समाचारं

१९४९ तमे वर्षे एकः देशद्रोही मृत्युदण्डपर्यन्तं हसति स्म : सः शहीदः अस्ति ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९४९ तमे वर्षे मेमासस्य २७ दिनाङ्के शङ्घाई-नगरं सफलतया मुक्तं जातम् ।

यदा प्रथमवारं नगरं प्रविष्टवान् तदा चेन् यी अतीव व्यस्तः आसीत्, तस्य आधिकारिककार्यं च बहु आसीत्, परन्तु तदपि सः समयं गृहीत्वा कस्मैचित् झू दातोङ्ग् इति नामकस्य पुरुषस्य विषये जिज्ञासां कर्तुं पृच्छति स्म यदा तस्य परितः जनाः वार्ताम् अवाप्तवन्तः तदा ते तत्क्षणमेव सर्वत्र तं अन्विषन्, तस्य विषये सूचनां शीघ्रमेव प्राप्तवन्तः ।

एतत् निष्पन्नं यत् जनमुक्तिसेनायाः शङ्घाई-अभियानस्य आरम्भात् बहुपूर्वं ताङ्ग एन्बो इत्यनेन देशद्रोहस्य अपराधस्य वधः कृतः आसीत् ।

झू दातोङ्गः देशद्रोही इति ज्ञात्वा सर्वे अतीव प्रसन्नाः अभवन्, तस्य वधः अपि कृतः । परन्तु यदा चेन् महोदयः एतत् ज्ञातवान् तदा एव सः रोदनं कर्तुं न शक्तवान् तदा एव सर्वे ज्ञातवन्तः यत् झू दातोङ्गः अस्माकं दलस्य सदैव उत्तमः सहचरः आसीत् यः शत्रुशिबिरं भित्त्वा गतः।

दुर्भाग्येन सः क्रान्तिविजयदिनपर्यन्तं प्रतीक्षां कर्तुं न शक्तवान्, प्रतिक्रियावादीभिः देशद्रोहीनाम्ना वधः च अभवत् ।

झु दातोङ्गः प्रारम्भिकेषु वर्षेषु अतीव कठिनतया अध्ययनं कृतवान् तस्य परिवारः दरिद्रः आसीत् अध्ययनं सम्पन्नं कृत्वा सः अध्यापनार्थं स्वस्य गृहनगरे एव स्थितवान् । पश्चात् मार्क्सवाद-लेनिनवादस्य पुस्तकानां सम्पर्कं प्राप्तवान्, अधिकं महत्त्वाकांक्षी लक्ष्यं साधयितुं सः क्रान्तिकारीकार्ये सम्मिलितुं निश्चितवान् ।

स्थानीयक्षेत्रस्य ज्ञानस्य अवलम्ब्य सः अनेकानि छात्रान्दोलनानि आयोजितवान्, अनन्तरं स्थानीयकृषकदङ्गानां नेतृत्वं कृतवान् । परन्तु तस्य बहुकालानन्तरं झू दातोङ्गः कुओमिन्ताङ्ग-जनानाम् अनुसरणं न कर्तुं लियान्युङ्गाङ्ग-क्षेत्रं प्रति पलायितवान् । कतिपयवर्षेभ्यः अनन्तरं यदा सः पुनः प्रादुर्भूतः तदा सः केन्द्रसर्वकारस्य गुप्तचररूपेण परिणतः आसीत् ।

झू दातोङ्गस्य आकस्मिकविद्रोहेन बहवः जनाः आश्चर्यचकिताः अभवन्, परन्तु तस्मिन् समये दलस्य बहवः जनाः आसन् ये गु शुन्झाङ्ग इत्यादयः महत्त्वपूर्णाः अधिकारिणः क्रान्तिद्रोहं कृतवन्तः आसन् । झू दातोङ्गः प्रतिक्रियावादीनां सक्रियरूपेण सहायतां कृतवान्, स्थानीयदलसङ्गठनानां नाशं कृतवान्, सीसीपी-पक्षस्य कार्याणि बदनामीं कर्तुं प्रचारं कर्तुं कोऽपि प्रयासं न कृतवान् ।

तस्य द्रुतगत्या परिवर्तनेन बहवः जनाः तस्य द्वेषं कृतवन्तः परन्तु सर्वेषां यत् अपेक्षितं नासीत् तत् आसीत् यत् जापानविरोधीयुद्धस्य प्रारम्भानन्तरं झू दातोङ्गः वस्तुतः पुनः विद्रोहं कृतवान् ।

अस्मिन् समये झू दातोङ्गः प्रत्यक्षतया जापानीयानां कृते पलायनं कृतवान् । झू दातोङ्गः अपि तेषां प्रतिरोधकसशस्त्रसैनिकानाम् मृगयायां जापानीसेनायाः सक्रियरूपेण सहायतां कृतवान् तस्य विविधाः कार्याणि पूर्णतया जनक्रोधं जनयन्ति स्म, तस्य मातापितरौ अपि तस्य सह सम्बन्धं विच्छिन्दितुम् इच्छन्ति स्म

झू दातोङ्ग् इत्यस्य एतस्य चिन्ता नासीत्, तस्य स्थाने सः सर्वात्मना जापानीयानां साहाय्यं कृतवान् यद्यपि सः विद्रोहं कृतवान् तथापि सः एकान्तरूपेण कुओमिन्टाङ्ग-सैनिकैः सह सम्पर्कं कृतवान् ।

जापानदेशस्य आत्मसमर्पणानन्तरं झू दातोङ्गः तत्क्षणमेव कुओमिन्ताङ्ग-शिबिरं प्रति प्रत्यागतवान् । सम्भवतः जीवने बहुवारं विद्रोहं कृतवान् इति कारणतः तस्य पुनः उपयोगः कुओमिन्ताङ्ग-नगरे न अभवत् अतः झू दातोङ्गः कुओमिन्ताङ्ग-नगरेण किमर्थं मारितः ।

मुक्तियुद्धस्य आरम्भानन्तरं शत्रुरेखायाः पृष्ठतः प्रच्छन्नाः बहवः अन्तःस्थजनाः संस्थायां सक्रियताम् अवाप्तवन्तः, तेषु झू दातोङ्गः अपि एकः आसीत् । पूर्वं तस्य बहवः विश्वासघाताः केवलं प्रच्छन्नप्रदर्शनानां कृते एव आसन् ।

कुओमिन्ताङ्गस्य अन्तः वा जापानीयानां अधीनं वा झू दातोङ्गः गुप्तरूपेण गुप्तचर-सङ्ग्रहं कुर्वन् आसीत् । दलस्य बहवः जनाः तस्य परिचयं न जानन्ति, चिरकालात् नूतनचतुर्थसेनायाः नेतृत्वं कुर्वन् चेन् यी तेषु अन्यतमः अस्ति ।

यथा यथा जनमुक्तिसेना सर्वेषां वर्गानां शक्तिशालिनः शत्रून् पराजयति स्म तथा तथा झू दातोङ्ग इत्यादयः अन्तःस्थजनाः अपि कार्यवाहीम् आरब्धवन्तः, ये विद्रोहं प्रेरयितुं कुओमिन्ताङ्गसेनायाः विभाजनं च कर्तुं उत्तरदायी आसन् तस्य व्यवहारः कुओमिन्ताङ्गस्य ध्यानं आकर्षितवान् अन्ते झू दातोङ्गः दुर्भाग्येन गृहीतः, निर्ममतापूर्वकं मारितः च । तस्य परिचयस्य उदघाटनानन्तरं सर्वेषां दया अभवत् चेन् यी इत्यस्य साहाय्येन झू दातोङ्गस्य प्रतिष्ठा पुनः प्राप्ता, सः सच्चा क्रान्तिकारी शहीदः च अभवत् ।