समाचारं

यदा शेन् ज़ुई इत्यस्य माता प्रथमवारं जू युआन्जु इत्यनेन सह मिलितवती तदा सा स्वपुत्रं चेतवति स्म यत् - तं मा आक्षेपं कुरु, निकटसम्बन्धं च मा कुरुत ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शेन् ज़ुई, जू युआन्जु, झोउ यान्घाओ च सामूहिकरूपेण "सैन्यटोङ्गस्य त्रयः मस्केटियर्स्" इति नाम्ना प्रसिद्धाः सन्ति । कृषिक्रान्तियुद्धे मुक्तियुद्धे च एते त्रयः जनाः अनेके जघन्यपराधाः कृतवन्तः, तेषां हस्तौ असंख्यसाम्यवादीनां देशभक्तानाञ्च रक्तेन कलङ्किताः आसन् ते विश्वेन "जल्लादाः" इति उच्यन्ते स्म

"जल्लादः" अपि तेषां त्रयाणां मध्ये अतीव स्पष्टा "अवमाननाशृङ्खला" अस्ति । जू युआन्जु, शेन् ज़ुई च भ्रातरौ आस्ताम्, परन्तु ते विशेषतया झोउ यान्घाओ इत्यस्य द्वेषं कुर्वन्ति स्म, ततः पूर्वं शेन् ज़ुई इत्यनेन सह तस्य उत्तमः सम्बन्धः आसीत्, परन्तु अन्ते तेषां विच्छेदः अभवत् ।

शेन् ज़ुई इत्यस्य विषये तु सः पूर्वमेव स्वमातुः स्मरणं कृत्वा जू युआन्जु इत्यस्य यथार्थं मुखं स्पष्टतया दृष्टवान् आसीत्...

शेन् ज़ुइ इत्यस्य जन्म १९१४ तमे वर्षे हुनान्-देशस्य क्षियाङ्गतान्-नगरे अभवत् । उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा सः स्वमातुः लुओ कुन् इत्यस्याः सल्लाहं न अनुसृत्य स्वस्य अध्ययनं निरन्तरं कर्तुं शङ्घाईनगरं गतः, अपितु स्वश्वशुरस्य यू लेक्सिङ्ग् इत्यस्य सदस्यतां प्राप्तुं शाङ्घाई-नगरं गतः ।

श्वशुरेण परिचयस्य अनन्तरं १८ वर्षे शेन् ज़ुई जुन्टोङ्गस्य पूर्ववर्ती फक्सिंग् सोसाइटी इत्यस्य गुप्तसेवायां सम्मिलितवती । २८ वर्षे सः कुओमिन्ताङ्गस्य मेजर जनरल् इति पदं प्राप्तवान्, सैन्यसेनापतिस्य गुप्तचरप्रमुखस्य दाई ली इत्यस्य विश्वासं च प्राप्तवान्

मलिनसैन्यव्यवस्थायां शेन् ज़ुई, यः युवा अस्ति किन्तु वरिष्ठयोग्यता अस्ति, सः क्रमशः मुख्यालयस्य सामान्यकार्यालयस्य प्रमुखमहानिदेशकः, युन्नाननगरस्य राष्ट्रियरक्षामन्त्रालयस्य आयुक्तः, युन्नानस्य निदेशकः च इति क्रमेण कार्यं कृतवान् सुरक्षाब्यूरो इत्यस्य स्टेशनः, राष्ट्रियरक्षामन्त्रालयस्य युन्नान आयुक्तकार्यालयस्य निदेशकः, लेफ्टिनेंट जनरल् गुरिल्ला च

१९४९ तमे वर्षे डिसेम्बरमासे शेन् ज़ुइ इत्यनेन लु हान इत्यनेन आरब्धे युन्नान्-विद्रोहे भागं गृहीतम्, कुन्मिङ्ग्-नगरे निगूढानां कुओमिन्टाङ्ग-एजेण्ट्-इत्यस्य गृहीतुं लु हानस्य सहायता च कृता ।

१९५० तमे दशके शेन् ज़ुई सुधारार्थं बीजिंगनगरस्य गोङ्गडेलिन् युद्धअपराधिप्रबन्धनकेन्द्रं प्रेषितः १९६० तमे वर्षे नवम्बरमासे सः जनसर्वकारेण क्षमाकृतानां युद्धअपराधिनां द्वितीयः समूहः अभवत् समाजे प्रत्यागत्य सः चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः सांस्कृतिकऐतिहासिकसामग्रीसमितेः सांस्कृतिकऐतिहासिकआयुक्तरूपेण कार्यं कृतवान्

शेन् ज़ुई इत्यनेन स्वस्य उत्तरवर्षेषु अनेके संस्मरणग्रन्थाः प्रकाशिताः, ताइवानजलसन्धिस्य द्वयोः पक्षयोः शान्तिपूर्णपुनर्मिलने महत्त्वपूर्णं योगदानं च दत्तम् ।

यथा शेन् ज़ुई, जू युआन्जु च कथं मिलितवन्तौ? तस्य पृष्ठतः इतिहासः अस्ति ।

शेन् ज़ुई इव जू युआन्जु इत्यस्य जन्म अपि १९१४ तमे वर्षे हुबेई-प्रान्तस्य दाये-नगरे अभवत्, सः हुआङ्गपु-सैन्य-अकादमीयाः सप्तम-वर्गात् स्नातकः अभवत् । १९३२ तमे वर्षे गुप्तचरसङ्गठने सम्मिलितः सन् १९३५ तमे वर्षे तिब्बतदेशे गुप्तचरकार्यं कृतवान् ।

शेन् ज़ुई इत्यस्य संस्मरणग्रन्थेषु "What I Saw and Heared in the Management of War Criminals" इति विवरणानुसारं जू युआन्जु इत्यस्य निरन्तरं प्रचारः दाई ली इत्यस्मै तस्य अनुशंसया सह निकटतया सम्बद्धः अस्ति अस्य कारणात् जू युआन्जुः शेन् ज़ुइ च भ्रातरौ अभवताम् ।

१९४२ तमे वर्षे शेन् ज़ुइ इत्यस्य सैन्यैकीकरणब्यूरो इत्यस्य सामान्यकार्याणां विभागस्य निदेशकत्वेन नियुक्तेः अनन्तरं कुओमिन्टाङ्गस्य चेङ्गडु आर्थिकनिरीक्षणब्रिगेड् इत्यस्य कप्तानः जू युआन्जु इत्ययं तस्य अभिनन्दनार्थं चोङ्गकिङ्ग्-नगरं त्वरितवान्, शेन् ज़ुई इत्यनेन साहाय्यं करिष्यति इति आशां च कृतवान् तथा सैन्यैकीकरणब्यूरो इत्यत्र स्थानान्तरणं कुर्वन्तु।

अतः शेन् ज़ुई इत्यनेन जू युआन्जु इत्यस्य अनुशंसा दाई ली, माओ रेन्फेङ्ग् इत्येतयोः कृते सैन्यकमाण्ड् ब्यूरो इत्यत्र कार्यं कर्तुं आगत्य जू युआन्जु इत्यनेन प्रबलं दृढनिश्चयं च कार्यशैलीं दर्शिता, अनेकानि "उपलब्धयः" च प्राप्ताः ।

परन्तु शेन् ज़ुई न्यूनाधिकं कार्ये जू युआन्जु इत्यस्य काश्चन समस्याः स्वसहकारिभ्यः मित्रेभ्यः च ज्ञातवान् । परन्तु सः गुप्तचरः इति जातः इव दृश्यते सः निर्दयी, कार्येषु अतीव निर्णायकः च अस्ति सः व्यक्तिगतभावनाभिः सर्वथा बाधितः न भविष्यति, स्वलक्ष्यं प्राप्तुं किमपि साधनं प्रयोक्ष्यति।

परन्तु जू युआन्जु इत्यस्य चरित्रम् अतिशयेन अनियंत्रितम्, अनियंत्रितम् च आसीत्, सः प्रायः पङ्क्तिं कूर्दति स्म, दलस्य कार्ये नेतृत्वं करोति स्म ।

विशेषतः सैन्यनियन्त्रितगुप्तचरसङ्गठनस्य अन्तः बहवः गुटाः सन्ति इति कुओमिन्ताङ्ग-नगरे जू युआन्जु-महोदयस्य व्यवहारः "उल्लङ्घनम्" इति मन्यते, तस्य वरिष्ठानां आक्रोशं सहजतया उत्तेजितुं शक्नोति

परन्तु जू युआन्जु सर्वदा सर्वेषु विषयेषु दलस्य देशस्य च विषये चिन्तयति स्म तथा च कदापि व्यक्तिगतलाभं न मन्यते स्म, येन सैन्यकमाण्डब्यूरो इत्यस्य परिचालनविभागस्य निदेशकः ये क्षियाङ्ग्झी, दूरसञ्चारविभागस्य निदेशकः वेई डेमिंग् च अतीव कष्टप्रदाः अभवन्

अतः जू युआन्जुः तादृशः "पार्श्वे कण्टकः" अस्ति ।

जू युआन्जु इत्यस्य यादृच्छिकव्यवहारस्य विषये वार्ता शेन् ज़ुई इत्यस्य कर्णेषु प्राप्तवती, येन शेन् ज़ुई असहायः अभवत् । १९४३ तमे वर्षे एव मत्तमाता लुओ कुन् स्वपुत्राय पूर्वमेव स्मरणं कृतवती आसीत् यत् -अस्मिन् व्यक्तिना सह सावधानाः भवन्तु

अकारणं प्रेम न विद्यते, अकारणं च द्वेषः। तस्मिन् समये जू युआन्जुः, यः अद्यापि बहु प्रसिद्धः नासीत्, सः शेन् ज़ुइ इत्यस्य कृते कृतज्ञतां प्रकटयितुं बहुमूल्यं उपहारं गृहीत्वा स्वमित्रस्य गृहं गतः यत् सः दाई ली इत्यस्य पुरतः सम्यक् वक्तुं साहाय्यं कृतवान्, तत्र च कतिपयान् दिनानि यावत् स्थितवान्

शेन्-मातुः जू युआन्जु-इत्यस्य साक्षात्कारः अपि प्रथमवारं आसीत्, परन्तु कतिपयेभ्यः दिनेभ्यः अन्तरक्रियायाः अनन्तरं सा आविष्कृतवती यत् अयं पुरुषः...तस्य क्रूरः विक्षिप्तः च व्यक्तित्वः आसीत् अतः सः स्वपुत्रं चेतयति स्म यत् तस्य सह निकटमैत्री न भवतु, न च तं आक्षेपं करोतु, अपितु सावधानः भवेत् ।

शेन् ज़ुई सर्वदा स्वमातुः प्रशंसाम् अकरोत्, परन्तु सः अद्यापि तस्याः वृद्धस्य वचनं हृदये न गृहीतवान् । परन्तु पश्चात् घटितद्वयं सिद्धं जातं यत् शेन् मातुः जू युआन्जु इत्यस्य मूल्याङ्कनं सीधा एव आसीत् ।

१९४८ तमे वर्षे मुक्तियुद्धं ज्वरपूर्णपदे प्रविष्टम्, ततः चियाङ्ग् काई-शेक् इत्यनेन प्रचलन्तं प्रदर्शनं छात्राशान्तिं च दमनार्थं विविधस्थानेषु विशेष एजेण्ट् नियुक्ताः निर्दयी जू युआन्जुः चोङ्गकिङ्ग्-नगरं स्थानान्तरितः, दक्षिणपश्चिमराज्यपालकार्यालयस्य द्वितीयनिदेशकत्वेन गुप्तरूपेण गुप्तचरकार्यं कृतवान् ।

एकस्मिन् दिने जू युआन्जु इत्यस्य तत्कालीनस्य चोङ्गकिङ्ग् ज़िंग्युआन् इत्यस्य निर्देशकेन झू शाओलियाङ्ग इत्यनेन ताडितम् । झु शाओलियाङ्गः न जानाति स्म यत् साम्यवादिनः प्रकाशितस्य "एडवांसिंग् न्यूजपेपर" इत्यस्य प्रतिलिपिः कुतः प्राप्ता इति एतत् वृत्तपत्रं चोङ्गकिङ्ग्-नगरे खुलेन प्रकटितुं समर्थम् अभवत्, येन स्वाभाविकतया झू शाओलियाङ्गः क्रुद्धः अभवत्

सः जू युआन्जु इत्यस्मै आहूय शापं दत्तवान्, एडवान्स् वृत्तपत्रं च समयसीमायाः अन्तः नष्टं कृत्वा प्रासंगिककर्मचारिणः जीवितान् गृहीतुं आदेशं दत्तवान् ।

अन्ते जू युआन्जुः एकस्मिन् एव झटके "टिङ्ग्जिन् वृत्तपत्रम्" क्रैक कृतवान् । ते स्थानीयसिचुआन्-युद्धप्रमुखाः, सैन्य-राजनैतिक-अधिकारिणः मांसं दृष्ट्वा मक्षिकाः इव आसन्, ते सर्वे जू-युआन्जु-सफलतायाः उत्सवे भोजं कृतवन्तः

सिचुआन्-नगरस्य एकः युद्धनायकः शेन्जुइ-महोदयेन सह सम्पर्कं कृतवान्, अस्य सम्बन्धस्य माध्यमेन जू युआन्जु-इत्यनेन सह सम्पर्कं कर्तुं आशां कुर्वन् ।

एकस्मिन् दिने मध्याह्ने शेन् ज़ुई, जू युआन्जु च समये एव भोजं गतवन्तौ । जू युआन् कक्षं प्रविष्टमात्रेण सः मुख्यपीठे उपविश्य स्वस्य चॉप्स्टिक्स् उद्धृत्य भोजनं कर्तुं आरब्धवान् । एतस्मिन् समये तस्य पार्श्वे केवलं दशवर्षीयः बालकः तम् अवदत्- अतिथयः अद्यापि न आगताः।

बालकस्य वक्तुं समाप्तुं पूर्वं जू युआन्जुः क्रुद्धः भूत्वा मेजं पलटितवान्, तस्य पार्श्वे शेन् ज़ुइ इत्ययं लज्जितवान् ।

मेजं प्लवन् सः कस्यचित् अवहेलनां कृत्वा द्वारात् सीधा बहिः गत्वा याने प्लवन् पलायितवान् ।

तदनन्तरं शेन् ज़ुई जू युआन्जु इत्येतम् अवाप्तवान्, तस्य आक्रोशं शमयितुं च सल्लाहं दत्तवान्, परन्तु जू युआन्जुः बलात् पृष्ठतः धक्कायति स्म ।

जू युआन्जु इत्यस्य दृष्ट्या: यद्यपि मां भोजनाय आमन्त्रयन् सिचुआन्-युद्धगुरुः परिवारस्य स्वामी आसीत् तथापि सः निश्चितरूपेण तस्मात् किमपि इच्छति स्म, तस्य उपरि आसीत् यत् सः तं आक्षेपं करिष्यति वा न वा इति। यदि शेन् ज़ुई, जू युआन्जु च अशक्तौ स्याताम् तर्हि ते अस्मान् कदापि रात्रिभोजार्थं न आमन्त्रयिष्यन्ति स्म यद्यपि किमपि। भवन्तः तेषां समीपे सन्ति वा न वा इति भवतः भविष्यजीवने कार्ये च बहु प्रभावः न भविष्यति।

जू युआन्जु इत्यस्य वचनं श्रुत्वा शेन् ज़ुई अपि असहायः दृश्यते स्म । अन्यत् अपि अस्ति यत् जू युआन्जु इत्यस्य पुनरावर्तनीयं अव्यवस्थितं च चरित्रं सिद्धयितुं शक्नोति।

१९५० तमे वर्षे आरम्भे शेन् ज़ुई, जू युआन्जु, झोउ यान्घाओ च चोङ्गकिङ्ग्-नगरं स्थानान्तरिताः, कारागारे च स्थापिताः । सुहृदः पुनः मिलित्वा परस्परं अभिवादनस्य आदानप्रदानं कुर्वन्तु इति कथ्यते । अप्रत्याशितरूपेण जू युआन्जुः मिलित्वा एव शेन् ज़ुइ इत्यस्मै शापं दत्तवान् ।

सः जनमुक्तिसेनायाः गृहीतस्य कारणं मत्तः, शत्रुद्रोहं च कृतवान् इति तस्य मनसि आसीत् । किं परिणामः अभवत् ? शेन्जुई केवलं जलपानस्य पेटीद्वारा जू युआन्जु इत्यस्य मुखं अवरुद्धवान् ।

एतयोः घटनायोः शेन्-मातुः जू युआन्जु-इत्यस्य मूल्याङ्कनस्य पुष्टिः अभवत् ।अस्य व्यक्तिस्य व्यक्तित्वं बहु पुनरावर्तनीयं भवति अतः भवतः तस्य निकटसम्बन्धः न भवेत् ।

तस्य चरित्रदोषाणां कारणात् एव जू युआन्जुः अप्रत्याशितरूपेण मृतः ।

१९७३ तमे वर्षे शिशिरे प्रसवकाले अमानककार्यस्य आलोचना अभवत्, अतः प्रबन्धनकर्मचारिभिः सह कलहः अभवत्, तस्याः रात्रौ शीतलस्नानं च कृतवान् । यतः सः उच्चरक्तचापेन पीडितः आसीत्, तस्मात् स्नानगृहात् बहिः गच्छन् एव जू युआन्जु मूर्च्छितः अभवत् यतः चिकित्सालया तस्य उद्धाराय यथाशक्ति प्रयत्नः कृतः तथापि सः मृतः