ोङ्गरेन् इत्यस्य समीपं गत्वा ली ज़ोङ्गरेन् इत्यस्मै अवदत् यत् "यदि भवतः सहचरः हू यूसोङ्ग इत्यस्य विवाहस्य विचारः अस्ति तर्हि केवलं तस्य विवाहं कुरुत" इति directly through the media.

प्रधानमन्त्री झोउ इत्यस्य वचनं श्रुत्वा ली ज़ोङ्गरेन् सहसा अवगच्छत् यत् सः शिरः कम्पयित्वा स्वयमेव हसितुं न शक्तवान् यदा सः युवा आसीत् तदा सः प्रसिद्धः सेनापतिः आसीत् यः सर्वदिशः युद्धं करोति स्म , सः संकोचम् अनिर्णयात्मकः च स्यात्।

अतः, ली ज़ोङ्गरेन् पुनः हू यूसोङ्गं प्राप्य हू यूसोङ्ग् इत्यनेन सह विवाहस्य विचारं प्रस्तावितवान्, ली ज़ोङ्ग्रेन् इत्यस्य अभिप्रायं श्रुत्वा हू यूसोङ्गः स्मितं कृत्वा तत्क्षणमेव ली ज़ोङ्ग्रेन् इत्यस्य कृते सहमतः अभवत् । एवं प्रकारेण ली ज़ोङ्गरेन्, हू यूसोङ्ग् च नूतनं परिवारं निर्मितवन्तौ, ली ज़ोङ्ग्रेन् अपि अस्मिन् नूतने पारिवारिकजीवने अप्रतिममनोहरतां प्राप्तवान्, जीवनस्य एकं सुखदं समयं च आनन्दितवान्